Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
२१८
मगवतीले __अथ नवमोदेशकादारभ्य द्वादशान्ता उद्देशकाः । 'जहा भवसिद्धिएहिं चत्तारिउद्देपया भणिया' यथा भवसिद्धिर्भवसिद्धिकान् नारकानाश्रित्य यथा चत्वार उद्देशकाः कथिताः। एवं अभवसिद्धिएहि वि चचारि उद्देसा माणियध्या' एवम् अभवसिद्धिकैरवि-अभवसिद्धिका नाश्रित्यापि चत्वार उद्देशका भणितव्या कियत्पर्यन्तं तत्राह-'जाव' इत्यादि । 'जाव-काउलेस्सा उद्देसोत्ति' यावत्कापोतलेश्योद्देशक इति, यावत्पदेन प्रथमस्य सामान्यनैरयिकाणां कृष्णलेश्य नीललेश्यनैरयिकाणां संग्रहो भवतीति । 'सेव भंते ! सेवं
नव वें उद्देशक से बारह पर्यन्त के उद्देशेका कथन 'जहा भवसिद्धिएहिं चत्तारि उद्देसया भणिया जिस प्रकार भवसिद्धिक नारकों को आश्रित करके चार उद्देशक कहे गये हैं 'एवं अभवसिद्धिएहिं वि चत्तारि उद्देसगा भाणियव्वा' इसी प्रकार अभ. ध्यसिद्धिक नैरयिकों को आश्रित करके भी चार उद्देशक कहना चाहिये-यावत्कापोतलेश्या उद्देशक तक । यहां यावत्पद से सामान्य नैरयिकों का कृष्णवेश्यावाले नैरयिकों का एवं नीललेश्यावाले नैरयिकों का ग्रहण हुआ है । 'सेव भंते ! सेवं भते ! त्ति' हे भदन्त ! जैसा आप देवानुप्रियने यह विषय कहा है वह सर्वथा सत्य ही है २ । ऐसा
| નવમા ઉદ્દેશથી બારમા સુધીના ઉદ્દેશાઓને પ્રારંભ
'जहा भवसिद्धिएहिं चत्तारि उद्देसया भणिया' के प्रमाणे मसिlas नाहान उद्देशाने यार शाय। ४ामा मासा , ‘एवं अभवसिद्धिए हिं वि चत्तारि उद्देसगा भाणियव्वा' से प्रभाये मससिद्धि नैयिाने ઉદ્દેશીને પણ ચાર ઉદ્દેશાઓ કહેવા જોઈએ. યાત્કાતિલેશ્યા ઉદ્દેશક પર્યન્ત કહેવું જોઈએ. અહિયાં યાસ્પદથી આ એકત્રીસમા શતકના સમાન્ય ઉદ્દેશાના કૃષ્ણલેશ્યાવાળા નરયિકે અને નીલલેશ્યાવાળા નૈરયિકે ગ્રહણ કરાયા છે.
'सेव भते ! सेव भते ! त्ति' हे भगवन आपटेवानुप्रिये या विषयमा જે કહ્યું છે, તે સર્વથા સત્ય જ છે. હે ભગવન્ આપી દેવાનુપ્રિયનું કથન સર્વથા સત્ય જ છે, આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદન કરી તેઓ
શ્રી ભગવતી સૂત્ર: ૧૭