Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका २०३० उ.१९०३ नै आयुष्ककर्मबन्धनिरूपणम् १०३ भदन्त ! नैरयिकाः क्रियावादिनः 'किं नेरइयाउयं' किं नैरयिकायुष्क प्रकुर्वन्ति अथवा तिर्यग्योनिकायुष्क प्रकुर्वन्ति मनुष्यायुष्कं प्रकुर्वन्ति देवायुष्क वा अकुर्वन्तीति प्रश्नः। उत्तरमाह-'एवं सम्वे वि' इत्यादिना, 'एवं सम्वे वि मेरइया जे किरियावाई ते मणुस्साउयं एगं पकरें ति' एवं सर्वेऽपि नैरयिका ये क्रियावादिन स्ते एकमेव मनुष्यायुष्क प्रकुर्वन्ति क्रियावादिनां सर्वेषामेव नारकाणां क्रियावादस्वभावादेकस्यैव मनुष्यायुष्कस्य बन्धो भवति, नेतरायुषः । तत्र 'जे अकिरियावाई अन्नाणियवाई वेणइयवाई ते सहाणेसु वि नो नेरइयाउयं पकरेंति' ये अक्रियावादिनो नारका अज्ञानिकवादिनी वैनयिकवादिनश्च ते इमे त्रयः सर्वस्थानेषु लेश्यादि सर्वद्वारेष्वपि नो-नैव कथमपि नारकायुष्क प्रकुर्वन्ति तथा स्वभावत्वात् , किन्तु 'तिरिक्खनोणियाउयं पि पकरें ति मणुस्साउयं पि पकरेंति' तिर्यग्योनिकायुष्कमपि प्रकुर्वन्ति तथा मनुष्यायुष्कमपि प्रकुर्वन्ति 'नो किरियावाई' हे भदन्त ! जो नैरयिक सलेश्य हैं और क्रियावादी हैंवे 'किं नेरइयाउयं' क्या नैरयिकायु का पन्ध करते हैं ? अथवा तिर्यगायुका बन्ध करते हैं ? या मनुष्यायु का बन्ध करते हैं ? या देवायुका बन्ध करते हैं ? उत्तर में प्रभुश्री कहते हैं-'एवं सव्वे वि नेरच्या जे किरियावाई ते मणुस्साउयं एग पकरेंति' इस प्रकार समस्त नैरयिक जो क्रियावादी हैं वे एक मनुष्यायु के ही बन्धक होते हैं, शेष तीन आयुओं के नहीं । क्यों कि क्रियावादिता में ऐसा ही स्वभाव होता है कि इसमें एक मनुष्यायु का ही बन्ध होता है । तथा-जो अक्रियावादी, अज्ञानवादी और वैनयिकवादी नारक हैं वे समस्त स्थानों मेंलेश्यादिक समस्त द्वारों में भी किसी प्रकार से नारकायुष्क का बन्ध पामा डाय छे. मन यापही डाय छ, तो 'कि नेरइयाउयं' शु નરયિક આયુને બંધ કરે છે? અથવા તિર્યંચ આયુનો બંધ કરે છે? અથવા મનુષ્ય આયુને બંધ કરે છે ? અથવા દેવ આયુને બંધ કરે છે ? આ પ્રશ્નના उत्तरमा प्रभुश्री छ8-'एव' मवे नेरइया जे किरियावाई ते मणुस्साउयं एग पकरें ति' मा शते सारथि २ यावाही छे, तेमा મનુષ્ય આયુને બંધ કરનારા હોય છે. બાકીના ત્રણ આયુને બંધ કરતા નથી. કેમ કે કિયાવાદી પણામાં એ પ્રમાણેને સ્વભાવ હોય છે. કે તેમાં મનુષ્ય આયુને જ બંધ થાય છે. તથા જેઓ અકિયાવાદી. અજ્ઞાનવાદી અને વૈયિકવાદી નારકે છે તે બધા જ સ્થાનમાં લેશ્યા વિગેરે સઘળા દ્વારમાં પણ કઈ પણ રીતે નારક આયુષ્યને બંધ કરતા નથી. પરંત તિય"ચ આયુને અને મનુષ્ય આયુને જ બંધ કરે છે. દેવાયુને પણ બંધ
શ્રી ભગવતી સૂત્ર : ૧૭