Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०२
भगवतीसूत्रे कम्मपगडोओ पन्नत्ताओ' अनन्तरोपपन्नक कृष्णलेश्यमवसिद्धिक सूक्ष्म पृथिवीकायिकानां भदन्त कति कर्मप्रकृतयः प्रज्ञप्ताः ? इति प्रश्नः । भगवानाह'एवं एएणं' इत्यादि, 'एवं एएणं अभिलावेणं ज हेव ओहियो अनन्तरोववन्नगः उद्देसो तहेव जाव वेदेति' एवमेतेन अमिलापेन यथैवौधिकोऽनंतरोपपन्नकोदेशकः कथित स्तथैवाऽत्रापि वर्णयितव्यो यारद्वेदयन्ति । कर्मप्रकृतीनां सत्ता, बन्धनं वेदनं च औधिकाऽनन्तरोपपन्नकोद्देशक कथितमेव वेदितव्यम् इति भावः
'एवं एएणं अभिलावेणं एकारसवि उदेसगा तहेव भाणियव्वा, जहा ओहिय सए जाव अचरमेति' एवमेतेन अभिलापेन एकादशाऽपि उद्देशका स्तथैव भणितध्या यथा औधिकशते यावत् अचरम इति । एवम् उपरिदर्शितप्रकारेण परंपरोपभंते ! कइकम्म पगडीओ पन्नसाओ' हे भदन्त ! अनन्तरोपपन्नक कृष्ण. लेश्य भवसिद्धिक सूक्ष्म पृथिवीकायिक एकेन्द्रिय जीवों के कितनी कर्म प्रकृरियां कही गई है ? 'गोयमा ! एवं एएणं अभिलावेणं जहेव
ओहिओ अणंतगेववन्नग उद्देसओ तहेव जाव वेदेति' हे गौतम ! इस सम्बन्ध में जैसा इस अभिलाप द्वारा औधिक उद्देशक-सामान्य रूप से अनन्तरोपपत्रक उदेशक कहा गया है-उसी प्रकार से यहां पर भी यावत् वेदन सूत्र तक सब कथन करना चाहिये । अर्थात् कर्मप्रकतियों की सत्सा, उनका बन्धन और वेदन जैसा औधिक अनन्तरोपपत्रक उद्देशक में कहा गया है वही सब यहां पर भी समझना चाहिये ।
एवं एएणं अभिलावेणं एक्कारस वि उद्देसगा तहेव भाणियन्या' जहा ओहिय सए जाव अचरिमोत्ति' इस प्रकार अभिलाप द्वारा ११ उद्देशक उसी प्रकार से कहना चाहिये जैसे कि वे औधिक शतक में कम्मपगडी पो पण्णचाओ' इससवन मनत५५४ वेश्यावरणामपसिद्धि સમ પ્રીકાલિક એકેન્દ્રિ જીવોને કેટલી કમં પ્રકૃતિ કહેવામાં આવેલ છે? गोयमा ! एवं एएणं अभिलावेण जहेव ओहिओ अणंतरोववण्णग उद्देसओ तहेव जाव वेदेति' गौतम! सा समयमा २ प्रमाणे या मलिदा ५ द्वारा ઓધિક ઉદેશામાં એટલે કે સામાન્ય રૂપથી અનંતરો૫૫ન્નક ઉદ્દેશે કહેલ છે. એજ પ્રમાણે અહિયાં પણ યાવત્ “વેદન સૂત્ર સુધી સઘળું કથન કહેવું જોઈએ. અર્થાત્ કર્મ પ્રકૃતિની સત્તા, તેમનું બંધન અને તેમનું વેદન જે રીતે ઓધિક ઉદેશામાં કહેવામાં આવેલ છે, એ સઘળું કથન અહિયાં પણ સમજી લેવું.
एवं एएण' अभिलावेण एक्कारसवि उद्देस गा तहेव भाणियव्वा' जहा ओहियसए जाव अचरिमोत्ति' मा प्रभारी मा ममिया द्वारा मनियार है. શા પહેલા કહ્યા પ્રમાણે જ સમજી લેવા, એટલે જે પ્રમાણે વિક
શ્રી ભગવતી સૂત્ર : ૧૭