Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे यन्या' नवरं केवलं मनःपर्यवज्ञानिनः नो संज्ञोपयुक्ताश्च मनुष्या यथा सम्यग्दृष्टि तिर्यग्योनिका स्तथैव भणितव्याः एकं देवायुष्कमेव कुर्वन्तीत्यर्थः । 'अस्सा केवलनाणी अबेदगा अकसाई अजोगी य' अलेश्याः सामान्यतो लेश्यारहिताः केवलज्ञानिनः अवेदका अकषायिनोऽयोगिनश्च 'एए न एगपि आउयं पकरेंति' एते अलेश्यादिकाः सर्वेऽपि न एकमपि आयुष्क प्रकुर्वन्ति । 'जहा ओडिया जीवा सेसं तहेव' यथा औधिका जीवाः कथिताः शेषम्-कथितव्यतिरिक्त तयैव सामान्यतो जीवप्रकरणपतिपादितमेव ज्ञातव्यमिति । 'वाणमंतरजोइसियवेमा. गिया जहा असुरकुमारा' वानव्यन्तरज्योतिष्कवैमानिका असुरकुमारवदेव क्रियावादिनः केवलं मनुष्यायुष्क प्रकुर्वन्ति, अक्रियावादि वानव्यन्तरज्योतिष्कवैमा निका स्वय स्तियंगायुष्क मनुष्यायुष्क च मकुर्वन्तीति भावः ॥५० ३॥ नो सन्नोवउत्ताय जहा सम्मदिट्ठी, तिरिक्खजोणिया तहेव भाणियव्वा' मनःपर्यवज्ञानी और नो संज्ञोपयुक्त मनुष्य सम्यग्दृष्टि तिर्यग्योनिकों के जैसे केवल वैमानिक देवायुका ही बन्ध करते हैं । 'अलेस्सा केवलनाणी अवेद्गा अकसाई अजोगीय' सामान्यतः लेश्यारहित, केवलज्ञानी, अवेदक और अकषायी एवं अयोगी 'एए न एगं वि आउयं पकरें ति ये एक भी आयुकर्मका बन्ध नहीं करते हैं। 'जहा ओहिया जीवा सेसं तहेव' जिस प्रकार से अधिक जीव हैं उसी प्रकार से सामान्यतः जीव प्रकरण में प्रतिपादित शेष कथन जानना चाहिये, 'वाणमंतरजोइसिय वेमा. णिया जहा असुरकुमारा' वानव्यन्तर, ज्योतिषिक एवं वैमानिक क्रियावादी अवस्था में असुरकुमारों के जैसे केवल एक मनुष्यायु का ही वध करते हैं। तथा-अक्रियावादी आदि वानपन्तरज्योतिषिक एवं वैमानिक ये तीन तिर्यगायु और मनुष्यायु का बन्ध करते हैं ॥३॥ जोणिया तहेव भाणियव्वा' भन:५य ज्ञानवाण भने ना सज्ञोपयुद्धत मनुष्य સમ્યગદષ્ટિવાળા તિર્યંચ નિકના કથન પ્રમાણે કેવળ એક દેવ આયુને જ अध ४२ छ. 'अलेस्सा केवलनाणी अवेदगा अकसाई अयोगीय' सामान्य दोश्याविनाना, वणशानी, म अने ४ाय विनाना भने भयोजी 'एए न एग पि आउय पकरें ति' ॥ मया से ५५] मायुम ना मध ४२ता नथी. 'जहा ओहिया जीवा सेसं तहेव' के प्रमाणे मीबिना समयमा थन કર્યો છે. એ જ પ્રમાણે સામાન્ય રીતે જીવ પ્રકરણમાં પ્રતિપાદન કરેલ બાકીનું थन सभा. 'वानमंतरजोइसियवेमाणिया जहा असुरफुमारा' पानव्यन्त२,
તિષ્ક અને વૈમાનિક ક્રિયાવાદી અવસ્થામાં અસુરકુમારોના કથન પ્રમાણે કેવળ એકમનુષ્ય આને જ બંધ કરે છે. તથા અક્રિયાવાદી, વનવ્યજ્વર, તિષ્ક અને વૈમાનિક આ ત્રણે તિર્યંચ બાયુ અને મનુષ્ય આયુનો બંધ કરે છે પાસ.૩
શ્રી ભગવતી સૂત્ર : ૧૭.