Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतोसले पुनः प्रश्नयनाह-'से केणटेणं' इत्यादि । 'से केणष्टेणं' तत्केनार्थेन भदन्त ! एवम् उच्यते द्विसामयिकेन वा, त्रिसामयिकेन वा, चतुःसामयिकेन वा समुत्पद्यतेति । 'अट्ठो जहेव' इत्यादि । 'अट्ठो जहेव रयणपभाए तहेव सत्त सेढीओ' अर्थों हेतुः कारणं यथैव येनैव प्रकारेण रत्नपभायां कथित स्तथैव सप्त श्रेणिरूपो वक्तव्यः। यया रत्नप्रभायां श्रेणि विभज्य द्विसामयिकादि विग्रहस्य समर्थनं तथैव इहापि श्रेणिविभागपूर्वकमेव उत्तर मिति । कियत्पर्यन्तं रत्नप्रभापकरणं वक्तव्यं तबाह-'जाव' इत्यादि । 'एवं जाव' एवं यावत्, अत्र यावत्पदेन सप्तश्रेगय ऋज्वायता यावदद्धचक्रवाला। तत्र एकतो वक्रया गच्छन्, द्विसामयिकेन वा, विग्रह से अथवा चार समयवाले विग्रह से उत्पन्न होता है । 'से केणटेणं भंते' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि वह वहां दो समयवाले विग्रहसे यावत् चार समयवाले विग्रहसे उत्पन्न होता है ? उत्तर में प्रभुश्री कहते हैं-'अट्ठो जहेव रयणप्पभाए तहेव सत्तसेढीओ' हे गौतम ! जैसा कारण रत्नप्रभापृथिवी में कहा गया है वैसा ही कारण सप्तश्रेणि रूप यहां पर भी कह लेना चाहिये। अर्थात् जिस प्रकार से रत्नप्रभा में श्रेणिका विभाग करके हिसामयिक आदि विग्रहका समर्थन किया गया है उसी प्रकार से यहां पर भी श्रेणि के विभाग पूर्वक ही उत्तर कह लेना चाहिये । यह रत्नप्रभा प्रकरण यहां यावत् शब्दसे वहाँ तक का लिया गया है कि जहां पर प्रभुश्रीने उत्तर रूपमें ऐसा कहा, है कि हे गौतम ! मैंने ऋज्वायता यावत् अर्द्धचक्रवाला इस प्रकार से सात श्रेणियां कहीं વિગ્રહ ગતિથી અથવા ચાર સમયવાળી વિગ્રહ ગતિથી ઉત્પન્ન થાય છે. 'से केणट्रेणं भंते !०' 3 सावन भा५ मे ॥ १२थी । छ। है- त्यां બે સમયવાળી વિગ્રહ ગતિથી યાવત્ ચાર સમયવાળી વિગ્રહ ગતિથી ઉત્પન્ન थाय छ ? म प्रश्नना उत्तरमा प्रभुश्री गौतमस्वामीन ४ छ -'अट्रो जहेव रयणप्पभाए तहेव सत्त सेढीओ' गौतम ! रत्नप्रभा पृथ्वीना थनमा જે પ્રમાણેનું કારણ કહેવામાં આવેલ છે. એ જ પ્રમાણેનું સાત શ્રેણી રૂપ કથન અહિયાં પણ સમજવું. અર્થાત્ જે પ્રમાણે રતનપ્રભા પૃથ્વીમાં શ્રેણીને વિભાગ કરીને બે સમય વિગેરે વિગ્રહ ગતિનું સમર્થન કરવામાં આવ્યું છે, એજ પ્રમાણે અહિયાં પણ શ્રેણીના વિભાગપૂર્વક જ ઉત્તર સમજ. આ રત્નપ્રભા પ્રકરણ અહિયાં યાવત્ શબ્દથી ગ્રહણ કરવામાં આવેલ છે. તે રત્નપ્રભા પ્રકરણ ત્યાં સુધીનું ગ્રહણ કરવામાં આવેલ છે કે ત્યાં પ્રભુશ્રીએ ઉત્તર રૂપથી એવું કહે છે કે-હે ગૌતમ! મેં બજવાયતા યાવત્ અર્ધચક્ર
શ્રી ભગવતી સૂત્ર: ૧૭