Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२
भगवतीसरे मध्यमं समवसरणद्वयं ज्ञातव्यमिति । कियत्पर्यन्तपदेषु समवसरणद्वयं मध्यमं ज्ञात ध्यम्, तबाह-'जाव' इत्यादि। 'जार अणागारोवउत्ता वि' यावद् अनाकारोपयुक्ता अपि अनाकारोपयोगयुक्त पृथिवीकायिकपर्यन्तं मध्यमं समवसरणद्वयं ज्ञातव्यमिति। 'एवं जाव चउरिदियाणं' एवं पृथिवीकायिकवदेव अप्कायिकादारभ्य चतुरिन्द्रियपर्यन्तानाम् 'सबढाणेसु एवाई चेव मज्झिल्लाइं दो समोसरणाई' सर्वस्थानेषु लेश्यादि सम्मधिनद्वारेषु एते एव मध्यमे द्वे समवसरणे ज्ञातव्ये । ननु द्वीन्द्रिय श्रीन्द्रियादि जीवानां मालाबनभावेन सम्यक्त्वं ज्ञानं चेष्यते इति द्वीन्द्रियादि जीवेषु क्रियावादित्वमेव युक्तं तत्स्वभावत्वात् तत्कथमुच्यते मध्यममेव समवसरणदूयमेतेषामित्याशंक्याह-'सम्मत्त' इत्यादि, 'सम्भत्तनाणेहि वि एयाणि चेव पदों में से जो-जो पद इनमें संभवित होते होवें उनमें से यावत् अनाकारोप युक्त पृथिवीकायिक पद तक इन दो मध्य के समवसरणों काही कथन करना चाहिये। ___एवं जाव चाउरिदियाणं' पृथिवीकायिक के जैसे ही अकायिक से लेकर चतुरिन्द्रियतक के जीवों के 'सट्टाणेसु एयाइं चेत्र मज्झिल्लाई दो समोसरणाई' समस्त वेश्यादिक संभावित स्थानों में ये दो ही मध्य के समक्सरण वक्तव्य हुए हैं ऐसा जानना चाहिये।
शंका-दीन्द्रिय, तेइन्द्रिय जीवों के सासादन भाव से सम्धवस्व और ज्ञान माने गये हैं अतः इनमें क्रियावादित्व रूप समवसरणही कहना चाहिये था, तो फिर आप इन में मध्य के दो समवसरण ही क्यों प्रकट कर रहे है ?
उत्तर-'सम्मत्तनाणेहि वि एयाणि चेव मन्झिल्लगाई दो समो. પદ આ પૃથ્વીકાવિકે માં સંભવિત હેતા હોય તેમાંથી અનાકારપગવાળા પ્રથિવીકાયિક સંબંધી પદ સુધી આ બે મધ્યના સમવસરણેજ કહેવા જોઈએ ___एवं जाव चउरिदियाणं' पृथ्वी विना ४थन प्रमाणे सय४थी स. या न्द्रिय ७५ सुधीन। सवाने 'सबढाणेसु एयाइंचेव मन्जिल्लाइं दो समोसरणाई' सवा वेश्याहि समवित स्थानमा सामे. એટલે કે અક્રિયાવાદી અને અજ્ઞાનવાદીપણુના બે મધ્યના સમવસરણ કહેવા લાયક કહ્યા છે. તેમ સમજવું.
શંકા – બે ઈદ્રિયવાળા અને ત્રણ ઈદ્રિયવાળા જીવોને સાસાદન ભાવથી સમ્યકત્વ અને જ્ઞાન માનવામાં આવેલ છે જેથી તેઓમાં ક્રિયાવાદી રૂપ સમવ સણ જ કહેવું જોઈએ પરંતુ આપ તેઓમાં અને સમવસરણો કેમ કહો છે?
उत्त२–'सम्मत्तनाणेहि वि एयाणि चेव मन्जिल्लगाइं दो समोसरणाईने
શ્રી ભગવતી સૂત્ર : ૧૭