Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ.१ २०२ आयुषन्धनिरूपणम् वा तिर्यग्योनिकायु ने वा मनुष्यायु ने वा देवायुष्कमपि प्रकुर्वन्तीति मिश्रष्टिकाले सर्वायुषो बन्धाभाव एवेति । 'एवं वेणइयवाई वि' एवं मिश्रदृष्टिकाज्ञानिक वादिन इव मिश्रदृष्टिक वैनयिकवादिनोऽपि चतुर्विधान्यपि आयूंषि न बनन्तीति । इतः परं क्रियावादि ज्ञानवादि सूत्राणि कथयति-ज्ञानिप्रभृतिषु क्रियावादातिरिक्त. वादस्य विरुद्धत्वेनासंभवात् 'णाणी आमिणीबोहियनाणी य सुयनाणी य ओहिनाणी य जहा सम्मट्ठिी' ज्ञानिन आमिनिवोधिकज्ञानिनश्च श्रुतज्ञानिनश्च अवधि. शानिनश्च यथा सम्यग्दृष्टयः सम्यग्दृष्टिवदेव इमे ज्ञानि प्रभृतयः न नारकायु: प्रकुर्वन्ति न वा तिर्यग्योनिकायुष्क प्रकुर्वन्ति किन्तु मनुष्यायुष्क प्रकुर्वन्ति देवायुष्कमपि प्रकुर्वन्ति इति । 'मणपज्जवनाणी णं भंते ! पुच्छ।' मनःपर्यवज्ञानिनश्च बंध नहीं करते हैं-न निरयायुका वे बंध करते हैं न तिर्यगायुका ये बंध करते हैं, न मनुष्यायुका वे बंध करते हैं और न देवायुको वे बन्ध करते हैं क्यों कि इस अवस्था में किसी भी आयुका बंध नहीं होता है। एवं वेणइयवाई वि' अज्ञानवादी मिश्रदष्टि के जैसे मिश्रदृष्टिक बैनयिकवादी भी चारों प्रकार की आयुका बंध नहीं करता है।
अब यहां से आगे सूत्रकार क्रियावादी ज्ञानवादी के सूत्रों का कथन करते हैं-क्यों की ज्ञानी आदिकों में क्रियावाद के अलि. रिक्तवाद की विरुद्ध होने से असंभवता है। 'णाणी आमिणिः बोहियनाणी य सुयनाणी य ओहिनाणी य जहा सम्मधिवी' सम्यकूदृष्टि जीव के जैसे ज्ञानी, आभिनिबोधिकज्ञानी, शुता ज्ञानी, अवधिज्ञानी ये सब मनुष्यायु और देवायुका बंध करते हैं नरकायु और तिर्यगायुका बंध नहीं करते है। 'मणपज्जवनाणी भंते ! पुच्छा' हे भदन्त ! मनापर्यवज्ञानी क्या नैरयिक आयुका पंध નથી. તેઓ નારક આયુને બંધ કરતા નથી. તિર્યંચ આયુને બંધ કરતા નથી. મનુષ્ય આયુને બંધ કરતા નથી. અને દેવ આયુષ્યને પણ બંધ કરતા નથી. કેમ કે આ અવસ્થામાં એકપણ પ્રકારની આયુને બંધ તેમને તે नथी. 'एव वेणइयवाई वि' अज्ञानवाही भिटिवाणान। थन प्रभाव भिE વૈનાયિકવાદી પણ ચારે પ્રકારના આયુષ્યને બંધ કરતા નથી.
હવે સૂત્રકાર કિયાવાદી, જ્ઞાનવાદીઓના સંબંધમાં કથન કરે છે કેમકે જ્ઞાની વિગેરેમાં કિયાવાદ શિવાયના વાદનું વિરૂદ્ધ પણ હેવાથી અસંભવપણું છે, 'णाणी आभिणिबोहियनाणी य सुयनाणी य ओहिनाणी य जहा सम्मदिती સમ્યગુદૃષ્ટિવાળા જીવના કથન પ્રમાણે જ્ઞાની. આભિનિધિકજ્ઞાની, શ્રુતજ્ઞાની અવધિજ્ઞાની આ બધા મનુષ્ય આયુ અને દેવ આયુને બંધ કરે છે. નારક मायु म तिय मायुना ५ ४२ता नयी. 'मणपज्जवनाणी णं भंते ! पुच्छा'
શ્રી ભગવતી સૂત્ર : ૧૭