Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे सामयिकेन, शेष तथैव निरवशेषम् । एवं यथैव पौरस्त्ये चरमान्ते सर्वपदेष्वपि समवहताः पाश्चात्ये चरमान्ते समय क्षेत्र चोपपातिताः, ये च समयक्षेत्रे समवहताः पाश्चात्ये चरमान्ते समयक्षेत्रे चोपातिताः, एवमेतेनैव क्रमेण पाश्चात्ये चरमान्ते समयक्षेत्रे च समबहताः पौरस्त्ये चरमान्ते समयक्षेत्रे चोपपातयितव्याः तेनैव गमकेन । एवमेतेन गमकेन दाक्षिणात्ये चरमान्ते समवहतानाम् औत्तरे चरमान्ते समयक्षेत्रे चोपपातः, एवमेव चौत्तरे चरमान्ते समय क्षेत्रे च समनहताः दाक्षिणात्ये चरमान्ते समयक्षेत्रे चोपपातयितव्या स्तेनैव गमकेन । मू०२॥
टीका-'पज्जत्तमुहुम पुढवीकाइए णं भंते' पर्याप्त सूक्ष्मपृथिवीकायिका खल भदन्त ! 'इमीसे रयणप्पभाए पुढवीए' एतस्था रत्नपभायाः पृथिव्याः पूर्वे चरमान्ते समवहतः समवहत्य एतस्या एव रत्नप्रभायाः पृथिव्याः पश्चिमे वरमान्ते पर्याप्तमूक्ष्मपृथिवीकायिकतया समुत्पत्तियोग्यो विद्यते स खलु भदन्त ! कति सामयिकेन विग्रहेणोत्पधेत इत्यादिकं सर्व प्रश्न वाक्यं पूर्ववदेव अत्रापि वक्तव्यम् । उत्तरमाह-एवं' इत्यादि। 'पज्जत सुहुम पुढवीकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए' इ०
टीकार्थ- 'पज्जत्त सुहम पुढचीकाइए णं भंते ! हे भदन्त ! कोई पर्याप्त सूक्ष्मपृथिवीकायिक जीव 'इमीसे रयणप्पभाए पुढीए' इस रत्नपभापृधित्री के पूर्व चरमान्त (पूर्व भाग के अन्त में) मरा और मर कर वह इसी रत्नप्रभा पृथिवी के पश्चिम चरमान्त (पश्चिम भाग के अन्तिम) में अपर्याप्त सूक्ष्म पृथिवीकायिक रूप से उत्पत्ति के योग्य हुआ तो हे भदन्त ! वह वहां कितने समयवाले विग्रह से उत्पन्न होता है ? इत्यादि प्रश्नवाक्य पूर्व के जैसा यहां कहना चाहिये अब उत्तर में प्रभुश्री कहते हैं-'एवं पज्जत्तसुहमपुढयीकाइओ वि पुरथिमिल्ले चरि
'पज्जत्त सुहुम पुढवीकाइए ण भंते ! इमीसे रयणप्पभाए पुढवीए' यह
साथ – 'पज्जत्त सुहमपुढवी काइएण भते !' भगवन् अ यति सक्षम पृथ्वीय ०१ 'इमीसे रयणप्पभाएमाए पुढीए' मा रत्नप्रभा थ्वीना પૂર્વચરમાનમાં-પૂર્વમાગના અન્તમાં મરણ પામે અને મરીને તે આ રત્નપ્રભા પૃથ્વીના પશ્ચિમ ચરમાન્તમાં-પશ્ચિમ ભાગના અતમાં પર્યાપ્તક સૂક્ષમપૃથ્વી કાયિક પણાથી ઉત્પન્ન થવાને બનેલ હોય તે હે ભગવન ત્યાં કેટલા સમયવાળી વિગ્રહગતિથી ઉત્પન્ન થાય છે ? વિગેરે તમામ પ્રશ્નવા પહેલાં કહ્યા પ્રમાણેના અહિયાં સમજવા. આના ઉત્તરમાં પ્રભુશ્રી કહે છે કે 'एवं पजत्त सुहुमपुढवीकाइओ वि पुरथिमिल्ले परिमंते समोहणावेत्ता एएण'
શ્રી ભગવતી સૂત્ર : ૧૭