Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
भगवतीस्त्रे स्मारमारापृथिव्या मित्यष्टसु पृथिवीषु स्वस्थानं यत्र बादरपृथिवीकायिक आस्ते तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः । 'जहा ठाणपदे' यथा स्थानपदे' स्थान पदं च प्रज्ञापनासूत्रस्य द्वितीयं पदम् । तच्चैत्रम्, 'तं जहा रयणपभाए सकरप्पभाए वालुयमाए' इत्यादि । कियत्पर्यन्तमिह स्थानपदमध्येतव्यम्, तत्राह'जाव' इत्यादि, 'जाव सुहुमवणस्सइकाइया' यावत् सूक्ष्मवनस्पतिकायिकाः इति पर्यन्तम्, अत्र यावत्पदेन बादरपृथिवीकायिकानन्तरं सूक्ष्मपृथिवीकायिकाः, बाद. राप्कायिकाः, सूक्ष्माप्कायिका बादरतेजस्कायिकाः, सूक्ष्मतेजस्कायिकाः बादरवायुकायिकाः, सूक्ष्मवायुकायिकाः, बादरवनस्पतिकायिकाः, इत्येषां ग्रहणं भवति । एते च 'जे य पज्जत्तगा जे य अपज्जत्तगा ते सन्धे ये च पर्याप्तका ये च से लेकर तमस्तमा तककी सात पृथिवियों में और आठवीं ईषत्माग्भारा पृथिवी में कहे गये हैं। क्योंकि इन पृथिवियों में बादरपृथिवीकायिक जीव रहते हैं। इसीलिये यहां स्वस्थान को आश्रित करके बादरपृथिवीकायिक जीवों के स्थान कहे गये हैं ! 'जहा ठाणपदे' प्रज्ञापना सूत्रका स्थान पद द्वितीय पद है-उसमें ऐसा प्रकट किया गया है-'तं जहारयणप्पभाए सक्करप्पभाए बालुपप्पभाए' इत्यादि-कि रत्नप्रभा. पृथिवी में, शर्कराप्रभा पृथिवी में घालुकाप्रभा पृथिवी में इत्यादि प्रकट किया गया है । 'जाव सुहुमवणस्सइकाइया' यावत् सूक्ष्मवनस्पतिकायिक, जीवों का स्थान है 'यहां यावत्पद से चादर पृथिवीकायिक के बाद 'सूक्ष्मपृथिवीकायिक, बादर अपूकायिक, सूक्ष्मअकायिक, बादरतेजस्कायिक, सूक्ष्मतेजस्काधिक, बादवायुकायिक, सूक्ष्मवायुकायिक और बादरवनस्पतिकायिक' इन सबका ग्रहण हुआ है । 'जे य पज्जसगा जे य अपज्जत्तगा ते सव्वे ये सब चाहे पर्याप्त हो चाहे अपर्याप्त પૃથ્વીમાં કહેવામાં આવ્યા છે. કેમકે આ પૃથ્વીમાં બાદર પૃથ્વીકાયિક જી રહે છે. તેથી અહિયાં સ્વસ્થાનને આશ્રય કરીને બાદર પૃથ્વીકાયિક
वाना स्थान। अपामा मावेस छ. 'जहा ठाणपदे' प्रज्ञापना सूत्रनुं भी २ स्थान ५६ ४३ छ, तभा से प्रभारी डेस छे. 'त जहा रयणप्पभाए सकरप्पभाए वालुयप्पभाए' त्यानमा पृथ्वीमा, श प्रमा पृथ्वीमा, पायु प्रमा पृथ्वीमा 'जाव सुहम वणस्सइ काइया' यावत् सूक्ष्म वनपतिકાયિક જીવોનું સ્થાન છે. અહિયાં યાવત્પદથી બાદર પ્રવિકાયિક પછી સૂક્ષ્મ વનસ્પતિકાયિક અને બાદર અકાયિક સૂક્ષ્મ અકાયિક, બાદર તેજરકાયિક, સૂક્ષ્મતેજસ્કાયિક બાદર વાયુકાયિક સમવાયુકાદિક અને બાદર વનસ્પતિકાયિક मा मा अY ४२राय छे. 'जे य पज्जत्तगा जे य अपज्जत्तगा ते सव्वे' मा
શ્રી ભગવતી સૂત્ર : ૧૭