Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
_ भगवतीने कं प्रकुर्वन्ति 'नो तिरिक्खजोणियाउयं पकाति' नो तिर्यग्योनिकायुष्क पकुपन्ति किन्तु 'मणुस्साउयं पकरेंति देवाउयं पि पकरेंति' मनुष्यायुष्क प्रकुर्वन्ति
वायुष्कमपि प्रकुर्वन्तीति भावः । 'मिच्छादिट्ठी जहा कण्हपक्खिया' मिथ्यादृष्टयोऽक्रियावादिनो जीवाः कृष्णपाक्षिकवदेव-देवनारकायुरपि कुर्वन्ति तिर्यग्योनिकायुरपि कुर्वन्ति मनुष्पायुरपि कुर्वन्ति, देवायुरपि कुर्वन्तीति भावः । 'सम्मामिच्छादिट्ठीणं भंते ! जीवा अन्नाणियवाई कि नेरइयाउयं०' सम्यग्मिथ्यादृष्टयः, मिश्रदृष्टयो हि अज्ञानिकवादिनो जीवाः किं नारकायुः प्रकुर्वन्ति यद्वा तिर्यग्यो निकायुः प्रकुर्वन्ति देवायु वा पकुर्वन्तीति पश्नः, उत्तरमाह-'जहा अलेस्सा' यथा अलेश्याः अलेश्यजीववदेव मिश्रदृष्टयोऽज्ञानिकवादिनो नो नारकायु न कहते हैं-हे गौतम ! वे नैरयिक आयुका वन्ध नहीं करते हैं, तिर्यश्चायु का बन्ध नहीं करते हैं किन्तु मनुष्यायुका बन्ध करते हैं और देवायुका भी बन्ध करते हैं। 'मिच्छादिट्ठी जहा कण्डपक्खिया' अक्रियावादी आदि मिथ्यादृष्टि जीव कृष्णपाक्षिक के जैसे नारकायुका भी बन्ध करते हैं, तिर्यगायुका भी बन्ध करते हैं, मनुष्य आयुका भी बन्ध करते हैं और देवायुका भी धन्ध करते हैं। 'सम्मामिच्छादिही णं भंते ! जीवा अन्माणियवाई किं नेरइयाउय' हे भदन्त ! अज्ञानवादी सम्य. ग्मिथ्यादृष्टि जीव क्या नरकायुका बन्ध करते हैं ? या तिर्यगायुष्क का बन्ध करते हैं ? या मनुष्यायुष्क का बन्ध करते हैं ? या देवायुका बंध करते हैं ? इसके उत्तर में प्रभुश्री कहते हैं 'जहा अलेस्सा' हे गौतम ! अलेश्य जीवों के जैसे अज्ञानवादी मिश्रदृष्टि जीव किसी भी आयुका તેઓ નરયિક આયુને બંધ કરતા નથી. તિર્યંચ આયુને પણ બંધ કરતા નથી પરંતુ મનુષ્યના આયુને બંધ કરે છે. અને દેવ આયુને બંધ કરે છે. "मिच्छादिट्ठी जहा कण्हपक्खिया' भठियावाही मिथ्याट । पy કશુપાક્ષિકના કથન પ્રમાણે નારક આયુને પણ બંધ કરે છે. તિર્યંચ આયુને પણ બંધ કરે છે. મનુષ્ય આયુને પણ બંધ કરે છે. અને દેવ આયુને પણ अ५ रे छे. 'सम्मामिच्छाविट्ठीणं भंते ! जीवा अन्नाणियवाई किनेरइयाउय' હે ભગવન અક્રિયાવાદી સમ્યગૃમિયાદષ્ટિ જીવે શું નારકાયુને બંધ કરે છે? અથવા તિયચ આયુને બંધ કરે છે? અથવા મનુષ આયુને બંધ કરે છે? અથવા દેવ આયુને બંધ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गीतमस्वामीन छ -'जझ अलेस्था' हे गौतम ! सेश्याविनान वाना કથન પ્રમાણે અજ્ઞાનવાદી મિથ્યાષ્ટિ છે કઇ પણ આયુને બંધ કરતા
શ્રી ભગવતી સૂત્ર : ૧૭