Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३०
भगवतीसूत्रे पन्नत्ताओ' अपर्याप्तसूक्ष्मपृथिवीकायिकाना मेकेन्द्रियजीवानां खलु भदन्त ! कति कर्मप्रकृतयः प्रज्ञप्ताः-कथिताः । एतेषां कति कर्मप्रकृतयो भवन्तीति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'अट्ठ कम्मपगडीओ पन्न ताओ' अष्टौ कर्म प्रकृतयः प्रज्ञप्ताः । 'तं जहा' तद्यथा-'नाणावरणिज्जं जाव अंतराइयं ज्ञानावरणीयं यावदन्तरायिकम्, अत्र यावत्पदेन दर्शनावरणीय, वेदनीय, मोहनीयायुष्य नाम गोत्रकर्मप्रकृतीनां ग्रहणं भवतीति भावः । 'एवं चउक्कएणं मेदेणं जहेब एगिदियसपमु' एवं चतुष्केन भेदेन यथैव एकेन्द्रियशतकेषु त्रय. खिशत्तमे शतके द्वादशसु एकेन्द्रियशतेषु मध्ये प्रथम एकेन्द्रिय शतके पृथिव्यादिवनस्पतिकायिकान्तानां द्वौ भेदी सूक्ष्मवादरौ कथितौ, तदनु पर्याप्तापर्याप्तौ द्वौ भेदो, मिलित्वा चतुष्को भवति' तद्वदिहापि चतुष्को भेदो हे भदन्त ! अपर्याप्त सूक्ष्मपृथिवीकायिक जीवों के कितनी कर्मप्रकृतियों का सत्व (सत्ता) कहा गया है ? अर्थात् इनके कितनी कर्मप्रकृतियां होती हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! अg कम्मपगड़ीओ पन्नत्ताओ' हे गौतम! इनके आठ कर्म प्रकृतियां कही गई हैं। 'तं जहा' जिनके नाम इस प्रकार से हैं-'नाणावरणिज्जं जाव अंतराइयं ज्ञाना. वरणीय यावत् अन्तरायिक यहां यावत् पदसे 'दर्शनावरणीय वेदनीय मोहनीय आयु, नाम, गोत्र, इन प्रकृतियों का ग्रहण हुवा है। ‘एवं चउक्कएणं भेदेणं जहेव एगिदियसएप्लु' इस प्रकार सक्षम, बादर, पर्याप्त और अपर्याप्त इन चारों प्रकार के पृथिवीकायिकोंके एवं इन्हीं चारों भेदवाले अप्कायिक जीवों के, इन्हीं चारों भेदवाले तेजस्कायिक जीवों के, इन्हीं चारों भेदों वाले वायुकायिक जीवों के और इन्हीं હે ભગવન અપર્યાપ્ત સૂમ પૃથ્વીકાયિક જીને કેટલી કર્મપ્રકૃતિ કહેવામાં मावस १ मा प्रशन उत्तरमा प्रसुश्री छे -'गोयमा ! अटु कम्णपगडीओ पन्नत्ताओ' गौतम! तमान मामप्रतिया ४ाम मावे छे. त' जहा' तमना नामा ॥ प्रभार छ. 'णाणावरणिज्ज' जाव अंतराइय" જ્ઞાનાવરણીય યાવત્ અન્તરાયિક અહિયાં યાવત્ પદથી દર્શનાવરણીય, વેદનીય, મેહનીય, આયુ, અને નામ ગોત્ર આ કર્મપ્રકૃતિ ગ્રહણ કરવામાં આવેલ છે. 'एवं चउक्कएण भेएण तहेव एगिदियसएसु' मा शत सूक्ष्म, मार, पर्याप्त અને અપર્યાપ્ત આ ચાર પ્રકારના પૃવીકાયિકના અને આ ચાર ભેટવાળા અષ્કાયિકેના એજ પ્રમાણેના ચાર ભેટવાળા તેજરકાયિકના આજ પ્રમાણેના ચાર ભેટવાળા વાયુકાયિક જીના અને એજ રીતના ચારભેદવાળા વનસ્પતિ કાયિક જીના જ્ઞાનાવરણીય કર્મપ્રકૃતિથી લઈને અન્તરાયિક કમ પ્રકૃતિ સુધી
શ્રી ભગવતી સૂત્ર: ૧૭