Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० ३.१ १०४ जीवानां भवसिद्धिकत्वादिनि० १३३ कथित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० ४ ॥ ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितालतकलापालापकाविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्री घासीलालवतिविरचितायां श्री “भग वतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायांव्याख्यायां त्रिंशत्तमेंशतके प्रथमो.
द्देशकः समाप्तः ॥३०॥१॥ कहकर गौतष ने प्रभुश्री को वन्दना की और नमस्कार किया, वन्दना नमस्कार कर फिर वे तप और संयम से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥४॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके तीसवें शतकका
॥प्रथम उद्देशक समाप्त ।। ३०-१॥ સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦૪ જૈનાચાર્ય જનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજગૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના ત્રીસમા શતકને પહેલો ઉદ્દેશ સમાપ્ત ૩૦-૧
શ્રી ભગવતી સૂત્ર : ૧૭