Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रिका टीका श०३३ अ० श०३-४ नोललेश्यैकेन्द्रियजीवनिरूपणम् २८९ तृतीयचतुर्थशते आरभ्यते
मूलम् - जहा कण्हलेस्सेहिं भणियं एवं नीललेस्सेहिं वि सम भाणियव्वं सेवं भंते! सेवं भंते! ति ॥३३-३॥
एवं काउलेस्सेहि विसयं भाणियव्वं । नवरं काउलेस्से ति अभिलावो भाणियन्त्रो ॥३३ -४ ॥
छाया -यथा कृष्णलेश्यै भणितम् एवं नीललेश्यैरपि शतं भणितव्यम्, तदेव भदन्त ! तदेव' मदन्त । इति ॥ ३३ - ३ |
एवं कापोतले श्रपि शतं भणितव्यम् | नवरं कापोतलेश्य इत्यभिलापो भणितव्य इति ॥ ३३ - ४॥
टीका- 'जहा कण्डले सेहिं मणियं यथा येन प्रकारेण कृष्णलेश्यै भणितं शतम्, 'एवं नीललेस्सेहिं वि सयं भाणियन्वं' एवम् - अनेनैव प्रकारेण नीलश्रपि शतं भणितव्यं विवेचनीयम् ||३३-३॥
- तृतीय चतुर्थ शतक का आरम्भ
'जहा कण्हले सेहिं भणिय एवं नीलले सेहिं समं वि भाणिपब्वं' जैसा कृष्णलेश्यावालों के सम्बन्ध में शतक कहा गया है उसी प्रकार से नीलश्यावालों के सम्बन्ध में भी शतक कहना चाहिये 'सेव' भते ! सेव भंते! त्ति' हे भदन्त ! आप देवानुप्रिय ने जैसा यह कहा है वह सब सर्वथा सत्य ही है २ ऐसा कहकर गौतम ने प्रभुश्री को वन्दना की और नमस्कार किया वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये । | ३३ वे शतक का तृतीय अवान्तर शतक समाप्त ॥
त्री- थोथा मेहेन्द्रिय शताना आरंभ --
'जहा कण्हलेस्सेहि' भणिय एवं नीलले सेहिं वि सम भाणियन्व" કૃષ્ણલેશ્યાવાળા જીવેાના સબધમાં જે પ્રમાણે અગિયાર ઉદ્દેશાત્મક શતક કહેલ છે. એજ પ્રમાણે નીલેશ્યાવાળા જીવેના સંબંધમાં પણ ૧૧ અગિયાર ઉદ્દેશાવાળુ શતક કહેવું જોઈએ.
सेव' भ'ते ! सेव' भते ! सि' हे भगवन् यप देवानुप्रिये ने प्रभाषेनु કથન આ વિષયમાં કહ્યું છે, તે સઘળું કથન સત્ય છે. હે ભગવન્ પ દેવાનુપ્રિયનું કથન સથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી તેઓને નમસ્કાર કર્યો. વંદના નમસ્કાર કર્યા પછી તેએ સયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાનપર બિરાજમાન થયા. નાસૢ૦૧૫
ત્રીજુ અવાંતર શતક સમાપ્ત
શ્રી ભગવતી સૂત્ર : ૧૭