Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३४ अ. श०१ सु०८ बा०पृथ्वीकायानां स्थानादिनि०४२९ अपर्याप्तका स्ते सर्वे 'एगविहा' एकविधाः एकप्रकारका एवं प्रकृत स्वस्थानादि विचार मधिकृत्योघतः, 'अविसेसमणाणत्ता' अविशेषा अनानात्वाः अविशेषाः विशेषरहिनाः, यथा पर्याप्तका स्तथैवेतरेऽपि अनानात्वाः नानात्ववनिताः येष्वेव आधारभूताकाशपदेशेषु एके-पर्याप्तका-भवन्ति तेष्वेव इतरे अपर्याप्ता अपि भवन्तीत्यर्थः । 'सबलोग परियावन्ना' सर्वलोकपर्यापन्नाः उपपात समुद्घात स्वस्थानः सर्वलोके वर्तन्ते इत्यर्थः, तत्रोपपात उपपाताभिमुख्यम्' समुद्घात इह मारणान्तकादिः स्वस्थानं यत्र ते आसते 'पन्नत्ता' प्रज्ञप्ता:-कथिताः । 'समणाउसो' हे श्रमण ! हे आयुष्मन् ! एतेषां सर्वेषामालापकपकारः प्रज्ञापना सूत्रस्य द्वितीयस्थानपदे द्रष्टव्यः तव्याख्यानमपि तत्रैव मत्कृतायां प्रमेयबोधिनी व्याख्यायां द्रष्टव्यम् ! 'अपज्जत्त सुहुमपुढवीकाइयाणं भंते ! कइ कम्मपगडीओ हो सब सूक्ष्मवनस्पतिकायिक सामान्य से एक प्रकार के है। इनमें कोई भिन्नता नहीं है। जिस प्रकार पर्याप्तक हैं उसी प्रकार अपर्याप्तक हैं जिन आधारभूत प्रदेशों में पर्याप्त रहते हैं उन्हीं आकाश प्रदेशों में अपर्याप्तक रहा करते हैं । 'सबलोग परियावन्ना' उपपात समुद्घात एवं स्वस्थानों की अपेक्षा से ये सर्वलोक में पाये जाते हैं उत्पत्तिका नाम उपपात है मारण:न्तिक आदि समुद्घात है और जहां ये रहते हैं वह स्वस्थान है। इस प्रकार से ये हे आयुष्मन् ! श्रमण ! सर्व लोकमें हैं। इनका आलापक प्रकार प्रज्ञापना सूत्रके द्वितीय स्थान पद में देख लेना चाहिये। इस पर मैंने प्रमेयबोधिनी टीका लिखी है। उस टीका से इसका व्याख्यान समझ लेना चाहिये।
अपजत्त सुहमपुढवीकाइयाणं भंते ! कइ कम्मपगडीओ पण्णत्ताओ બધા પર્યાપ્ત હોય કે અપર્યાપ્ત હાય બધા સૂમ વનસ્પતિ કાયિક સામાન્ય રીતે એક પ્રકારના છે. તેમાં કાઈ જ ભિન્ન પણ નથી. જે પ્રમાણે પર્યાપ્તક કહ્યા છે, એજ રીતે અપર્યાપ્તક પણ કહેલ છે, જે આધારભૂત પ્રદેશોમાં पर्याप्त २ छे, मे०४ मा प्रदेशमा अपर्याप्त २९ छे. 'सबलोगपरियावन्ना' ५५ात समुद्धात भने २१स्थाननी अपेक्षाथी मा स भा રહેલા છે. ઉત્પત્તિનું નામ ઉપપાત છે, મારણતિક વિગેરે સમુઘાતે છે. અને જયાં તેઓ રહે છે. તે સ્વસ્થાન કહેવાય છે. તેના આલાપકોને પ્રકાર પ્રજ્ઞાપના સૂત્રના બીજા સ્થાન પદમાંથી સમજી લેવા જોઈએ.
આ વિષયમાં પ્રધિની ટીકા કે જે મેં રચી છે, તેમાંથી આ સંબંધનું કથન સમજી લેવું.
'अपज्जत सुहुमपुढवीकाइयाण भते ! कइकम्मपगडीओ पणत्ताओ'
શ્રી ભગવતી સૂત્ર : ૧૭