Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ.२ सू०१ अनंत० नै. क्रियावादिकत्वादिकम् १४१ स्थानं ग्राह्यं तबाह-जाव अणागारोवउत्त त्ति' यावत् अनाकारोपयुक्त इनि कृष्णलेश्या दारम्प अनाकारोपयोगान्तद्वारेषु एकविधस्यापि आयुषो बन्धनं न भवतीति भावः । 'एवं जाव वेमाणिया' एवं यावद्वैमानिकाः न केवल मनन्तरोपपन्नक्रियावादिनारकाणामे आयुषन्धो न भवति किन्तु असुर कुमारादारम्य वैमानिकान्तानन्तरोपपन्नकानां सर्वेषामेव जीनामेकस्यापि आयुषो बन्धो न भवति एतदेव दर्शितम्, 'एवं जाव वेमाणिया' इति प्रकरणेने ति। 'नवरं जं जस्स अस्थि तं तस्स भाणियनवरम् असुरकुमारा दारम्य वैमानिकान्यनीवेषु अनन्तरोपपन्नकेषु एतदेव चैलक्षण्यं यद् यस्य जीवस्य यत्स्थानं लेश्यादिकं विद्यते तस्य जीवस्य तस्मिन्नेव स्थाने आयुगो बन्धाभावो गारोवउत्तत्ति' अनाकारोपयुक्त द्वार तक जानना चाहिये, अर्थात् कृष्णलेश्या से लेकर अनाकारोपयुक्त द्वार तक अनन्तरोपपन्न नैरयिक किसी भी आयुका बन्ध नहीं करते है। 'एवं जाव वेमाणिया' केवल अनन्तरोपपन्न क्रियावादी नैरयिक ही किसी भी आयुका बन्ध नहीं करते हैं ऐसी बात नहीं है किन्तु असुरकुमार से लेकर वैमानिक तक के जितने भी अनन्तरोपपन्न जीव हैं उन सब के भी किसी भी आयुका बन्ध नहीं होता है। यही बात सूत्रकारने 'एवं जाव वेमाणिया' इस प्रकरण द्वारा प्रकट की गई है। 'नवरं जं जस्स अस्थि तं तस्स भाणि. यव्यं' परन्तु इन अनन्तरोपपन्न असुरकुमार से लेकर अनन्तरोपपन्न वैमानिकान्त जीवों में यही विशेषता है कि जिस जीव के जो
४२ता नथी. या प्रमाणेतुं ४थन 'जाव अणागारसेवउत्तत्ति' मना५ये। દ્વાર સુધી સમજવું. અર્થાત્ કૃષ્ણલેશ્યાથી લઈને અનાકારે ૫ ગદ્વાર સુધી અનંતર ૫૫ન્નક નરયિક કઈ પણ આયુને બંધ કરતા નથી.
_ 'एव जाव वेमाणिया' ३१७ मनत५५-१४ ठियापही २यि કેઈપણ આયુને બંધ કરતા નથી. એવી વાત નથી, પરંતુ એક ઈદ્રિયવાળાથી લઈને વૈમાનિક સુધીના જેટલા અનંતરો૫૫નક જીવે છે, તે સઘળા ને ५५ पिए मायुने। म यता नथी. मे पात सूत्रारे 'एवजाव वेमाणिया' मा सदा प्रगट ४रेस छ. 'नवर जे जस्स अस्थि त तस्स भाणियव्व' પરંતુ આ અનંતર ૫૫નક એક ઈન્દ્રિયવાળાથી લઈને અનંત૫૫નક વૈમાનિક સુધીના માં એજ વિશેષ પણું છે કે-જે જીવને જે વેશ્યા વિગેરે સ્થાને થતા હોય એજ સ્થાનમાં તેઓને આયુના બંધને અભાવ કહે
શ્રી ભગવતી સૂત્ર : ૧૭