Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
*
भगवतीसूत्रे
जनयन्तीति भावः, 'अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया' अज्ञानिनो यावद् विभङ्गज्ञानिनो यथा कृष्णपाक्षिकाः अत्र यावत्पदेन मत्यज्ञानि श्रुताज्ञानिनोः संग्रहः तथा चाज्ञानिनो यावद् विभङ्गज्ञानिनश्च नारकायुरपि प्रकुर्वन्ति तिर्यग्योनिकायुरपि प्रकुर्वन्ति मनुष्यायुरपि प्रकुर्वन्ति देवायुरपि प्रकुर्वन्तीति भावः । 'सन्नासु चउसु वि जहा सहसा' संज्ञासु चतसृष्वपि यथा सलेश्याः सलेश्यवदेव आहारादि चतुसंज्ञायुक्ता जीवा नारकायुष्कमपि कुर्वन्ति तिर्यग्योनिका युष्कमपि कुर्वन्ति मनुष्यायुष्कमपि कुर्वन्ति देवायुष्कमपि कुर्वन्तीति भावः 'नो सनीवडता जहा मणपज्जवनाणी' नो संतोषयुक्ता यथा मनः पर्यवज्ञानिनः मन:पर्ययज्ञानिवदेव नो संज्ञोपयुक्ता जीवा न नारकायुष्कं कुर्वन्ति नो वा तिर्यग्योनिका युकं हुई ऊपर भूमिके जैसी बन जाती है तब उसमें कर्म रूपी बीज संसार रूप अंकुर को उत्पन्न नहीं कर पाते हैं । यही इस कथन का भाव है । 'अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया' यावत्पद गृहीत मत्यज्ञानी, श्रुताज्ञानी और विभङ्गज्ञानी कृष्णपाक्षिक के जैसे नरकायु का भी बंध करते है तिर्यगायु का भी बंध करते हैं मनुष्यायुका भी बंध करते हैं और देवायुका भी बंध करते हैं। 'सन्नासु चउसु वि जहा लेस्मा' सलेश्य जीवों के जैसे चारों आहारादि संज्ञाओं से युक्त हुए जीव नैरधिक आयुका भी बंध करते हैं तिर्यगायुका भी बंध करते हैं मनुष्यायु का भी बन्ध करते हैं और देवायु का भी बन्ध करते हैं । 'नो सन्नो उत्ता जहा मणपज्जवनाणी' नो संज्ञोपयुक्त जीव मनःपर्ययज्ञानीके जैसे केवल एक वैमानिक देवों की ही आयुका बन्ध करते
છે, ત્યારે તેમાં કમ રૂપી ખી સ‘સારરૂપ અકુરની ઉત્પત્તી કરી શકતા નથી.
४ या उथननो भाव छे. 'अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया' યાવપદથી મતિ અજ્ઞાની, શ્રુતમજ્ઞાની, અને વિભગજ્ઞાની, કૂષ્ણુપાક્ષિકના ક્શન પ્રમાણે નારક આયુના પણ બંધ કરે છે, તિય ચ આયુને પશુ બધ કરે છે. મનુષ્ય આયુના પણ ખધ કરે છે, અને દેવ આયુને પણ બંધ ४२ छे. 'सम्तालु चउ वि जहा सलेहसा' सेश्यावाला कुशना स्थन प्रमाणु માહાર ભય મૈથુત અને પરિગ્રહ આદિ ચાર સંજ્ઞાથી યુક્ત થયેલા જીવે નૈરિયક આયુને પણ 'ધ કરે છે, તિય ચ આયુના પશુ અધ કરે છે, મનુષ્ય આયુના પણું અધ કરે છે, અને દેવ આયુષ્યને પણુ બધ કરે છે. 'मो सन्नोवउत्ता जहा मणपज्जावनाणी' ने सज्ञोपयोगवाजा कुवा, मनःपर्याव જ્ઞાતી, જીવના કથન પ્રમાણે કેવળ એક વૈમાનિક દેવાના આયુષ્યને જ મધ
શ્રી ભગવતી સૂત્ર : ૧૭