Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे असंख्येया वा' क्षुल्लक कृतयुग्मप्रकरणात् वैलक्षण्यं केवलं परिमाणविषये तत्पदर्शितमेव, अन्यत्सर्वम् उत्पादादिकं कृतयुग्मप्रकरणादेवावसेयमिति । 'सेसं तं चेव जाव अहे सत्तमाए' शेषम्-परिमाणातिरिक्तं तदेव यदेवोत्पादादिकं क्षुल्लककृत्युग्ममकरणे कथितं तदेव इहापि क्षुल्लकद्वापरयुग्मप्रकरणेऽपि । कृतयुग्मप्रकरणं कियत्पर्यन्तमिह ज्ञातव्यं तत्राह-'जाव' इत्यादि, 'जाव अहे सत्ता माए' यावधःसप्तम्यां रत्नप्रभा क्षुल्लकद्वापरयुग्मादारभ्य अधःसप्तमी पृथिवी पर्यन्तं क्षुल्लक द्वापरयुग्मनारकविषये सर्व ज्ञातव्यमिति । 'खुइडाग कलिओग नेरइयाणं भंते ! को उवज्जति' क्षुल्लककल्योजनैरयिकाः खलु भदन्त ! कुत:कहना चाहिये । 'नवरं परिमाणं दो वा छ वा दस वा चौदस वा संखेज्जा वा असंखेज्जा वा' उस कथन से इस कथन में यदि कोई विशेषता है तो वह परिमाण को लेकर ही है अतः यहां पर नैरयिकों का उत्पाद परिमाण दो या छह या दश या चौदह या संख्यात या असंख्यात है। बाकी का और सब क्षुल्लकद्वापर युग्मराशि प्रमाणवाले मेरयिकों का कथन क्षुल्लक कृतयुग्मराशि प्रमाणवाले नैरयिकों के जैसा ही है। अतः वह उनके प्रकरण से ही जानना चाहिये । इसलीए सूत्रकार ने इस सम्बन्ध में 'सेस तं चेव जाव अहे सत्तमाए' ऐसासूत्र पाठ कहा है। इसलिए कृतयुग्म प्रकरण रत्नप्रभा के क्षुल्लक द्वापरयुग्म राशि प्रमाणवाले नैगयिकों से लेकर अघामप्तमी पृथिवी तक के क्षुल्लक द्वापरयुग्मराशि प्रमाणवाले नैरयिकों में कहना चाहिये। ___खड्डाग कलियोग नेइयाणं भंते ! को उववज्जति' हे भदन्त ! जो नैरयिक क्षुल्लक कल्पोजराशि प्रमाणवाले हैं वे कहां से आकर के જો કોઈ વિશેષપણ હોય તે તે પરિણામના સંબંધમાં જ વિશેષપણુ છે. તેથી અહિયાં નૈરયિકોને ઉત્પાદ, પરિણામ બે અથવા છ અથવા દસ અથવા ચૌદ અથવા સંખ્યાત અથવા અસંખ્યાત છે. બાકીનું બીજુ તમામ કથન સુલક દ્વાપરયુમરાશિ પ્રમાણુવાળા નરયિકની જેમ જ છે. તેથી તે સઘળું કથન તેના એટલે-ભુલકદ્વાપર યુગ્મરાશિ પ્રમાણુવાળા નૈરયિકના પ્રકરણમાંથી જાણી खे. तेथी सूत्र३ मा विषयमा 'सेसं त चेव जाव अहेसत्तमाए' मा प्रमाणे સૂત્રપાઠ કહેલ છે. તેથી કૃયુમ પ્રકરણ રત્નપ્રભા પૃથ્વીના ક્ષુલ્લક દ્વાપરચશ્મ રાશિ પ્રમાણવાળા નૈરયિકથી લઈને અધઃસપ્તમી પૃથ્વી સુધીના ક્ષલકદ્વાપર યુમરાશિ પ્રમાણવાળા નિરયિકના સંબંધમાં કહેવું જોઈએ.
'खुड्डाग कलिओग नेरइयाणं भते ! को उवय जंति' भगवन २३२. યિકો શુદલક કજરાશી પ્રમાણુવાળા છે, તેઓ કયાંથી આવીને નરકાવાસમાં
શ્રી ભગવતી સૂત્ર : ૧૭