Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ.२ सू०१ अनंत० नै. क्रियावादिकत्वादिकम् १३७ किरियावाई०' सलेश्याः खलु भदन्त ! नैरयिकाः किं क्रियावादिनोऽक्रिया. थादिनोऽज्ञानिकवादिनो वा वैनयिकवादिनो वा भवन्तीत्यादि क्रमेण प्रश्ना, उत्तरमाह 'एवं चेव' पूर्वोक्तपकारेणैव हे गौतम! सलेल्या अनन्तरोपपवनारकाः क्रियावादिनो भवन्ति यावद् वैनयिकवादिनोऽपि भवन्ति एतदेव दर्शयन्नाह एवं. जहेब' इत्यादि, एवं जहेव पटसुदेसए नेरइयाणं वत्तधया तहेव इहवि माणियच्या' एवं यथैव त्रिंशत्तमशतकीय प्रथमोद्देशके नैरयिकाणां वक्तव्यता कथिता तथैव तेनैव प्रकारेण इहापि अनन्तरोपपभकनारकपकरणेऽपि सर्वापि वक्तव्यता मणिसध्या । 'नवरंजं जस्स अस्थि अनंतरोक्वनगाणं नेरइया णं तं तस्स माणियन्छ' 'नवरं केलं प्रथमोदेशकापेक्षया इदमेव वैलक्षण्यं यत् यस्य जीवस्य यत् लेश्यादिकमनाकारोपयुक्तान्तं पदजातं विद्यते तस्य तदेव भणितव्यम् । 'एवं सम्ब. जीवाणं जाव वेमाणियाणं' एवमेव प्रथमोद्देशकवदेव सर्वजीवानाम् असुरकुमाग्रहण हुआ है। 'सलेस्सा णं भंते ! अणंतरोववन्नगा नेरच्या कि किरियावाई.' हे भदन्त ! सलेश्य अनन्तरोपपन्न नरयिक क्या क्रियावादी होते हैं ? या अक्रियावादी होते हैं ? या वैनयिकवादी होते हैं ? या अज्ञानिकवादी होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! एवं चेव.' हे गौतम! सलेश्य अनन्तरोपपन्नक नैयिक की वक्तव्यता जैसी ३० वे शतक के प्रथम उद्देशक में कही गई है उसी प्रकार से यहां पर भी वही सब वक्तव्यता कहनी चाहिये, 'नवरं जं जस्स अस्थि अणंतरोत्रवन्नगाणं नेरझ्याणं तं तस्स भाणियन्वं' परन्तु अनन्तरो. पपन्नक नरयिकों में जिनके जो लेश्यादिक पद अनाकारोपयुक्त पद पर्यन्त संमविन है उनको वही पद कहने चाहिये यही इस कथन में प्रथम उद्देशक की अपेक्षा से यहां भिन्नता है ! 'एवं सन्यजीवाणं मठियावाही भने अज्ञानवाही से ये अहए। ४२ छे. 'सलेस्सा णं भंते ! अणंतरोवबन्नगा नेइया कि किरियावाई' 3 सावन बेश्यामा सनत५५न्न નરયિક શું કિયાવાદી હોય છે? અથવા અક્રિયાવાદી હોય છે? અથવા અજ્ઞાનવાદી હોય છે ? અથવા વૈયિકવાદી હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે है-'गोयमा ! एवं चेव गौतम! सनत५५-न नैरथिना संधमारे પ્રમાણેનું કથન ૩૦ ત્રીસમા શતકના પહેલા ઉદ્દેશામાં કહેવામાં આવેલ છે, मे प्रमाणेन थन माडीयां ५५ डेनमे. 'नवरं जं जस्स अस्थि अणंतरोववन्नगाणं नेरइयाणं त तस्स भाणियव्यं' परंतु सनत५५-४ न मा જેઓને જે લેડ્યા વિગેરે પદે અનાકા પગ પદ સુધી થતા હોય તેઓના સંબંધમાં એજ પદ કહેવા જોઈએ. આજ પહેલા ઉદેશાના કથન કરતાં
શ્રી ભગવતી સૂત્ર : ૧૭