Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीले मायविसेसाहियं कम्म पकरेंति' तत्र खलु ये ते समायुष्का विषमोपपन्नास्ते खल तुल्यस्थितिका विमात्रविशेषाधिकं कर्म प्रकुर्वन्ति, एते समायुष्का विषमोपपन्नका स्तुल्यस्थितिकाः विषमोपपन्नत्वेन च योगवैषम्याद विमात्र विशेषा. धिकं कर्म प्रकुर्वन्तीति २। _ 'तस्थ णं जे ते सिमाउया समोक्वन्नगा ते णं वेमायविइया तुल्लविसे साहियं कम्मं पकरें ति' तत्र खलु ये ते विषमायुष्काः समोपपन्नकास्ते खलु विमात्रस्थितिका स्तुल्यविशेषाधिकं कर्म ज्ञानावरणीयादिकं प्रकुर्वन्ति-बध्नन्ति एते विमात्र. स्थिकाः समोपपन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्तीति ।३। 'तत्य णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठिया वेमायविसे. साहियं कम्मं पकरेंति' 'तथा जो एकेन्द्रिय जीव समान आयुवाले होते हुए भी भिन्न भिन्न समय में उत्पन्न हुए होते हैं वे तुल्यस्थिति पाले होने पर भी भिन्न भिन्न समय में उत्पन्न होने के कारण योगों की विषमता को लेकर भिन्न भिन्न विशेषाधिक कर्म के बन्धक होते हैं। 'तत्य गं जे ते विसमाउया समोववन्नगा ते णं वेमाय हिश्या तुल्ल विसेसाहियं कम्मं पकरेंति' तथा जो एकेन्द्रिय जीव विषम आयुवाले होते हैं और साथ साथ में उत्पन्न हुए होते हैं वे विषमस्थितिवाले होते हैं और तुल्यविशेषाधिक कर्मके बन्धक होते हैं। ये विमात्र स्थिति के एकेन्द्रिय जीव समोपपन्न होने के कारण तुल्य. योगवाले होते हैं, इससे वे तुल्यविशेषाधिक कर्म के बन्धक होते हैं। ३ 'तस्थ णजे ते विसमाउया विसमोववन्नगा ते णं वेमायट्ठिया वेमाय. विसमोववनगा तेण तुल्लट्ठिइया वेमायविसेमाहिय कम्म पकरे'ति' तथा रे એક ઈન્દ્રિયવાળા જ સમાન આયુષ્યવાળા હોવા છતાં પણ જુદા જુદા સમયમાં ઉત્પન્ન થાય છે. તેઓ તુલ્ય સ્થિતિવાળા હોવા છતાં પણ જુદા જદા સમયે ઉત્પન્ન થવા ને કારણે વેગોના વિષમ પણને લઈને જુદા જુદા विशेषाधि भनी ५५ ४२पावापाडाय छे. 'तत्थ णजे ते विसमाउया समोववन्नगा ते ण वेमायट्टिइया तुल्छविसे खाहिय कम्म पकरेंति' तथा २ એક ઈન્દ્રિયવાળા જી વિષમ આયુષ્યવાળા હોય છે, અને એક સાથે ઉત્પન્ન થયેલા હોય છે, તેઓ વિષમ સ્થિતિવાળા તુલ્ય વિશેષાધિક કર્મને બંધ કરે છે. તેઓ વિમાત્રસ્થિતિના એક ઈન્દ્રિયવાળા જ સમાન ઉત્પત્તીવાળા હેવાને કારણે સરખા વેગવાળા હોય છે. તેથી તેઓ तुल्य विशेषाधिः मना मध ४२ना२। डाय छे.।3। 'तत्थ ण जे ते विसमाउया
શ્રી ભગવતી સૂત્ર : ૧૭.