Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८४
भगवती सूत्रे
कर्मप्रकृतयः प्रज्ञप्ता इति प्रश्नः । भगवानाह - ' एवं एए' इत्यादि । 'एवं एए अभिलावेणं जहा - ओहिओ अनंतशेववन्नगाणं उद्देसओ तहेव जाव - वेदेति' एवमेतेन अभिलापेन यथा - औघि कोऽनन्तरोपपन्नकानामुद्देशकः तथैव तेनैव रूपेण इहापि सर्व ज्ञातव्यम् यावदुवेदयन्ति । एतच्छतकीयमथमशतवदेवात्र द्वितीयशतेऽपि - अनन्त रोवपन्नक कृपालेश्य सूक्ष्मपृथिवीका के केन्द्रियाणां कर्मपकृति विषये ज्ञातव्यम् | 'सेवं भंते ! सेवं भंते । त्ति' तदेवं भदन्त । तदेवं भदन्त । इति । है भदन्त ! अनन्तरोपपन्नककृष्ण लेश्यै केन्द्रियपृथिवीकायिकादिविषये यद् देवानु
वाले सूक्ष्म पृथिवी कायिकों के कितनी कर्मप्रकृतियों का सत्य कहा गया है ? 'एवं एएणं आभिलावेणं जहा ओहि भो अनंतरोववन्नगाणं उसओ तब जाव वेदेति' हे गौतम ! इस प्रकार से इस अभिलाप द्वारा ये अनन्तरोपपन्नक कृष्णलेश्यावाले सूक्ष्म पृथिवीकायिक एकेन्द्रिय जैसा कि प्रथम शतक में कहा गया है उस के अनुसार आठ कर्म प्रकृतियों के सत्व वाले होते है उसके अनुसार आठ कर्मप्रकृतियों के ये बन्धक होते हैं । सात कर्मप्रकृतियों की बंधकता में आयुकर्म का बन्ध वे नहीं करते हैं क्यों कि उत्पत्ति के प्रथम समय में आयुकमें का बन्ध नही होता है अतः ये आठ कर्मप्रकृतियों के बंधक नहीं होते हैं। वेदन ये १४ कर्मप्रकृतियों का करते हैं। 'सेवं भंते! सेवं भते । त्ति' हे भदन्त ! अनन्तरोपपन्नक कृष्णलेइयावाले एकेन्द्रिय पृथिवीकायिकादि
'अणतरोववण्णग कण्हलेस सुहुम पुढवीकाइयाणं भते ! कइ कम्मपगडीओ पन्नत्ताओ' के लगवन् अनंतशेपपन्न द्रुष्युसेश्यावाणा सूक्ष्म पृथ्वी अयि भवान डेंटली हुर्म अडुतियो हावा छु छे ? उत्तरमा प्रभुश्री ' एव ं एरण अभिलावेण जहा ओहिओ अणं तरोवनन्नगाणं उद्देसओ तद्देव जाव જૈયેત્તિ' હે ગૌતમ ! આ પ્રમાણે આ અભિલાપ દ્વારા આ અનતરોપપન્નક કૃષ્ણલેશ્યાવાળા સૂક્ષ્મ પૃથ્વીકાયિક એકેન્દ્રિયના સંબંધમાં જે પ્રમાણે પહેલા શતકમાં કહેવામાં આવેલ છે, તે પ્રમાણે આઠ કમ પ્રકૃતિયોના સત્વવાળા હાય છે. તથા તે સાત ક`પ્રકૃતિયોના બંધ કરવાવાળા હોય છે. સાત કમ પ્રકૃતિયાના અંધક પણામાં તેઓ આયુકના બંધ કરતા નથી. કેમ કે તેઓને આયુકમના ખંધ પહેલેથી જ થઈ જાય છે. તેથી તેઓ આઠ કમ પ્રકૃતિયાના અધ કરતા નથી અને તેઓ ચૌદકમ પ્રકૃતિયાનું વેદન કરે છે. તેમ સમજવુ',
'सेव भ'ते ! सेव' भ'ते ! त्ति' हे लगवन् अनंतशयन्न द्रुष्णुवेश्याવાળા એકેન્દ્રિય પૃથ્વીકાયિક વિગેરેના સંબંધમાં આપ દેવાનુપ્રિયે જે થન
શ્રી ભગવતી સૂત્ર : ૧૭