Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२२
भगवतीसूत्रे
मारणान्तिक समुद्धातं कृत्वा यो भव्यः -योग्यः एतस्या रत्नप्रमायाः, पृथिव्याः 'पञ्चस्थिमिले चरिमंते' पाश्चात्ये चरमान्ते, 'पज्ञत्त सुहुम पुढवीकाइयताए उववज्जित' पर्याप्त सूक्ष्म पृथिवीकायिकतया उत्पत्तुम्, 'से णं भंते ! कइसमइ
विग्गणं उज्जेज्जा' स खलु भदन्त ! जीवः - कति सामयिकेन विग्रहेणो स्वद्येतेति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'एगसम इवा, सेसं संथेव' एकसामयिकेन वा शेष तदेव प्रतिवचनावसरे पूर्वमकरणदेव अत्राध्येतव्यम् । हे गौतम! एकसामयिकेन वा विग्रहेण द्विसामयिकेन वा विग्रहेण, मिसामयिकेन वा विग्रहेण उत्पद्येत । कियत्पर्यन्तं पूर्वप्रकरणम् इह ज्ञातव्यं तत्राह - 'जान' इत्यादि । जाव से तेणद्वेणं' यावत्तत्तेनार्थेन, अयमाशयः दिसामायिकेन वेत्यारभ्य 'से केणट्टेणं' इत्यादि प्रश्न स्तदुत्तरं चात्र पूर्ववद्वाच्यम् । 'से सेणणं जाव विग्गणं उववज्जेज्जा' यावत् हे गौतम! तत्तेनार्थेन एवमुच्यतेएकसामयिकेन वा द्विसामयिकेन वा, त्रिसामयिकेन वा, विग्रहेण उत्पद्येत इति २ । णपभाए पुढबीए पच्चस्थिमिल्ले चरिमंते पज्जत्तसुहुम पुढत्रिकाइयतार उबवज्जिसए' इसी रत्नप्रभा पृथिवी के पश्चिमदिशा के अन्तिम भाग में पर्याप्त सूक्ष्म पृथिवीकायिक रूप से उत्पन्न होने के योग्य हुआ तो 'मे णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा' हे भदन्त ! वह कितने समय वाले विग्रह से वहां उत्पन्न होता है ? उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! एसइएण वा सेसं तं चेव' हे गौतम! वह वही एक समयवाले विग्रह से अथवा दो समय वाले विग्रह से अथवा तीन समय वाले विग्रह से उत्पन्न होता है । 'जाव से तेणद्वेणं जाव विग्गणं उववज्जेज्जा' ऐसा यह सब कथन वहां तक कर लेना चाहिये कि जहाँ गौतमस्वामी के पूछने पर प्रभुश्री ने गौतमस्वामी से ऐसा कहा है कि हे गौतम ! मैंने इस कारण से ऐसा कहा है कि वह त्थिमिल्ले चरिमंते पज्जत्त सुहुमपुढवीक इयत्ताए उववज्जित्तए' मा रत्नप्रमा પૃથ્વીના પશ્ચિમ દિશાના છેલ્લા ભાગમાં પર્યાપ્તક સૂક્ષ્મ પૃથ્વિકાયિક પણાથી उत्पन्न थवाने येग्य होय तो- 'से णं भते ! कइसमइरणं विग्गणं' उववज्जेज्जा' હે ભગવન્ તે કેટલા સમયવાળા વિગ્રડ (શરીર)થી ત્યાં ઉત્પન્ન થાય છે? या प्रश्नना उत्तरमा प्रभु श्री हे छे है- गोयमा । एगसमएण वा सेस' त'चेन' હૈ ગૌતમ ! તે ત્યાં એક સમયવાળા વિગ્રહ (શરીર)થી અથવા એ સમયવાળા विश्रडथी उत्पन्न थाय छे. 'जाव से तेणट्टेणं' जाव विगाहेण उबवज्जेज्जा' मा પ્રમાણેનું તે સઘળું કથત ત્યાં સુધી કહેવું જોઈએ જયાં સુંધી ગૌતમસ્વામીના પછવાથી પ્રભુશ્રી એ ગૌતમસ્વામીને એવુ કહ્યુ છે કે-હૈ ગૌતમ ! મે'
શ્રી ભગવતી સૂત્ર : ૧૭