Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका ठीका श०३४ अ. श. १ सू०८ बापृथ्विकायानां स्थानादिनि० ४४३
'तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायद्विइया वेमायविसेसाहियं कम्मं पकरे ति' तत्र खलु ये ते विषमायुष्का विषमोपपन्नकास्ते खलु विमात्र विशेषाधिकं कर्म ज्ञानावरणीयादिकं प्रकुर्वन्ति, एते विमात्रस्थितिका विषमायुषो विषमोquest: विषमोपपन्नत्वाच्च योगवैषम्येण विमात्रविशेषाधिक कर्म कुर्वन्तीति ४ |
'से तेणद्वेणं गोयमा ! वेमायविसेसाहियं वम्मं पकरेति तद् तेनार्थेन गौतम !, यावद विमात्रविशेषाधिक कर्म कुर्वन्ति, अत्र यावत्पदेन एवमुच्यते, अस्त्येक के तुल्यस्थितिकाः तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति इत्यारभ्य अस्त्येकके विमात्रस्थितिका एतदन्त प्रकरणस्य संग्रहो भवतीति ।
विसे साहियं कम्मं पक्करेति' 'तथा जो एकेन्द्रिय जीव विषम आयुवाले होते हैं और विषम समय में उत्पन्न हुए होते हैं वे विषम स्थितिवाले होते हैं और विषम विशेषाधिक कर्मके बन्धक होते हैं । ४ तात्पर्य कहने को यही है कि जहां विषमकाल में उत्पन्न होता है वहां पर योगों की विषमता है और उसकी विषमता से भिन्न भिन्न विशेषाधिक haat बन्धकता है और जहां समान समय में उपपात है वहां योगों की समता है इससे वहां समान विशेषाधिक कर्मों की बन्धकता है ऐसा जानना चाहिये । 'से तेणद्वेणं गोधमा जाव वेमायविसेसाहियं कम्मं पकरेति' इसी कारण हे गौतम ! मैंने ऐसा कहा है कि वे एकेन्द्रिय जीव यावत् विषम विशेषाधिक कर्मका बन्ध करते हैं। यहां यावत्पद से 'एवमुच्यते अस्त्येक के तुल्यस्थितिका तुल्यविशेषाधिकं विमवन्नगा ते वेमायट्टिइया वेमायविसेसाहिय कम्म पकरेति' तथा એક ઈન્દ્રિયવાળા જીવે વિષય આયુષ્યવાળા હાય છે, અને વિષમ સમયમાં ઉત્પન્ન થાય છે, તે વિષમ સ્થિતિવાળા હાય છે. અને વિષમ વિશેષાધિક ક્રમ ના અધ કરનારા હોય છે. ૫૪ા આ કથનનુ તાત્પ એ છે કે-જ્યાં વિષમ કાળમાં ઉત્પન્ન થાય છે, ત્યાં ચેાગેાનું વિષમપણુ હાય છે. અને તે વિષમ પણાથી જુદા જુદા વિશેષાધિક કર્મોનું અધ પશુ રહે છે. અને જ્યાં સમાન સમયમાં ઉત્પન્ન થવાનું કહેલ છે, ત્યાં ચેાગેનું સમાનપણુ છે, તેથી ત્યાં સમાન વિશેષાધિક કર્યાંનુ અંધકપણું કહેલ છે તેમ સમજી લેવું 'से तेणट्टे' गोयमा ! जाव बेमायविसेसाहिय कम्म' पकरेंति' मा अशुथी ૪ ગૌતમ ! મેં એવુ કહેલ છે કે—તે એક ઇન્દ્રિયવાળા જીવા યાવત વિષમ विशेषाधि उनी गंध उरे छे. मडियां यावत्पथी 'एवमुच्यते अस्त्येक के
શ્રી ભગવતી સૂત્ર : ૧૭