Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
न सम्भवति सिद्धिगमनयोग्यत्वात् 'कण्हपक्लियाणं भंते! जीवा अकिरियाबाई किं नेरइयाउयं पुच्छा' कृष्णपाक्षिकाः खलु मदन्त ! जीवा अक्रियावादिनो नैरचिकायुकं प्रकुर्वन्ति अथवा तिर्यग्योनिकायुष्कं प्रकुर्वन्ति यद्वा मनुष्यायुष्कं प्रकु fadi कुतीति प्रश्नः पृच्छया संगृह्यते । भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम! 'नेरइयाउयं पि पकरेंति' नैरयिकायुष्कमपि प्रकुर्वन्ति 'एवं चविहं पि' एवं चतुर्विधमपि आयुष्पकुर्वन्ति नैरयिका युष्क प्रकुर्वन्ति तिर्यग्योनिका युष्कमपि प्रकुर्वन्ति मनुष्यायुष्कमपि प्रकुर्वन्ति देवायुष्कमपि प्रकुर्वन्ति कृष्णपाक्षिकतया सिद्धिगमनस्य तदानीमसंपवेन चातुर्गतिक संसारस्यैव सद्भावात् । 'एवं अन्नाणियवाई वि वेणइयवाई वि एवम् अक्रियाक्यों कि ये तो सिद्धि में जाने के ही योग्य होते हैं । 'कण्हपक्लियाणं भंते! जीवा अकिरियाबाई किं नेरइयाउयं पुच्छा' हे भदन्त ! जो कृष्णपाक्षिक जीव अक्रियावादी होते हैं वे क्या नैरविकायुका बन्ध करते हैं ? या तिर्यगायु का बन्ध करते हैं ? या मनुष्यायुका बन्ध करते हैं? या देवायुका बन्ध करते हैं ? उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! नेरइयाउयं पिपकरेति एवं चव्विह पि' हे गौतम! वे नैरयिक आयुका भी बन्ध करते हैं । तिर्यगायुका भी बन्ध करते हैं। मनुष्यआयुका भी बन्ध करते हैं और देवायुका भी बन्ध करते हैं। इस प्रकार ये चारों आयुओं का बन्ध करते हैं। क्योंकी कृष्णपाक्षिक होने से इनमें सिद्धिगमन की उस समय असंभवता रहती है अतः इनमें चतुर्विध संसारका ही सद्भाव पाया जाता है । 'एवं अन्नाणिपवाई वि बेण
८८
गतिमां भवाने योग्य होय छे. 'कण्ड्पक्खियाणं भंते ! जीवा अकिरियावाई कि' नेरइयाज्यं पुच्छा' हे भगवन् मे ष्णुपाक्षि भवे। सञ्ज्यिावाही होय છે, તેએશુ' નૈરયિક આયુના બંધ કરે છે ? અથવા તિયચ આયુને મધ છે ? અથવા મનુષ્ય આયુના બંધ કરે છે ? અથવા દેવ આયુના બંધ કરે છે? આ प्रश्नना उत्तरभां अलुश्री हे छे - 'गोयमा ! नेरइयाज्यं पिपकरेति एव च નિનું િહે ગૌતમ ! તેઓ નૈયિક આયુના પશુ ખધ કરે છે, તિય ચ આયુના બંધ કરે છે. મનુષ્ય આયુના પશુ અધ કરે છે. અને દેવ આયુના પણ અધ કરે છે. આ રીતે તેએ ચારે પ્રકારના આયુના અધ કરે છે. કેમ કે કૃષ્ણપાક્ષિક હાવાથી તેએમાં સિદ્ધિ ગમનની ચેગ્યતાના અભાવ રહે છે, તેથી तेश्रोभां यारे प्रारना संसारने ४ सहुभाव रहे है. 'एवं अन्नाणियवाई वि
શ્રી ભગવતી સૂત્ર : ૧૭