Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे सरणे देवनारकतिर्यग्मनुष्यायुष्क चतुर्विधमपि प्रकुर्वन्तीति । 'सम्मामिच्छादिही ण य एक पि पकरेंति जहेव नेरइया' सम्पगमिथ्यादृष्टयो न चैकमपि आयुष्क प्रकुर्वन्ति यथैव नैरयिकाः मिथ्यादृष्टिनारकवदेव एषामपि आयुष्कबन्धो न भवतीत्यर्थः । 'नाणी जाव ओहिनाणी सम्मादिही' ज्ञानिनो यावत् अवधिज्ञानि नो यथा सम्यग्दृष्टयः सम्यग्दृष्टिवदेव ज्ञानिनो मत्यादिज्ञानिनोऽवधिज्ञानिनच केवलं वैमानिकदेवायुष्कमेव प्रकुर्वन्ति न तु नारकतिर्यग्मनुष्यायुष्कं प्रकुर्वन्तीति। 'अनाणी जाव विभंगनाणी जहा कण्हपक्खिया' अज्ञानिनो यावद्विभङ्गज्ञानिनो यथा कृष्णपाक्षिका यावत्पदेन मत्यज्ञानि श्रुताज्ञानिनोः संग्रहः तथा चाज्ञानिमत्यज्ञानि-श्रुताज्ञानि-विभङ्गज्ञानिनश्च कृष्णपाक्षिकवदेव त्रिमिः समवसरणरक्रि. याद्यज्ञानिकवादि-वैनयिकवादिरूपै श्चतुर्विधमपि आयुष्क प्रकुर्वन्तीति । 'सेसा पञ्चेन्द्रियतिर्यश्च अक्रियावादी, अज्ञानवादी और वैनयिकवादी अवस्था में चारों प्रकार की आयुका बन्ध करते हैं। 'सम्मामिच्छादिट्ठीण य एक्कंपि पकरेंति जहेव नेरइया' सम्यक् मिथ्यादृष्टि मिश्रदृष्टि-जीव नारक के जैसे एक भी आयुष्क कर्म का बन्ध नहीं करता हैं। 'नाणीजाव ओहिनाणी जहा सम्मादिट्ठी' ज्ञानी यावत् अवधिज्ञानी सम्यग्दृष्टि के जैसे केवल एक वैमानिक देवायुष्क का ही बन्ध करते हैं। नारक तिर्यश्च एवं मनुष्य आयुओं का बन्ध नहीं करते हैं । 'अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया' अज्ञानी यावत् विभंगज्ञानी कृष्ण पाक्षिक के जैसे अक्रियावादी, अज्ञानवादी, और वैनयिकवादी अबस्था में चारों प्रकार की आयुको बन्ध करते हैं। यहां यावत् शब्द से मत्यज्ञानी और श्रुताज्ञानी इन दोका ग्रहण हुभा है। 'सेसा जाव अणाપંચેન્દ્રિય તિર્યંચ અક્રિયાવાદી અજ્ઞાનવાદી અને વૈનાયિકવાદી અવસ્થામાં ચારે मारना मायुष्यने ५५ ४२ छ, 'सम्मामिच्छादिट्ठीण य एवं पि पकरेंति' अहेव नेरइया' सभ्यमिथ्याष्टिा ना२न। थन प्रमाणे भिष्टिवाया ५) मायुष्य भनी म ४२ता नथी. 'नाणी जाव ओहिनाणी जहा सम्मादिद्री' જ્ઞાનીયાવત્ અવધિજ્ઞાની સમ્યગૂદષ્ટિવાળા જીવના કથન પ્રમાણે કેવળ એક દેવ આયુષ્યને જ બંધ કરે છે. નારક, તિર્યંચ અને મનુષ્ય સંબંધી આયુને બંધ કરતા નથી.
'अन्नाणि जाव विभगनाणी जहा कण्हपक्खिया' अज्ञानी यावत् વિર્ભાગજ્ઞાનવાળા કૃષ્ણપાક્ષિકના કથન પ્રમાણે અક્રિયાવાદી, અજ્ઞાનવાદી, અને
નચિકવાદી અવસ્થામાં ચાર પ્રકારની આયુને બંધ કરે છે. અહિયાં યાવત પદથી મતિ અજ્ઞાની અને શ્રતઅજ્ઞાની આ બે ગ્રહણ કરાયા છે.
શ્રી ભગવતી સૂત્ર : ૧૭