Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेय न्द्रका टीका श०३४ अ. श०१ विग्रहगत्या एकेन्द्रियजीवनिरूपणम् ३१७
-
-
'से णं माते !" स खलु भदन्त ! योऽपर्याप्त सूक्ष्मपृथिवीकायिको जीवः रत्नमा भायाः पूर्शन्ते भागे मारणांतिकसमुद्रातेन मृत्वा तस्या एव पश्चिमदिग्विमागे उत्पत्ति योग्यो विद्यते स जीवः, 'कइसमइएणं विगहेणं उबवजेज्जा' कतिसाम: यिकेन विग्रहेण उत्पद्येत । मरणोत्पत्योर्मध्ये कियान समया भवन्तीत्यर्थः । 'भगबानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगसमइएण वा, दुसमइएण वी, तिसमइएण वा विग्गणं उज्जेज्जा' एकसामयिकेन वा, द्विसामयिकेन वा, त्रिसामयिकेन वा विग्रहेण उत्पधेत । विग्रहे चक्रगतो च तस्य सद्भावात् गतिरेव विग्रहः विशिष्टो वा ग्रहः-विशिष्टस्थानप्रापि रूपा गतिः विग्रह स्तेन, अथवा विग्रहो विलम्बस्तेन विग्रहण, विग्रहमेव विशिष्टि-एकसामयिकेन एकः एक एव समयो विद्यते यत्रासौ एकसामयिक स्तेन एकसामयिकेन विग्रहेणेत्यर्थः एवं हौं समयो विद्यते यत्रासौ द्विसामयिक स्तेन त्रयः समया विद्यते यत्रा स्तै त्रिसामयिक स्तेनेत्यर्थः । पुनः प्रश्नयन्नाह-‘से केणटेणं' इत्यादि । ‘से केणटेणं समहएणं विगहेणं उववज्जेज्जा' वह जीव कितने समय की विग्रह गति से उत्पन्न होता है ? इस प्रश्न का तात्पर्य ऐसा है कि कोई सूक्ष्म अपर्याप्तक पृथिवीकायिक जीव जो कि रत्नप्रमा पृथिवी के पूर्वदिशा के अन्तिम भाग में स्थित है । अब वह वहां से मारणान्तिक समुद्घात करके यदि पश्चिम दिशा के अन्तिम भाग में उसी पृथिवी के उत्पन्न होने के योग्य है तो वह कितने समय वाले विग्रह से वहां उत्पन्न होगा? अर्थात् मरण और उत्पत्ति के बीच में उसे कितना समय लगेगा ? उत्तर में प्रभुश्री कहते है-'गोयमा ! एगसमहरण वा दुसमहएण वा तिसमइएण वा विग्गहेणं उववज्जेजा' हे गौतम ! वह एक समयवाले विग्रह से भी वहां उत्पन्न हो सकता है, दो समय वाले विग्रह से भी वहाँ उत्पन्न हो सकता है और तीन समय वाले विग्रह से भी वह वहां कइसमइएणं विग्गहेण उववज्जेज्जा' ते ७५ 326L समयनी विड गतिथी ત્યાં ઉત્પન્ન થાય છે. ? આ પ્રશ્નનું તાત્પર્ય એવું છે કે કઈ સૂમ અપર્યાપ્તક પૃથ્વીકાયિક જીવ કે જે રત્નપ્રભા પૃથ્વીના પૂર્વદિશાના છેલા ભાગમાં રહેલ છે. હવે તે ત્યાંથી મારતક સમૃદ્ઘ ત કરીને જે પશ્ચિમદિશાના છેટલા ભાગમાં એજ પૃથ્વીમાં ઉત્પન્ન થવાને ચગ્ય હોય છે. તે તે કેટલા સમયવાળા વિગ્રહથી ત્યાં ઉત્પન્ન થશે ? અર્થાત્ મરણ અને ઉત્પત્તિમાં તેને કટલે સમય લાળશે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે
छ -'गोयमा ! एगसमइएण वा दुसमइएण वा, तिसमइएणवा विगहेण उववज्जेज्जा' गौतम! ते समयमा विहथी ५ त्यापन
શ્રી ભગવતી સૂત્ર : ૧૭