Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३४ अ. श.१ १०३ श प्रभाश्रितैकेन्द्रियाणामुत्पातः ३६१ उत्पद्यतेति प्रश्नः । उत्तरमाह-ए-जहे।' इत्यादि. 'एवं जन रयणप्पभाए जाव से तेगडेणं' एवं यथैव रत्नपभायां तथैव शर्कराप्रमायामपि वाच्यम् , यावत् तत्तेनार्थेन हे गौतम ! एनमुच्यते एकसामयिकेन वा, द्विसामयिकेन वा, त्रिसामयिकेन वा, विग्रहेण उत्पद्येत इति पर्यन्तः पाठोऽत्र वाच्यः। 'एवं एएणं कमेणं जाव पज्जत्तमुहुमते उकाइएसु' एवमेतेन उपर्युक्त प्रकारेण यावत् पर्याप्तसूक्ष्म तेजस्कायिकेषु अत्र यावत्रदेन पर्याप्त सूक्ष्मपृथिवीकायिकाऽपर्याप्त बादर पृथिवीकायिक पर्याप्त वादरपृथिवीकायिकाऽपर्याप्त सूक्ष्माकायिक-पर्याप्त सूक्ष्मा कायिकाऽपर्याप्तबादराऽकायिक-पर्याप्तबादराकायिकाऽपर्याप्त सूक्ष्म तेजस्कायिकानां संग्रहो भवति। तथा च-अपर्याप्त सूक्ष्मपृथिवीकायिउत्पन्न होता है ? उत्तर में प्रभुश्री गौतमस्वामी से कहते हैं-'एवं जय रयणप्पभाए जाव से तेणटेणं 'हे गौतम ! जैसा रत्नप्रभापृथिवी में कहा गया है वैसा ही शर्कराप्रभापृथिवी में भी यावत् 'हे गौतम ! मैंने ऐसा कहा है कि वह वहां एक समपवाले विग्रह से भी उत्पन्न होता है दो समयवाले विग्रह से भी उत्पन्न होता है और तीन समयवाले विग्रह से भी उत्पन्न होता है, यहां तकके प्रकरणका कथन करना चाहिये । 'एवं एएणं कमेणं जाव पज्जत्त सुहुम तेउकाइएसु 'इसी क्रम से यावत् पर्याप्त सूक्ष्म तेजस्कायिक तक में जानना चाहिये। यहां यावत्पद से 'पर्याप्त सूक्ष्म पृथिवीकायिक अपर्याप्त बादरपृथिवीकायिक, पर्याप्त बादरपृथिवीकायिक, अपर्याप्त सूक्ष्म अप्कायिक, पर्याप्त सूक्ष्म अप्कायिक, अपर्याप्त बादरअपकायिक, पर्याप्त बादर अप्कायिक एवं अपर्याप्त सूक्ष्म तेजस्कायिक' इन सबका ग्रहण गौतभाभीर ४ छ -'एव जहेव रयणप्पभाए जाव से तेणटेण' गौतमરત્નપ્રભા પૃથ્વીના પ્રકરણમાં જે પ્રમાણેનું કથન કરવામાં આવેલ છે. એજ પ્રમાણેનું કથન શર્કરામભા પૃથ્વીના સંબંધમાં પણ યાવત્ હે ગૌતમ ! મેં એવું કહ્યું છે કે-તે ત્યાં એક સમયવાળી વિગ્રહમતિથી પણ ઉત્પન્ન થાય છે. બે સમયવાળી વિગ્રહ ગતિથી પણ ઉત્પન્ન થાય છે, અને ત્રણ સમયની વિગ્રહ ગતિથી પણ ઉત્પન્ન થાય છે. આ કથન સુધીનું સઘળું પ્રકરણ કહેવું જોઈએ. 'एवं एएणं कमेणं जाव पजत्तसुहुमतेउकाइएसु' मा भथी यावत् पर्याप्त सूक्ष्मતેજકાયિક સુધીમાં સમજવું. અહિયાં યાવત્પદથી પર્યાપ્તસૂમપૃથ્વીકાયિક, અપર્યાપ્ત બાદરપૃથ્વીકાયિક, પર્યાપ્તબાદરપૃથ્વીકાયિક, અપર્યાપ્ત સૂક્ષ્મ અકાયિક પર્યાપ્તસૂક્ષમ અખાયિક, અપર્યાપ્ત બાદર અચ્છાયિક પર્યાપ્ત બાદરઅપ્પાયિક અને અપર્યાપ્ત સૂક્ષમતેજસ્કાયિક આ સઘળા ગ્રહણ કરાયા છે. તથા-અપ
भ० ४६
શ્રી ભગવતી સૂત્ર: ૧૭