Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ.३ सू०१ परंपरो. नै. क्रियावादिकत्वादिकम् १४९ त्रिदण्ड कसंगृहीतः दण्ड त्रयमित्थं भवति-नैरयिकादि पदेषु क्रियावाद्यादिमरूपणा दण्डकः प्रथमः, आयुर्वन्धदण्डको द्वितीयो भव्याभव्यदण्डकश्च तृतीय इति । 'सेवं भंते ! सेवं भंते । ति जाव विहरई' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति, हे भदन्त ! परम्परोपपन्ननारकादीनां क्रियावाधादिविषये यदु देवानुपियेण कथितं तत्सर्वम् एवमेव-सर्वथा सत्यमेव इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा च संयमेन तपसा आत्मानं भावयन् विहरतीति ॥मू० १॥ इति श्री विश्वविख्यात जगवल्लभादिपदभूषित बालब्रह्मचारि जैनाचार्य' पदभूषित पूज्यश्री 'घासीलाल' व्रतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायां त्रिंशत्तमे शतके तृतीयोद्देशकः समाप्तः ॥३०-३॥ ऐसा पाठ कहा गया है। 'तहेव ति दंडगसंगहिओ' प्रथम उद्देशक जिस प्रकार से त्रिदण्डक सहित कहा गया है उसी प्रकार यह उद्देशक भी त्रिदण्डक सहित है। वे त्रिदण्डक इस प्रकार से हैं-क्रियावादी आदिका प्ररूपक प्रथम दण्डक, आयुषन्ध का प्ररूपक द्वितीयदण्डक और भव्या. भव्यत्व प्ररूपक तृतीय दण्डक, सेव! भंते ! सेव भंते ! ति जाव विहरई' हे भदन्त ! परम्परोपपन्नक नैरयिक आदि की क्रियावादिता
आदि के विषय में जो आप देवानुप्रियने जो कहा है वह सब सत्य है २ इस प्रकार कहकर गौतमस्वामीने प्रभुश्री को वन्दना की और उन्हे नमस्कार किया वन्दना नमस्कार कर फिर घे तप एवं संयम से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥स्तू० १॥
तृतीय उद्देशक समाप्त ॥ ३०-३॥ 'तहेव तिदंडगसंगहिओ' ५। शाम २ प्रमाणे त्रए 31 पामi આવ્યા છે, એજ પ્રમાણેના-કિયાવાદી વિગેરેના નિરૂપણ સંબંધી પહેલે દંડક, આયુબંધના નિરૂપણું સંબંધમાં બીજે દંડક અને અભવ્ય તથા અભવ્યાત્મકના નિરૂપણના સંબંધમાં ત્રીજે દંડક સમજ. ___'सेव' भंते ! सेव भंते ! त्ति जाब विहराइ' 3 मापन ५२ ५२।५५न५ મૈરયિક વિગેરેના ક્રિયાવાદી પણ આદિના સંબંધમાં આપી દેવાનુપ્રિયે જે કથન કર્યું છે, તે સઘળું કથન સત્ય છે. હે ભગવન આપી દેવાનુપ્રિયનું કથન સર્વયા સત્ય છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી તેઓને નમસ્ક ૨ કર્યા વંદના નમરકાર કરીને તપ અને સંયમથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા સૂ૦૧
श्री महेश सभात।। 30-31
શ્રી ભગવતી સૂત્ર : ૧૭