Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकारीका श०३३ उ.३ सू०१ परम्परोपपन्नकाये. निरूपणम् २६९ चतुर्दश कर्मपकृती वैदयन्ति, एतत्पर्यन्त मौधिकोद्देशकइह पठनीयः । 'से भंते ! सेवं भंते ! त्ति' तदेवं भदन्त ! तदेवं भदन्त ! इति, हे भदन्त ! परम्परोपपत्रके केन्द्रियविषये यद्देवानुपियेण कथितं तत्सर्व सर्वथैव सत्यमिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा च संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ त्रयस्त्रिंशत्तमे शते प्रथमे-एकेन्द्रियशते एकादशोदेशकयुते
तृतीयोद्देशकः समाप्तः ३३।३। 'अणंतरोवगाढा जहा-अणंतरोक्वनगा' अनन्तरावगाढा एकेन्द्रियजीवाः यहां तक कहना चाहिये । 'सेव भंते ! सेव भते । त्ति' हे भदन्त ! जैसा आप देवानुप्रियने परम्परोपपन्नक एकेन्द्रिय के विषय में यहां कहा है वह सब सर्वथा सत्य है । इस प्रकार कहकर गौतम ने प्रभुत्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर चे सयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥सू०१॥
तेतीसवें शतकका तृतीय उद्देशक समाप्त ॥३३-३॥ 'अणंतरोवगाढा जहा अणंतरोववन्नगा' इत्यादि । टीकार्थ-अनन्तरावगाढ एकेन्द्रिय जीवों के सम्बन्ध में कथन जैसा अन्तरोपपन्नक एकेन्द्रियों के सम्बन्ध में किया गया है वैसा ही है। प्रथम समय वे अवगाढ हुए जीव ही अनन्तरावगाढ कहे गये हैं। 'सेवं भंते ! सेवं भते ! त्ति' हे भदन्त ! जैसा यह कथन आप देशानुप्रियने
'सेव भंते ! सेव' भंते ! त्ति' , मन मा५ हेवानुप्रिये ५२५२१५५-४ એક ઈન્દ્રિયવાળા જીવના સંબંધમાં જે કથન કહેલ છે, તે સઘળું કથન સર્વથા સત્ય છે. હે ભગવન આપ દેવાનુબિયનું સઘળું કથન સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી તેઓને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ સંયમ અને તપથી પિતાના આમાને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦૧
ત્રીજે ઉદ્દેશ સમાપ્ત ૧૩૩-રા
याया लहेशानी प्रारम'अणतरोवगाढा जहा अणंतरोववन्नगा' या
ટીકાર્ય–અનંતરાવગાઢ એક ઈન્દ્રિય જીના બંધનું કથન અનંતરાપપન્નક એકેન્દ્રિય જીના સંબંધમાં કહેવામાં આવેલ કથન પ્રમાણે જ છે. પહેલા સમયમાં અવગાઢ થયેલા જીવ જ અનંતરાવગાઢ કહેવાય છે,
શ્રી ભગવતી સૂત્ર : ૧૭