Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०३४ अ.श.१ १०२ विग्रहगत्योत्पातनि० ३४३ पृथिवीकायिकवदेव अकायिकस्यापि वक्तव्यता मणितव्येति । अकायिकस्य सूक्ष्म बादरपर्याप्तापर्याप्त भेदभिन्नस्य चतुष्कस्य पृथिवीकायिकादिवनस्पतिका. यिकान्त विशतिस्थानेषु उपपातकरणेन अशीतिर्भदा भवन्ति । अशीत्य रीति भेद भिन्न पृथिवीकायिकाऽकायिकयोः संमेलनात् षष्टयाधिकशतभेदा भवन्ति १६०।
'मुहुमतेउकाइओ वि अपाजत्तभो एज्जत्तो य एएसु चेव वीसइठाणेसु उव. बाएयव्यो' सूक्ष्मतेजस्कायिकोऽपि अपर्याप्तकः पर्याप्तकश्च, एतेष्वेव विंशति स्थानेषु अपर्याप्त सूक्ष्मपृथिवीकायिकत आरभ्य पर्याप्त बादर वनस्पतिकायि. कान्तेषु उपपातयितव्यः अपर्याप्त सूक्ष्मतेजस्कायिक पर्याप्त सूक्ष्मतेजस्कायिका योरपि विंशतिस्थानेषु अपर्याप्त सूक्ष्मपृथिवीकायिकवदेव रत्नपमायामुपपातो वर्णनीय इति तदेवं चत्वारिंशद् भेदा भवन्ति ४० (२००) पृथिवीकायिक की जैसी ही वक्तव्यता अपूकायिक जीव की है। इस प्रकार सूक्ष्मवादर पर्याप्त और अपर्याप्त भेद विशिष्ट होने से चार प्रकार के अप्कायिक जीव के पृथिवीकायिक से लेकर वनस्पतिकायिक तक के २० स्थानों में उत्पाद कराने के कथन से ८० भेद हो जाते हैं। ८०-८० भेद युक्त हुए पृथिवीकायिक और अप्कायिक के सम्मेलन से १६० भेद ही जाते हैं।
'सुहमतेउकाइओ वि अपज्जत्तो पज्जत्सो य एएसु चेव वीसइ. ठाणेसु उववाएयवो' अपर्याप्त पर्याप्तक सूक्ष्मतेजस्कायिक भी इन्हों बीस स्थानों में अपर्याप्तक सूक्ष्मपृथिवीकायिक से लेकर पर्याप्त बादर वनस्पतिकायिक तक के जीवों में-उत्पादयितव्य है। अतः इन दोनों प्रकार के तेजस्कायिक जीवों का अपर्याप्त समक्ष्पृथिवीकायिक के जैसा २० स्थानों में रस्नप्रभापृथिवी में उपपात वर्णित कर लेना चाहिये। કથન પ્રમાણેનું જ કથન અપકાયિક જીવનું છે. આ રીતે સૂમ બાદર, પર્યાપ્ત અને અપર્યાપ્ત ભેટવાળા હવાથી ચાર પ્રકારના અયિક જીવના પૃથ્વિીકાયિકોથી લઈને વનસ્પતિકાય સુધીના ૨૦ વીસ સ્થાનોમાં ઉત્પાત થવાના કથનથી ૮૦ એંસી ભેદે થઈ જાય છે. ૮૦-૮૦ એંસી એંસી ભેદવાળા પૃથવીકાયિકને મેળવવાથી કુલ ૧૬૦ એકસોસાઈઠ ભેદ થઈ જાય છે.
'सुहम तेउकाइओ वि अपज्जत्तओ य एएसु चेव वीसइ ठाणेसु उववाएय व्वो' अपर्याप्त, पर्या४४, सक्षम त य ५Y 10 वीस स्थानमा અપર્યાપ્તક સૂક્ષમ પૃથ્વિીકાયિકથી લઈને પર્યાપ્તક બાદર વનસ્પતિકાયિક સુધીના જીમાં ઉત્પન્ન થવાના સંબંધમાં કહેવું જોઈએ. તેથી આ બન્ને પ્રકારના તેજસ્કાયિક નો અપર્યાપ્ત સૂક્ષ્મ પ્રશ્વિીકાથિકોની જેમ ૨૦ વીસે સ્થાનોમાં રત્નપભા પૃથ્વીમાં ઉત્પન્ન થવાના સંબંધમાં કહેવું જોઈએ. આ રીતે
શ્રી ભગવતી સૂત્ર : ૧૭