Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११०
भगवती सूत्रे
क्रियावादिनः खलु भदन्त ! 'पंचिदियतिरिक्खजोणिय ।' पञ्चेन्द्रियतिर्यग्योनिका जीवाः 'किं नेरइयाउयं पकरेति पुच्छा' किं नैरयिकायुष्कं प्रकुर्वन्ति अथवा तिर्य योनिका प्रकुर्वन्वि अथवा मनुष्यायुष्कं प्रकुर्वन्ति देवायुष्क वा प्रकुर्व तीति प्रश्नः पृच्छया संगृह्यते । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'जहा मणपज्जवणाणी' यथा मनः पर्यवज्ञानिनः मनः पर्यवज्ञानिवदेव क्रियावादि पञ्चेन्द्रियतिर्यग्योनिकाः न नारकतिर्यग्योनिकमनुष्यायुष्कं प्रकुर्वन्ति किन्तु केवलं देवायुकमेव प्रकुर्वन्तीति भावः । 'अकिरियाबाई अन्नाणियवाई वेणइयवाई य चडन्विहं पि करेंति' अक्रियावादिनोऽज्ञानिकवादिनो वैनयिकवादिनश्च पश्चन्द्रियतिर्यग्योनिका नारकायुष्कं तिर्यग्योनिकायुष्कं मनुष्यायुष्कं देवायुष्कं चतुनहीं होता है। 'किरियाबाईणं भंते! पंचिदियतिरिक्खजोणिया हे भदन्त ! क्रियावादी पंचेन्द्रियतियश्च जीव 'किं नेरइयाज्यं' पकरेति बुच्छा' क्या नैरयिक आयुका बंध करते हैं ? अथवा तिर्यगायुका बंध करते हैं ? अथवा मनुष्यायुका बंध करते हैं? अथवा देवायुष्क का बंध करते हैं ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! जहा मणपज्जबनाणी' हे गौतम! मन:पर्ययज्ञानी के जैसे क्रियावादी पञ्चेन्द्रिय तिर्यश्च न नारकायु का बंध करते हैं, न तिर्यगायु का बंध करते हैं, न मनुष्यायु का बंध करते हैं, किंतु वे केवल एक देवायु का ही बंध करते हैं। 'अकिरियाबाई अनाणियवाई वेणहयवाईय चउन्विहं पि पकरेति' अक्रियावादी, अज्ञानिकवादी और वैनयिकबादी पञ्चेन्द्रिय तिर्यग्योनिक जीव चारों प्रकार की आयुओं का बंध करते हैं। नार
હાય છે. તેથી અપર્યાપ્ત અવસ્થાનાકાળ અત્યંત થાડો હાવાથી તેને અક્રિયાવાદી અને અજ્ઞાનવાદી પણામાં કોઈપણુ આયુના અંધ હોતા નથી. 'किरियावा णं भंते ! पंचिदियतिरिक्खजोणिया' हे भगवन् डिया वाही यथेन्द्रिय तिर्यय व 'किं नेरइयास्यं पकरेति पुच्छा' शुं तेथे નૈરિયક આયુને બંધ કરે છે ? અથવા મનુષ્ય આયુને બંધ કરે છે ? અથવા हेव आयुना मध उरे छे ? या प्रश्नना उत्तरमा अनुश्री डे छे ! - 'गोयमा ! TET मणपजवनाणी' हे गौतम! मनःपर्यवज्ञानीना उथन प्रमाणे प्रियावाही પંચેન્દ્રિયતિય ય નારકની આયુના અંધ કરતા નથી. તિય ચની આયુને પશુ બંધ કરતા નથી. મનુષ્ય આયુના બંધ કરતા નથી. પરંતુ તેએ કેવળ એક દૈવ આયુના જ મંધ કરે છે,
'अकिरियाबाई, अन्नाणियवाई वेणईयवाई य चव्विहं पि पकरेंति' अडियाથાદી. અજ્ઞાનવાદી અને વૈનયિકવાદી પ ંચેન્દ્રિય તિય ચર્ચાનિવાળા જીવા ચારે
શ્રી ભગવતી સૂત્ર : ૧૭