Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४४
भगवतोसूत्रे ___ 'सेवं भंते ! सेवं भंते ! ति जाव विहरई' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद् विहरति । हे भदन्त ! एकेन्द्रियजीवानां विषये यद् देवानुपियेण कयितं तत् सबमेवमेव सर्वथैव सत्यमिति कथियित्वा गौतमो भगवन्तं वन्दते नमः स्यति बन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन विहरतीति ।।०८॥ इति श्री-विश्वविख्यातजगवल्लभादिपदभूषितबालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री-घासीलालतिविरचितायां "श्री भगवतीसूत्रस्य' प्रमेयचन्द्रिकाख्यायां __ व्याख्यायां चतुस्त्रिंशत्तमे शतके प्रथमस्य एकेन्द्रियशतकस्य
प्रथमोद्देशकः समाप्तः ॥३४॥११॥ कर्म प्रकुर्वन्ति' यहां से लेकर 'अस्त्येकके विमात्रस्थितिका 'यहां तक का पाठ ग्रहीत हुआ है । 'सेवं भंते ! सेवं भंते त्ति' जाव विहरइ 'हे भदन्त ! एकेन्द्रिय जीवों के विषय में जो आप देवानुप्रियने जो कहा है वह सर्व ही सर्वथा सत्य है २ इस प्रकार कहकर गौतमने भगवान् को धन्दना की और नमस्कार किया वन्दना और नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥१०॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र' की प्रमेय चन्द्रिका व्याख्याके चौतीसवें शतक के
प्रथम एकेन्द्रियशतक का पहला उद्देशक समाप्त ॥३४-१॥ तुल्यस्थितिकाः तुल्य विशेषाधिक कर्म प्रकुर्वन्ति' मा नयी ४२ 'अस्त्येकके विमात्रस्थितिका' मडियां सुधीना पा8 ए रेस छे.
'सेव भंते ! सेव भंते ! ति जाव विहरई' मशवन् मे न्द्रियाण છના સંબંધમાં આપ દેવાનુપ્રિયે જે કથન કર્યું છે, તે સઘળું કથન સર્વથા સત્ય છે. હે ભગવન આપ દેવાનુપ્રિયનું કથન સર્વથા સત્ય છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પોતાના સ્થાન પર બિરાજમાન થયા. સૂ૦૮ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતીસૂત્ર ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના ત્રીસમાં શતકમાં એક ઇન્દ્રિય શતકને
पडेल! श सभात ॥३४-१॥
શ્રી ભગવતી સૂત્ર : ૧૭