Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रका टीका श०३४ अ. श.१ स०६ अ०सूक्ष्मपृधिकायिकोत्पत्तिः ४०३ स्पतिकायिकेषु, 'बारससु वि ठाणेसु एएणं चेव कमेणं भाणियव्यो' द्वादशस्वपि स्थानेषु अपर्याप्त पर्याप्त विशेषणविशिष्टेषु-मूक्ष्मपृथिवीकायिक २, सूक्ष्माप्कायिक ४, सूक्ष्मतेजस्कायिक ६, सूक्ष्मवायुकायिक ८, बादरवायुकायिक १० साम वनस्पतिकायिक १२ रूपेषु, एतेनैव क्रमेण अपर्याप्त सूक्ष्मपृथिवीकायिकस्य उपपातो भणितव्यः ।१२॥ ___ननु लोकस्य चरमान्तीय जीवानामुपपातो द्वादशैव स्थानानि कथं कथितानि, इतः पूर्वसत्रे विंशति स्थानेषु उपपातस्य वर्णनादितिचे दुच्यते-इहलोक चरमान्तभागे बादराः पृयिवीकायिकाकायिकतेजस्कायिकवनस्पतिकायिका न सन्ति, सूक्ष्मस्तु पश्चावि जीवाः सन्ति, बादरवायुकायिकाच, तत्र सन्तीति प्तक एवं पर्याप्तक सूक्ष्मवनस्पतिकायिकों में 'बारससु वि ठाणेसु एएणं चेव कमेणं भाणियव्यो' इस क्रम से कथित इन १२ स्थानों में उत्पन्न होने के योग्य हुआ इस रूपसे इसका इन १२ स्थानों में उत्पाद कहना चाहिये और इसी क्रमसे 'सुहुमपुढवीकाइओ पज्जत्ती एवं चेव' इसी प्रकार से पर्याप्त सूक्ष्म पृथिवीकायिकका भी इन १२ स्थानों में उत्पाद कहना चाहिये।
शंका--लोकके चरमान्तीय जीवों के उपपात में यहाँ १२ स्थान क्यों कहे हैं ? क्योंकि इससे पहिले सूत्र में २० स्थानों में उपपात का वर्णन सूत्रकार ने किया है।
उत्तर-लोकके चरमान्त भाग में बादरपृथिवीकायिक, बादर अप्कायिक, बादरतेजस्कायिक और बादरबनस्पतिकायिक जीव नहीं हैं। सूक्ष्मपृथिवीकायिक सूक्ष्मअकायिक, सूक्ष्मतेजस्कायिक, सक्ष्मवनस्पतिकायिक और सूक्ष्मवायुकायिक एवं बादरवायुकायिक सूक्ष्म १२५ति मा 'वारससु वि ठाणेसु एएण चेव कमेण भाणियव्यो' આ ક્રમ પ્રમાણે કહેવામાં આવેલા આ ૧૨ બાર સ્થાનોમાં ઉત્પન્ન થવાને ગ્ય થયેલ આ રૂપથી તેઓનું આ બારે સ્થાનમાં ઉત્પાદનું કથન કરવું જોઈએ. मन मा भ प्रभार 'सुहुमपुढचीकाइओ पज्जत्तओ एवं चेव' पर्याप्त સૂમિ પૃથ્વિીકયિકનો ઉપપાત પણ આ બાર સ્થાનમાં કહેવું જોઈએ.
શંકા–લેકના ચરમાન્તના જીવના ઉપપાતમાં ૧૨ બાર સ્થાને કેમ કહ્યા છે? કેમ કે-આનાથી પહેલાના સૂત્રમાં તે ૨૦ વીસ સ્થાનમાં ઉ૫પાતનું વર્ણન સૂત્રકારે કરેલ છે.
ઉત્તર–લાકના અરમાન્ત ભાગમાં બાદર પૃથ્વીકાયિક, બાદર અષ્ઠાયિક બાદર તેજસ્કાયિક અને બાઇર વનસ્પતિકાયિક જીવ હોતા નથી. સૂમ પૃથ્વીકાયિક, સૂફમ અખાયિક, સૂક્ષ્મ તેજસ્કાયિક, સૂમ વનસ્પતિકાયિક અને
શ્રી ભગવતી સૂત્ર: ૧૭