Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
-
-
--
-
प्रमेवचन्द्रिका टीका श०३० उ.१ १०२ आयुर्वन्धनिरूपणम् विभिन्ना अपि क्रमशः पदुमलेश्यजीववदेव ज्ञातव्याः विवेचनीयाथेति भावः । 'अलेस्सा णं भंते ! जीवा किरियावाई किणेरइया पुच्छा' अलेश्याः खलु भदन्त ! जीवाः क्रियावादिनः किं नैरयिकायुष्कं प्रकुर्वन्ति अथवा तिर्यग्योनिकायुष्क प्रकु
न्ति अथवा मनुष्यायुष्क प्रकुर्वन्ति देवायुष्कं वा प्रकुर्वन्ति, इति प्रश्नः पृच्छया संगृह्यते, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो नेरइयाउयं पकरेंति नो तिरिक्खा० नो मणुस्सा० नो देवाउयं पकरें ति' नो नैरयिकायुष्कं प्रकुर्गन्ति अलेश्याः क्रियावादिनो जीवाः नो तिर्यग्योनिकायुष्क कुर्वन्ति न वा मनुष्यायुष्कं प्रकुर्वन्ति नो-न वा देवायुष्कमपि प्रकुर्वन्ति अलेश्याः खलु सिद्धा अयोगिनश्च भवन्ति, तेषां चाविधेभ्य आयुष्केभ्यो मध्यादेकमपि आयुर्वन्धकत्वं है किन्तु तिर्यगायु का मनुष्यायु का और देवायु का ही बन्ध करते हैं । इसी प्रकार से शुक्ललेश्शावाले क्रियावादि और अक्रियावादी आदि जीय क्रमशः पद्मलेश्यावाले जीव के जैसे ही विवेचनीय है। 'अले. स्सा णं भंते ! जीवा किरियावाई किं णेरड्या पुच्छा' हे भदन्त ! जो अलेश्य क्रियावादी होते हैं-वे क्या नैरयिक आयुका पन्ध करते हैं ? या तियंगायुका बन्ध करते हैं ? या मनुष्यायुका बन्ध करते हैं ? या देवायुका बन्ध करते हैं ? इसके उत्तर में प्रभुश्री कहते हैं- गोयमा ! नो नेरइयाउयं पकरेंति नोतिरिक्खा० नो मणुस्सा नो देवाउयं पकरेति' हे गौतम वे न नारकायुका बन्ध करते है न तिर्यगायुका वन्ध करते हैं, न मनुष्यायुका बन्ध करते हैं और न देवायुका बन्ध करते है। क्यों कि अलेश्य अयोगी और सिध्ध होते हैं । अत इनमें चारों आयुओं के बीच में से किसी भी आयुकी बंधकता नहीं होती हैं। ખ્ય આયુને, અને દેવ આયુને જ બંધ કરે છે. એ જ રીતે શુકલ લેસ્થાવાળા ક્રિયાવાદી અને અકિયાવાદી છ ક્રમશઃ પદ્મવેશ્યાવાળા જીવની જેમ समा . 'अलेस्सा णं भंते ! जीवा किरियावाई कि नोइया पुच्छा' मगन् જે અલેશ્ય જીવ કિયાવાદી હોય છે, તેઓ શું નૈરયિક આયુને બંધ કરે છે ? અથવા તિર્યંચ આયુને બંધ કરે છે? અથવા મનુષ્ય આયુને બંધ કરે છે? અથવા દેવ આયનો બંધ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा ! नो नेरइयाउय पकरेंति' गौतम! तेसो ना२युन। म ४२ता નથી. તથા તિર્યંચ આયુને પણ તેઓ બંધ કરતા નથી. મનુષ્ય આયુને પણ તેઓ બંધ કરતા નથી. તથા દેવાયુને પણ બંધ કરતા નથી કેમ કેલેશ્યા રહિત અગી અને સિદ્ધજ હોય છે. તેથી તેઓને ચારે આયુ પૈકી કેઈપણુ આયુનું બંધપણું આવતું નથી કેમકે તેઓ તે ભવસિદ્ધિ
શ્રી ભગવતી સૂત્ર : ૧૭