Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे नारकायुष्क प्रकुर्वन्ति न वा देवायुष्क प्रकुर्वन्ति किन्तु तिर्यग्योनिकायुष्क' पह पन्ति तथा मनुष्यायुष्कमपि प्रकुर्वन्तीति भावः । 'सलेस्साणं भंते !.' सश्वाः खलु भदन्त ! पृथिवीकायिकाः किं नैरयिकायुष्क प्रकुर्वन्ति तिर्यग्योनिकायुक मकुर्वन्ति मनुष्यायुष्क प्रकुर्वन्ति देवायुष्क वा प्रकुर्वन्तीति प्रश्नः, भगवानाह'एवं जं जं पयं अत्यि पुढवीकाइयाण' एवं यत् यत् पद-लेश्यादिरूपद्वारं षड्विशतितमशतकगतपथमोद्देशकस्थं पृथिवीकायिकजीवानाम् अस्ति 'तहि तर्हि मझिमेसु दोसु समोसरणेसु' तत्र तत्र पदेषु मध्यमयो योः अक्रियावाद्यज्ञानिकवादिरूपयोः समवसरणयोः ‘एवं चेव दुविहं आउयं पकरे'ति' एवमेव उपरिदर्शित प्रकारेणैव द्विविधम्-द्विपकारम् आयुष्कम् तिर्यग्योनिकसम्बन्धि मनुष्ययोनिसम्ब. धि चेति आयुष्कद्वयमेव प्रकुन्ति न तु नारकायुष्क देवायुकं वा मकुर्वन्तीति । 'नवरं तेउलेस्साए न किंपि पकरेंति' नवरम्-केवलं विशेष एतावानेव यत् तेजो. मरकायु और देवायु का बन्ध नहीं करते हैं किंतु तिर्यगायु और मनुष्यायु का ही बन्ध करते हैं। अर्थात् इन आयुओं में से ही किसी एक आयुका बन्ध करते हैं। 'सलेस्सा णं भंते !' हे भदन्त ! सलेश्य पृथिवीकायिक जीव क्या नैरयिक आयुका पन्ध करते हैं ? यातियंगा. युका बन्ध करते हैं ? या मनुष्यआयुका बन्ध करते हैं ? या देवायुका कध करते हैं? इसके उत्तर में प्रभुश्री कहते हैं-'एवं जं जं पयं अस्थि पुढवीकाइयाणं' हे गौतम! पृथिवीकायिक जीव में जो-जो लेश्यादि रूप पद संभवित हों, उन-उन पदों में वर्तमान पृथिवीकायिक जीवों के अक्रियावादी और अज्ञानवादी ये दो ही समवसरण होते है-सो इन दोनों समवसरणों में पूर्वोक्त अनुसार मनुष्यायु और तिर्यशायुका बन्ध ही उन पृथिवीकायिक जीवों के होता है नारकायुडक મનુષ્ય આયુને જ બંધ કરે છે. અર્થાત્ આ બે આયુ પૈકી કોઈ એક આયુને सय ४३ छे. 'सलेस्सा णं भंते ! भगवन् सश्यावापृथ्वीय: wY નરયિક આયુને બંધ કરે છે ? અથવા તિર્યંચ આયુનો બંધ કરે છે? અથવા મનુષ્ય આયુને બંધ કરે છે ? અથવા દેવ આયુને બંધ કરે છે? આ પ્રશ્નના उत्तरमा प्रभु श्री गौतभस्वामीन ४ छ -'एवं ज ज पय अत्थि पुढवीफाइयाणं' गौतम ! पृथ्वीमाथि लामा वेश्या विगैरे थी २२ પદે સંભવિત હોય તે તે પ્રદેશમાં રહેનારા પૃવીકાયિક જીને અકિયાવાદી અને અજ્ઞાનવાદી આ એજ સમવસરણ હોય છે. તે આ બને સમવસરણમાં પહેલાં કહ્યા પ્રમાણે મનુષ્ય આયુ અને તિય ચ આયુને બંધ જ તે પૃથ્વીયિક જીવેને હોય છે. તેઓ નારક આયુ અને દેવ આયુને બંધ કરતા નથી,
શ્રી ભગવતી સૂત્ર : ૧૭