Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
२३६
भगवतीसूत्रे अथ द्वितीयोदेशकः प्रारभ्यते 'कण्इलेस्स कडजुम्म नेरइया' कृष्णलेष्य कृतयुग्मनैरयिकाः खलु भदन्त ! अनन्तरमुद्वर्त्य कुत्र गच्छन्ति, कुत्रोत्पद्यन्ते, किं नैररिकेषट्पद्यन्ते तिर्यग्योनिकेषु वोत्पधन्ते ? इत्यादि रूपेण प्रश्नः ? उत्तरमाह-'एवं' इत्यादिना, ‘एवं एएणं कमेणं जहेव उववायसए अठ्ठावीसं उद्देसगा भणिया, तहेव-उन्चट्टणासए वि अट्ठावीसं उद्देसगा भाणियव्वा निरससेसा' एवमेतेन क्रमेण यथैव उपपातशत के अष्टाविंशतिरुद्देशका भणिता स्तथैवोद्वर्तना शतकेऽपि-अष्टाविंशतिरुदेशका भणितव्या निरवशेषाः । ___ तत्र कृतयुग्मनारकरय प्रथमउद्वर्तनोदेशकः १, कृष्णलेश्यकृतयुग्मस्य द्वितीयोद्देशकः २, नीललेश्यकृतयुग्मस्य तृतीयोदेशकः ३, कापोतलेश्यकृतयुग्मस्य
शतक ३२ उद्देशक २-२८ ।। टीकार्थ-'कण्हलेस्स कडजुम्म नेरइया०' हे भदन्त ! कृष्णलेश्यावाले कृतयुग्म राशिमित नैरयिक नारक भव की समाप्ति होते ही नरक भव से निकल कर कहां जाते हैं ? और कहां उत्पन्न होते हैं ? क्या नैरपिकों में उत्पन्न होते हैं ? या तिर्यग्योनिको में उत्पन्न होते हैं इत्यादि उत्तर में प्रभुश्री कहते है-'एवं एएणं कमेणं जहेव उववायसए अट्ठाबीस उद्देसगा भणिया तहेव उवट्टणासए वि अट्ठावीसं उद्देसगा भाणिपन्या निरवसेसा' इस प्रकार इस क्रम से जैसे उपपात शतक में २८ उद्देशक कहे गये हैं उसी प्रकार से उद्वर्तना शतक में भी २८. उद्देशक कहना चाहिये, इनमें-कृतयुग्मादि नारक का प्रथम उवर्तनोद्देशक है ? कृष्णलेश्यावाले कृतयुग्मादि नारक का द्वितीयोद्देशक है, नील
भी शान प्रारम'कण्हलेक्सकजुम्म नेरइया' त्याठि.
ટીકાર્થ– હે ભગવદ્ કૃષ્ણલેશ્યાવાળા કૃતયુગ્મરાશિ પ્રમિત નૈરયિક, નારક ભવની સમાપ્તિ થતા નરકભવથી નીકળીને ક્યાં જાય છે? અને કયાં ઉત્પન્ન થાય છે? શું નચિકેમાંથી ઉત્પન્ન થાય છે અથવા તિર્યંચ
નિકોમાંથી ઉપન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'एवं एएण जहेव उववायसए अट्ठावीस उद्देसगा भणिया तहेव उव्वदृणासए वि अट्ठावीस उद्देसगा भाणियव्वा निरवसेसा' मारीत मा भथी ७५यात शतमा જે પ્રમાણે અઠયાવીસ ઉદ્દેશાઓ કહેવામાં આવ્યા છે. એ જ પ્રમાણે આ ઉદ્વર્તાના શતકમાં પણ અઠયાવીસ ઉદ્દેશાઓ કહેવા જોઈએ. આમાં કૃતયુગ્મ નારકનો પહેલે ઉદ્વર્તના ઉદ્દેશો કહ્યો છે. કૃષ્ણલેશ્યાવાળા કૃતયુમ નારક સંબંધી બીજો ઉદેશ કહો છે. નીલલેશ્યાવાળા કુતયુમ નારક સંબંધી ત્રીજો
શ્રી ભગવતી સૂત્ર : ૧૭