Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ.२ सू०१ अनंत० नै. क्रियावादिकत्वादिकम् १३९ तथा 'नो तिरिक्खजोणियाउयं पकरें ति' नो तिर्यग्योनिकायुष्कं प्रकुर्वन्ति, 'णो मणुस्साउयं पकरेंति'नो-नैव मनुष्यायुकं प्रकुर्वन्ति 'णो देवाउयं पकरे ति' नो-न वा देवायुष्कं प्रकुर्वन्ति अनन्तरोपत्तेल्प कालत्वेन तत्प्तमये कस्यापि आयुपो बन्धा. भावात् । ‘एवं अकिरियावाई वि अन्नाणियवाई वि वेगइयवाई वि' एवं क्रियावध नन्तरोपपन्नक नारकवदेव अक्रियावाद्यज्ञानिकवादि चैनयिकवादि नारका अपि न नारकायुष्कं कुर्वन्ति न वा तिर्यग्योनिकायुष्कं कर्वन्ति न वा मनुष्यायुष्कं, न वा देवायुष्कं प्रकुर्वन्ति इति भावः, हेतुरनन्तरोपपन्नत्वमेव एवमग्रेऽपि । 'सलेस्सा णं भंते ! किरियावाई अणंतरोवानमा नेरइया कि नेरइयाउयं पुच्छा' सलेश्याः खलु भदन्त ! क्रियावादिनोऽन्तरोपपनका नैरयिकाः किं नैरयिकायुके प्रकुर्वन्ति अथवा तिर्यग्योनिकायुष्कं कुर्वन्ति, मनुष्यायुष्कं वा प्रकुर्वन्ति, देवायुष्कं वा करते हैं और न देवायु का बन्ध करते हैं। क्योंकि अनन्तरोत्पा त्तिका काल अत्यल्प होता है इसलिये उस समय में किसी भी आयुका बन्ध नहीं होता है। ‘एवं अकिरियावाई वि अण्णाणियवाई वि वेणइयवाई वि' इसी प्रकार से अक्रियावादी, अज्ञानिकवादी और वैन. यिकवादी अनन्तरोपपन्न नैरयिक भी न नारकायुष्क का बन्ध करते हैं नतियंगायुष्क का बन्ध करते हैं. न मनुष्यायुष्क का बन्ध करते हैं और न देवायुक का बन्ध करते हैं । इसमें कारण अनन्तरोत्पत्ति के काल की अत्यल्पता है। इसी प्रकार से आगे भी जानना चाहिये. 'सलेस्सा णं ! भंते ! किरियावाई अणंतरोगवन्नगा नेरझ्या कि नेरहयाउयं पुच्छा' हे भदन्त ! सलेश्य क्रियावादी अनन्तरोपपन्न नैरयिक क्या नैरयिक आयुष्क का धन्ध करते हैं ? या तिर्यगायुष्क पकरेति' गौतम ! यही मन तरी५५-१४, नरयिमायुना मध ४२ता નથી, તિર્યંચ આયુને બંધ કરતા નથી. મનુષ્ય આયુનો બંધ કરતા નથી. દેવ આયુને પણ બંધ કરતા નથી કેમ કે અનંતર ઉત્પત્તિને કાળ અત્યંત भ६५ डाय छ तथा त समये अ५९ मायुनी ५५ हात नथी. 'एवं अकिरियावाई वि वेणइयवाई वि अण्णाणियवाई वि' से प्रमाणे मठियावाही, વિનયિકવાદી, અજ્ઞાનવાદી, અનંતરેપ પન્નક નૈરયિક પણ નારકની આયુને બંધ કરતા નથી. તિર્યંચ આયુને બંધ કરતા નથી મનુષ્ય આયુને બંધ કરતા નથી. તથા દેવ આ યુને બંધ કરતા નથી. કારણ કે અનંતરોત્પત્તિને કાળ અત્યંત અલ્પ હોય છે. આ જ પ્રમાણે આગળ પણ સમજવું.
'सलेस्सा णं भते ! किरियावाई अणंतरोववन्नगा नेरइया किं नेरइयाउय पुच्छा' मापन श्यापारा लियावाही मानत२१५५न्न १२वि शुनै२यि આયુષ્યને બંધ કરે છે? અથવા મનુષ્ય આયુને બંધ કરે છે? અથવા
શ્રી ભગવતી સૂત્ર: ૧૭