Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्र एगसमइयो विग्गहो नत्थि सेसं तं-चेत्र' पाश्चात्ये समवहतानां दक्षिणचरमान्ते उत्पद्यमानानाम् एकसामयिको विग्रहो नास्ति शेष मन्यत्सर्व पूर्ववदेवेति ।
'उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उववज्जमाणाणं जहेव सहाणे' उत्तरे चरमान्ते समवहताना मुत्तरे एव चरमान्ते समुत्पद्यमानानां यथैव स्वस्थाने एकसामयिकादारभ्य यावत् चतुःसायिको विग्रहो वर्णनीयः । 'उत्तरिल्ले समोहयाणं पुरस्थिमिलले उववज्जमाणाणं एवं चेव' उत्तरचरमान्ते समवहतानां पौरस्त्ये पूर्वचरमान्ते समुत्पद्यमानाना मेवमेव । उत्तरे सभवहताना मुत्तरे एव समुत्पद्यमानानां यथा कथितं तथैव ज्ञातव्यम् । 'नवरं एगसमइओ विग्गहो यवाले विग्रह से भी उत्पन्न होते हैं और चारसमयवाले विग्रह से भी उत्पन्न होते हैं। 'दाहिणिल्ले एगसमइओ विगहो नत्थि सेसं तं चेव 'पश्चिम चरमान्त में समवहत जीवों के दक्षिण चरमान्त में उत्पन्न होने पर एक ममयवाला विग्रह नहीं होता है। इसके अतिरिक्त और सब कथन पूर्वके जैसा ही है।
'उत्तरिल्ले समोहयाणं उत्सरिल्ले चेव उववज्जमाणाणं जहेव सहाणे' लोकके उत्तर चरमान्त में समवहत हुए जीवोंका उत्तर चरमान्त में ही उत्पन्न होने के सम्बन्ध में एक समय से लेकर यावत् चारसमयतक का विग्रह होता है । ऐसा जानना चाहिये। 'उत्तरिल्ले समोहयाणं पुरथिमिल्ले उवधज्जमाणाणं एवं चेव' उत्तर चरमान्त में समवहत हुए जीवों का पूर्वदिशा में उपपात होने के सम्बन्ध में भी दो समय से लेकर चारसमय तकका विग्रह होता है । यहां एकSHEथायछे, यार सभयवाणी विहमतिथी ५२ पन्नाय छे. 'दाहिणिल्ले एगसमइओ विगहो नत्थि सेसत चेव' पश्चिम यभान्तमा समुद्धात रेस જીવ દક્ષિણ ચરમાનમાં ઉત્પન્ન થાય ત્યારે એક સમયવાળી વિગ્રહગતિ હતી નથી. આ સિવાય સઘળું કથન પહેલા કહ્યા પ્રમાણે છે. તેમ સમજવું
'उत्तरिल्ले समोहयाण उत्तरिल्ले चेव उववजमाणाण जहेव सदाणे' લોકના ઉત્તર ચરમાનમાં સમુદ્રઘાત કરેલ જીના ઉત્તર ચરમાતમાં ઉત્પન્ન થવાના સંબંધમાં એક સમયથી લઈને યાવત ચાર સમય સુધીની विशतिया डाय छे. 'उत्तरिल्ले समोहयाण पुरथिमिल्ले उववज्जमाणाण एव चेव' उत्त२ २२भान्तमा समुद्धात ४२ वाना पात yawi થવાના સંબંધમાં પણ બે સમયથી લઈને ચાર સમય સુધી વિગ્રહગતિ जाय छे. मडिया मे सभयनी विनाति डोती थी. मे पात 'नवर' एगममो विगाहों नत्थ' मा सूत्राद्वारा प्र८ ४२वाभा मा छे.
શ્રી ભગવતી સૂત્ર : ૧૭