Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ. १ सू०२ आयुर्ब न्धनिरूपणम्
८१
पकरेति पुच्छा' किं नैरयिकायुष्कं प्रकुर्वन्ति तिर्यग्योनिकायुकं प्रकुर्वन्ति मनुsuryer मकुन्ति देवायुष्क प्रकुर्वन्ति ? इति प्रश्नः पृच्छया संगृह्यते, भगवानाह - 'गोसा' इत्यादि, 'गोयमा' हे गौतम ! 'नो नेरइयाउयं एवं' जहेव जीवा तसा विचउद्दिचि समोसरणेहिं माणियच्चा' नो नैरविकायुष्क एवं यथैव जीवस्तथैव सलेश्या अपि चतुर्भिः समवसरण भणितव्याः, यथा क्रियावादिनो जीवाः नैरधिकायुकं न प्रकुर्वन्ति नो तिर्यगायुष्क प्रकुर्वन्ति अपि तु मनुष्यायुकं प्रकुर्वन्ति तथा देशयुष्कं प्रकुर्वन्ति यदि देवायुष्क प्रकुर्वन्ति तदा किमनयत्यादि वैमानिकान्तेषु आयुषो बन्धं कुर्वन्तीति प्रश्नः नो भवत्या दिषु किन्तु वैमानिhoda आयुर्वन्धं कुर्वन्तीत्युत्तरम् एतदेव ' जहेव जीवा तहेव लेइयावाले क्रियावादी जीव क्या नैरयिक आयुका बन्ध करते हैं ? या तिर्यग्योनिक की आयुका बन्ध करते है ? या मनुष्यायुं का बन्ध करते हैं? या देवायुकका बन्ध करते हैं ? इसके उत्तर में प्रभुश्री कहते हैं - हे गौतम! 'नो नेरयाउयं एवं जहेब जीवा तहेब सलेस्सा वि चसिमोसरणेहिं भाणियव्वा' जिस प्रकार क्रियावादी जीव नैरfestos का यन्ध नहीं करते हैं तिर्यग्योनिकारक का बन्ध नहीं करते हैं, किन्तु मनुष्य आयुका बन्ध करते हैं देवायुष्क का बन्ध करते हैं- देवायुष्क में भी वे केवल वैमानिक देवों की ही आयुका वन्ध करते हैं भवनपत्यादिकों की आयुका बन्ध नहीं करते हैं उसी प्रकार से सलेय जीव भी नैरधिकायुष्क का बन्ध नहीं करते हैं इत्यादि प्रकार से चारों समवसरणवाले सलेश्य जीवों का सब कथन जीव के जैसा ही जानना चाहिये, यही बात 'जहेब जीवा तहेव सलेस्सा वि'
जीवा किरियाबाई' डे लगवन् सेश्यावाला डियावाही वा शुनैरभियु ષ્યના અંધ કરે છે ? અથવા તિય ચર્ચાનિકાના આયુષ્યના બંધ કરે છે? અથવા મનુષ્યના આયુને અધ કરે છે? અથવા દેવ આયુષ્યને અધ કરે છે ? या प्रश्नना उत्तरमां प्रभुश्री गौतमस्वामीने हे छे - गौतम ! 'नो नेरइयायं एवं जब जीवा तहेब सलेस्सावि चउहिवि समोसरणेहिं भाणियव्य"" પ્રમાણે ક્રિયાવાદી જીવા નૈયિક આયુષ્યને અંધ કરતા નથી, તિય ચર્ચાનિકાના આયુંષ્યના બંધ કરતા નથી. પરંતુ મનુષ્ય આયુના બંધ કરે છે, તથા દેવ આયુષ્યને ખંધ કરે છે, દેવ આયુમાં પણ તેઓ કેવળ વૈમાનિક દેવાના જ આયુના અધ કરે છે. ભવનપતિ વિગેરેના આયુષ્યના અંધ કરતા નથી, એજ પ્રમાણે લેશ્યાવાળા જીવ પણ નૈરયિકાયુષ્યના ખધ કરતા નથી. વિગેરે પ્રકારનું સવળુ કથન જીવના પ્રકરણમાં કહ્યા અનુસાર અહીંયાં સમજવુ... એજ વાત જ્ઞદેવ નીવા
શ્રી ભગવતી સૂત્ર : ૧૭