Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्र पणस्सइकाइया, पृथिवीकायिका यावत् वनस्पतिकायिकाः । अत्र यावत्पदेन अपकायिक, तेजस्कायिक वायुकायिकानां संग्रहो भवति ।
तथा च-पृथिव्यादिवनस्पत्यन्त भेदेन पञ्च प्रकारा एकेन्द्रियजीवा भवन्ति, एतेषां स्पर्शनेन्द्रियमात्रं भवति, रसनादीन्द्रियाणामभावात् । यद्यपि-मन इन्द्रिय कायानां सर्वजीवसाधारण्यात् सर्वाग्यपि इन्द्रियाणि सामान्यजीवानां सन्ति, तयापि-एकेन्द्रियजीवेषु स्पर्शनेन्द्रियातिरिक्तेन्द्रियाणामनुक्रमत्वाद् एकेन्द्रिय संज्ञा भवतीति । ___'पुढविक्काइया ण भंते । काविहा पनत्ता' पृथिवीकायिकाः खलु भदन्त । कविविधा:-कतिपकारकाः प्रज्ञप्ताः-कथिता इति प्रश्नः भगवानाह-'मोयमा' इत्यादि गोयमा!' हे गौतम ! 'दुविहा पन्नत्ता' पृथिवीकायिका द्विविधाःद्विपकारकाः प्रज्ञप्ता:-कथिता इत्युत्तरम् । तत्र प्रकारभेदमेव दर्शयति-'तं जहा' से लेकर वनस्पतिकायिक तक अर्थातू-पृथिवीकायिक, अपकायिक, तैजस्कायिक, वायुकायिक, और वनस्पतिकायिक इन पाँच प्रकार के एकेन्द्रिय जीवों को केवल एक स्पर्शन इन्द्रिय ही होती है, शेष कर्ण, चक्षु, रसना, घ्राण, ये इन्द्रियां नहीं होती हैं। यद्यपि मन, इन्द्रिय और काय ये सब, जीवों के होते हैं क्योंकि ये सर्व जीव साधारण हैं अत: सब इन्द्रिया सामान्य जीव में हैं फिर भी एकेन्दिय जीवों में स्पर्शन इन्द्रिय के अतिरिक्त और सब इन्द्रियां होती नहीं हैं इस कारण उनकी एकेन्द्रिय संज्ञा होती है। ___'पुढविक्काइया णं भंते ! कइविहा पन्नत्ता' हे भदन्त ! पृथिवी. कायिक जीव कितने प्रकार के कहे गये हैं ? 'गोयमा ! हे गौतम ! 'दुविहा पन्नत्ता' पृथिवीकायिक जीव दो प्रकार के कहे गये हैं। 'तं जहा' 'पुढविकाइया जाव वणस्सइकाइया' पृथ्वी यिस्थी बनस्पतिथि: સુધી અર્થાત્ પૃથ્વીકાયિક, અષ્કાયિક, તેજસ્કાયિક, વાયુકાયિક. અને વનસ્પતિ કાયિક, આ પાંચ પ્રકારના એક ઈન્દ્રિયવાળા જીને કેવળ એક સ્પર્શન ઈન્દ્રિય જ હોય છે. બાકીની કાન, નાક, આંખ રસના (જીભ) આ ઈદ્રિ હોતી નથી. જો કે મન ઈન્દ્રિય અને શરીર સઘળા ને હોય છે. કેમ કે તે સર્વ જીવ સાધારણ હોય છે. તેથી આ ઈન્દ્રિયે બધાને હોય છે. તે પણ એક ઈદ્રિયવાળા જીવમાં સ્પશન ઇન્દ્રિય શિવાય બીજી કોઈ પણ ઈદ્રિ હોતી નથી. તેથી તેઓની “એક ઈદ્રિય એવી સંજ્ઞા છે.
'पुढविक्काइयाणं भंते ! कइविहा पन्नत्ता' 3 भगवन् यि & रक्षा प्रारना ४७या छ १ ॥ प्रशन उत्तरमा प्रभुश्री ४ छ-'गोयमा ! मातम ! दुविहा पन्नता' पृथ्वी यि ७ मे प्रारना छ. 'त' जहा'
શ્રી ભગવતી સૂત્ર : ૧૭