Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसने केन्द्रियाणां षष्ठोद्देशकः । परम्पराहारकाणां सप्तमोद्देशकः ७॥ अनन्तरपर्याप्त काना मष्टमोद्देशकः । परम्परपर्याप्तकानामे केन्द्रियाणां नवमोद्देशकः ९। चरमकेन्द्रियाणां दशमोद्देशकः १० अचस्मैकेन्द्रियाणामेकादशोद्देशकः ॥११॥ तदेवमेते सङ्कलनया-एकादशोद्देशका भवन्तीति ॥
'सेवं भंते ! सेवं भंते ! ति जाव विहरई' तदेवं भदन्त ! तदेव भदन्त ! इति यावद् विहरति । हे भदन्त ! अनन्तरावगाडै केन्द्रियादारभ्याऽचरमै केन्द्रियपर्यन्तजीवानां विषये यद् देवानुप्रियेण कथितम्, तत्सर्वं सर्वथैव सत्यम्, इति कथयित्वा गौतमो भगवन्तं चन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आस्मानं भावयन् विहरतीति । इति त्रयस्त्रिंशत्तमें शतके प्रथममे केन्द्रियशतं समाप्तम् । इति श्री-विश्वविख्यातजगद्वल्लभादिपदभूषितवालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां "श्री भगवतीसूत्रस्य" पमेयचन्द्रिकाख्यायां
व्याख्यायां प्रयस्त्रिंशत्तमे शतके एकादशोद्देशकः समाप्तः ।।३३-११॥ एकेन्द्रिय जीवों का पांचवा उद्देशक है, अनन्तराहारक एकेन्द्रिय जीवों का ६ठा उद्देशक है। परम्पराहारक एकेन्द्रिय जीवों का सातवा उद्देशक हैं। अनन्तर पर्याप्तक एकेन्द्रिय जीवों का आठवां उद्देशक है। परम्पर पर्याप्तक एकेन्द्रिय जीवों का नौवां उद्देशक है। चरम एकेन्द्रिय जीवों का १० वां उद्देशक है । तथा-अचरम एकेन्द्रिय जीवों का ११ वो उद्देशक है। इस प्रकार से ये ११ उद्देशक एकेन्द्रिय जीवों के सम्बन्ध में इस प्रथम एकेन्द्रिय शतक में है। 'सेव भंते ! सेवं भंते !त्ति' हे भदन्त ! अनन्तरावगाढ एकेन्द्रिय से लेकर अचरम एकेन्द्रिय पर्यन्त અનંતરાહારક એક ઈન્દ્રિય જીના સંબંધમાં છઠ્ઠો ઉદેશે કહેલ છે. ૬ પરંપરાહારક એક ઈન્દ્રિય જીવના સંબંધમાં સાતમે ઉદેશે કહેલ છે. ૭ અનંતર પર્યાપ્ત એક ઇન્દ્રિય જીવોના સંબંધમાં આઠમો ઉદેશે કહેલ છે. ૮ પરંપરપર્યાપ્તક એક ઈન્દ્રિય જીવોના સંબંધમાં નવમો ઉદ્દેશે કહેલ છે. ૯ ચરમ એક ઈન્દ્રિય જીવોના સંબંધમાં ૧૦ દસમે ઉદ્દેશો કહેલ છે. ૨૦ તથા અચરમ એક ઈન્દ્રિય જીના સંબંધમાં અગિયારમે ઉદ્દેશે કહેલ છે. ૧૧ આ રીતે આ અગિયાર ઉદેશાઓ એક ઈન્દ્રિયવાળા જીના સંબંધમાં આ પહેલા એકેન્દ્રિય શતકમાં કહેલ છે.
'सेव भते ! सेव भंते ! ति' 3 भगवन् अनतरामा ४४न्द्रियाणा જીવોથી લઈને અચરમ એકેન્દ્રિય સુધીના જીના [સંબ ધમાં આપી દેવા
શ્રી ભગવતી સૂત્ર : ૧૭