Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीस्त्रे रेति' देवायुष्कमपि प्रकुर्वन्तीति भावः । 'एवं अन्नाणियवाई वि वेणइयवाई वि' एवम् अक्रियावादि वदेव तेजोलेश्या अज्ञानिकवादिनोऽपि वैनयिकवादिनोऽपि नैरयिकायुकं न प्रकुर्वन्ति किन्तु मनुष्यतिर्यग्योनिकदेवायुष्काणि प्रकुर्वन्तीति भावः । 'जहा तेउलेस्सा एवं पम्हलेस्सा वि सुक्कलेस्सा वि नायबा' यथा-येन प्रकारेण तेजोलेश्याः क्रियावादिनोऽक्रियावादिनश्चायुष्क कर्मबन्धनविषये निरू. पिता स्तथैव-तेनैव प्रकारेण पद्मलेश्याः क्रियावादिनो जीवाः पद्मलेश्या अक्रियावादिनश्च जीवा ज्ञातव्याः तत्र क्रियावादिनः पदमलेश्याः नो नैरयिकायुडकं प्रकुर्वन्ति न वा तिर्यगायुष्कं प्रकुर्वन्ति किन्तु मनुष्यायुष्कं देवायुष्क च प्रकुर्वन्ति, अक्रियावादिनः पालेश्यजीवास्तु नो नैरयिकायुष्क कुर्वन्ति, किन्तु तिर्यग्मनुष्यदेवायुष्क कुर्वन्तीति । एवं शुक्ललेश्यजीवाः क्रियाऽक्रियाविभाग देवायुका भी बन्ध होता है एवं अन्नाणियवाई वि वेणइयवाई वि' अक्रियावादी के जैसे तेजोलेश्यावाले अज्ञानिकवादी भी और वैनयिकवादी भी नैरपिकायु का बन्ध नहीं करते हैं। किन्तु वे मनुष्यायु, तिर्यगायु और देवायु का बन्ध करते हैं। 'जहा तेउलेस्सा एवं पम्हलेस्सा वि सुक्कलेस्सा वि नायव्वा' जिस प्रकार से तेजोलेश्याषाले क्रियावादी
और अक्रियावादी आदि आयुष्कर्म के बन्ध के विषय में निरूपित किये गये हैं उसी प्रकार से पदमलेश्यावाले क्रियावादि जीव और पद्मलेल्यावाले अक्रियावादी आदि जीव भी जानना चाहिये तथाचपदमलेश्यावाले क्रियावादी जीव नैरयिकायु और देवायु का बन्ध नहीं करते हैं किन्तु मनुष्यायु और देवायुका बन्ध करते हैं। परन्तु पद्म लेश्यावाले अक्रियावादी आदि जीव नैरयिकायु का बन्ध नहीं करते 'एवं अन्नाणियवाई वि वेणइयवाई वि' भयावहीनी रे तनश्याવાળા અજ્ઞાનવાદી અને વનયિકવાદી પણ નરયિક આયુને બંધ કરતા નથી પરંતુ તેઓ મનુષ્ય આયુ, તિર્યંચ આયુ, અને દેવ આયુને બંધ કરે છે. 'जहा तेउलेस्सा एवं पम्हलेस्सा वि सुकलेस्सा वि नायव्वा' २ प्रमाणे तन्न લેશ્યાવાળા ક્રિયાવાદી અને અધ્યિાવાદીને આયુકર્મના બંધના સંબંધમાં નિરૂ પિત કર્યા છે. એ જ પ્રમાણે પાલેશ્યાવાળા શિયાવાદી જીવ અને પદ્મશ્યા વાળા અયિાવાદી જીવના સંબંધમાં પણ સમજવું. તથા પદ્મવેશ્યાવાળા રિયાવાદી જીવ નૈરયિક આયુ અને તિર્યંચ આયુને બંધ કરતા નથી પરંતુ મનુષ્ય આયુ અને દેવ આયુને બંધ કરે છે. પરંતુ પાલેશ્યાવાળા અક્રિયા વાદી જી રયિક આયુને બંધ કરતા નથી, પરંતુ તિય ચ આને મા
શ્રી ભગવતી સૂત્ર: ૧૭