Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३६
भगवतीसूत्रे
मणियम् । इदं तस्य लक्षणम्-ये क्रियावादिनः शुक्रपाक्षिकाः सम्यग्मिथ्यादृष्टिका एते सर्वे भवसिद्धिका नो अभवसिद्धिकाः, शेषा सर्वे भवसिद्धिका अपि अभवसिद्धिका अपि । तदेव भदन्त तदेव भदन्त । इति ।। सू० १
1
त्रिंशसमे शतके द्वितीयो देशकः समाप्तः || ३०- २॥
टीका- 'अतरोवनगाणं भंते! नेरइया' अनन्तरोपपत्रका:- प्रथमसमये समुत्पत्राः ये ते अनन्तरोपपत्रकाः खलु भदन्त नैरविकार 'किं किरियाचाई इच्छा' किं क्रियावादिनो भवन्ति ? अक्रियावादिनो वा भवन्ति ? अज्ञानिकवादिनो या भवन्ति ? चैनयिकवादिनो वा भवन्तीति प्रश्नः पृच्छया संगृह्यते । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'किरियाबाई वि जाव वेणइयवाई वि' क्रियावादिनोऽपि भवन्ति अनन्तरोपपत्रका नैरयिका यावत वैनयिकवादिनोऽपि भवन्ति यावत्पदेन अक्रियावादिनामज्ञानिकवादिनां च संग्रहो भवतीति । 'सलेस्सा णं भंते ! अणंतरोववन्नगा नेरइया किं
प्रथम उद्देशक का निरूपण करके अब सूत्रकार क्रम प्राप्त द्वितीय उद्देशेका निरूपण करते हैं-'अनंतशेववन्नगा णं भंते! नेरइया' - इत्यादि
टीकार्थ - - ' अनंत रोववन्नगाणं भंते! नेरड्या' हे भदन्त ! अनन्तरोपपन्न नैरयिक क्या 'किरियाबाई पुच्छा' क्रियावादी होते हैं ? या अक्रियावादी होते है ? या अज्ञानिकवादी होते हैं ? या वैनयिकवादी होते हैं ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! किरियावाई वि जाव वेणइयवाई वि' हे गौतम! अनन्तरोपपत्रक - प्रथम समयोत्पन्न-नैरयिक क्रियावादी भी होते हैं, अक्रियावादी भी होते हैं अज्ञानिकवादी भी होते हैं और वैनयिकवादी भी होते हैं । यहाँ यावत्पद से इन्ही अक्रियावादी और अज्ञानिकवादी पदों का गील उद्देशाने आरंभ
પહેલા ઉદ્દેશાનુ નિરૂપણ્ કરીને હવે સૂત્રકાર ક્રમથી આવેલ આ ખીજા उद्देशानु नि३षाणु उरे छे. - अणतरोत्रवन्नगाणं भंते ! नेरइया' इत्यादि
टीडार्थ - 'अनंतशेववन्नागाणं भंते ! नेरइया' हे भगवन् अनंतशेपपन्न! नैरयि 'किरियाबाई पुच्छा' शुं प्रियावाही होय हे ? अथवा खडियावाही ડાય છે ? અથવા અજ્ઞાનવાદી હાય છે ? અથવા વૈયિકવાદી હાય છે? આ प्रश्नमा उत्तरमा प्रलुश्री डे छे है - गोयमा ! किरियावाई वि जाव वेणइयवाई वि' હૈ ગૌતમ ! અન`તરોપપન્નક નૈરિયક અર્થાત્ પહેલા સમયમાં ઉત્પન્ન થયેલ નારક ક્રિયાવાદી પણ હાય છે, અને અક્રિયાવાદી પણ હાય છે, તથા જ્ઞાન નાદી પણ હાય છે, અને વેંનિયકવાદી પણ હોય છે. અહિયાં યાવપદથી
શ્રી ભગવતી સૂત્ર : ૧૭