Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसूत्र अपर्याप्त पादरतेजस्कायिकस्योपपातो दर्शित स्तथैव अकायिकेषु चतुर्विधेषु अपर्याप्तादि भेदमिन्नेषु अपर्याप्तबादरतेजस्कायिकस्योपपातोऽपि वर्णयितव्यः इति । 'तेउकाइएमु सुहुमेसु अपज्जत्तएसु पज्जत्तएमु य एवं चेव उववाएयचो' सूक्ष्मतेजस्कायिकेषु अपर्याप्तकेषु पर्याप्तकेषु च एकमेव पूर्वप्रदर्शितक्रमेणैव उपपातयितव्यः। अपर्याप्त बादरतेजस्कायिकस्यापर्याप्तसक्षमतेजस्कायिकेषु तथा पर्याप्त सूक्ष्मतेजस्कायिकेषु पूर्वोक्तरूपेणैवोपपातो वर्णनीय इति भावः । 'अपज्जत्तवायरतेउकाइएणं भंते ! मणुस्सखेत्ते समोहए' अपर्याप्त बादरतेजस्का. यिकः खलु भदन्त ! मनुष्यक्षेत्रे समवहतः 'समोहणित्ता जे भविए मणुस्सखेते अपज्जत्त बायरतेउकाइयत्ताए उववज्जित्तए' समवहत्य मारणान्तिकसमुद्घातं चतुर्विध पृथिवीकायिकों में अपर्याप्त बादरतेजस्कापिक का उपपात दिखाया गया है उसी रीति से अपर्याप्तादि भेदवाले चतुर्विध अपक्षायिकों में अपर्याप्त बादर तेजस्कायिक के उत्पादका वर्णन कर लेना चाहिये । 'तेउकाइएसु सुहमेसु अपज्जत्तएसु य एवंचेव उववाएयव्यो' इसी प्रकार से अपर्याप्तक और पर्याप्तक सूक्ष्मतेजस्कायिकों में भी चादर अपर्याप्त तेजस्काधिक के उत्पाद का वर्णन कर लेना चाहिये। अर्थात् अपर्याप्त सूक्ष्मतेजस्कायिकों में एवं पर्याप्त सूक्ष्मतेजस्कायिकों में पूर्व में दिखाए गए क्रमके अनुसार बादर अपर्याप्त तेजस्कायिकके उत्पादका कथन कर लेना चाहिए ।
'अपज्जत्त पायरतेउकाइणं भंते ! मणुस्सखेत्ते समोहए' हे भदन्त ! कोई अपर्याप्त बादरतेजस्कायिक जीव मनुष्य क्षेत्र में मरा 'समोहणित्ता પૃથ્વીકાયિકમાં અપર્યાપ્ત બાદર તેજસ્કાયિકને ઉપપાત બતાવવામાં આવેલ છે. એ જ પ્રમાણે અપર્યાપ્ત વિગેરે ભેદવાળા ચાર પ્રકારના અખાયિકમાં अपर्याप्त मा२ तायिना पाहनु न सम ले. 'उकाइएसु सुहुमेसु अपज्जत्तएसु पज्जत्तएसु य एवं चेव उववएयव्वो' मा प्रमाणे અપર્યાપ્ત અને પર્યાપ્તક તેજસ્કાચિકેમાં પણ બાદર અપર્યાપ્ત તેજસ્કાયિકના ઉત્પાદનું વર્ણન કરી લેવું. અર્થાત્ અપર્યાપ્ત સૂક્ષ્મ તેજસ્કાયિકમાં અને પર્યાપ્ત સૂક્ષ્મ તેજછાયિકમાં તથા અપર્યાપ્ત બાદર તેજસકાયિકમાં અને પર્યાપ્ત બાદર તેજસ્કાચિકેમાં પહેલાં બતાવેલા ક્રમ પ્રમાણે બાદર અપર્યાપ્ત તેજરકાયિકના ઉત્પાદનું કથન કરી લેવું જોઈએ.
'अपनत्त बायरतेउकाइएण भते ! मणुस्खे त्ते समोहए' हे मापन 5 अपर्याप्त मा२ ते य ०१ मनुष्य क्षेत्रमा भरण पामे 'समोहणित्ता जे
શ્રી ભગવતી સૂત્ર : ૧૭