Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/090161/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ __ श्रीजिनदत्तसूरिप्राचीनपुस्तकोद्धार-फण्ड ग्रन्थाङ्क: 27 ॥अह्म् ॥ श्रीनवाङ्गीवृत्तिकारश्रीमज्जिनाभयदेवसूरिशिप्यश्रीमज्जिनवल्लभसूरिविरचितम् । द्वादश-कुलकम् । श्रीमजिनपतिसूरिशिध्यप्रवरपण्डितापाच्यायत्रीमजिनपालगणिकृतविवरणसमेतम् । जैनाचार्यश्रीमजिनकृपाचन्द्रसूरीश्चणाम् सदुपदेशेन सुरतनिवासी जह्वेरी-कल्याणचन्द पुत्र प्रेमचन्दस्य-धर्मपक्षी "रतनवेन" माझ्या द्रव्यसाहाय्येन प्रकाशक-श्रीजिनदचसूरि-ज्ञानभंडार, मुंबई-महावीरस्वामिमंदिर ॥ इदं पुस्तकं जैनाचार्यश्रीमजिनकृपाचन्द्रसूरीश्वराणां शिष्येण प्रवर्तकमुनिसुखसागरेण संशोधितम् । विक्रमसूपस्य संवत् 199.. सन 1954. प्रतया 750 Page #2 -------------------------------------------------------------------------- ________________ Published by Japeri Vulchand Hirachand Bhagat, for Jinadattanoori Joan Bhsodas, Mahareer Swami's Temple, Pydauny, Bonibay. Printed by Ramckardrs Tesr Shedge, at the Nirraya Sagar Press, 26-28, Kobhat Lane, Bombay. .. .. पुस्तकप्राप्तिस्थानम् .. 1 कल्याण मुचन मु. पालीताणा. 2 महावीर स्वामीन देरासर पायधुनी. मु. मुंबई. Page #3 -------------------------------------------------------------------------- ________________ प्र्स्ताव्ना। ---चमेर्स्-- श्रीदानाविधमैकनिष्ठाः परोपकरणशीला मोक्षाभिलाषिणो महाशयाः ! सुविदितमेतद् हेयोपादेयधर्माधर्मादरणीयानादरणीयतत्त्वातत्त्वादिविवेकनिपुणानां विदुषां, यदुत आधिव्याध्युपाध्यात्मकत्रिविधतापाभितप्तानामसुमता निरन्तरदुःखैकपूर्णे चतुर्गतिरूपसंसारमरुपये भ्रमतां विना निवृति नास्ति निवृत्तिः । सा च ज्ञानक्रियाभ्यामेव । ते च वीतरागवाण्यैव । सा च चतुर्विधा द्रव्यानुयोगगणितानुयोगचर। णकरणानुयोगधर्मकथानुयोगभेदात् । अयं च ग्रन्थश्चरणकरणानुयोगान्तर्वर्ती सर्वविरतदेशविरतसम्यक्त्ववन्मार्गानुसार्यादिसर्वसन्मार्गगामिहितकरः श्रीनवानवृत्तिकारश्रीमभयदेवसूरीश्वरपट्टसुवर्णशैलभास्कर-श्रीजिनवल्लभसूरिभिर्मथितो नानाप्रकारछन्दःसमलवृतो धर्मोपदेशवैराग्यरसतरङ्गतरङ्गिणीसमो द्वादशकुलकनामा । सूरिपादाश्चेमे कदा मरतावनीमलचकः? के तेषां गुरवः ? किं चाधीतं तः 1 इत्यादि जिज्ञासायो विस्तृततचरितार्थना वि । 1295 वर्षे सुमतिगणिविरचिता गणधरसार्धशतकवृहदत्तिर्विलोकनीया । ttsNkssepshvaaym| आसिकाभिधानदुर्गनिवासी चैत्यवासी कूर्चपुरीयो जिनेश्वराचार्य आसीत् । तत्रयाः श्रावकपुत्रा बहवस्तन्मठेऽपठन् । तेषु च 5 कश्चिन्मृतपितृको मातृवत्सलो जिनवल्लभनामा श्राद्धपुत्रोऽतीव बुद्धिमानासीत् । तं निपुणं भाग्यवन्तं शासनोद्दीपक भाविनं विलोक्य । तन्मातरं सामदानाभ्यां प्रबोध्य शिष्यतया स गृहीतः । व्याकरणकाव्यच्छन्दोऽलङ्कारनाटकज्योतिर्मतवाद्यशेषविद्यानिपुणं कृत्वा तं सिद्धान्ताम्ययनाय श्रीपत्तने स्थितानां श्रीअभयदेवसूरीणां पार्थे प्रैषीत् |suuripaadaishc योग्यता झाल्या सर्वोऽपि सिद्धान्तोऽभ्यापितः । Page #4 -------------------------------------------------------------------------- ________________ देश क्म्। 2 ॥ एवं सुवसिद्धान्तवाचनः सिद्धान्नोकियासम्ययमुद्धावनमावसः समविगतसस्फूर्तिज्योतिषः स्युः समीपे मनाव च्छति, तदा मधुभिरभिहितम् 'बस ! सिद्धान्तोकसाधुसमाचारस्वात्ययस्तोऽपि त्वयानगतोऽस्तदनुसारेण यथा सेवा विषेयम् । श्रीजिनबलभगणिना पाक्कोर्निपत्य भाषितम्- 'यथा श्रीपूज्यपादा आज्ञापयन्ति तथैव निश्चितं प्रवर्तिष्ये' इति । ततोऽसौ खमक्स मीपे बन्धुं वृतः, सो माझ्या आसिकादुर्गादर्वा क्रोशत्रये स्थितः । तत्र कचित्पुरुषं प्रेष्य गुरुं स्वमितास्वम् । शुरु 'किमिति सोऽब नागवः' इति वितर्कयन् सर्वलोकवसद्दित: समाजातः संमुखं गत्वा तेनापि वन्दितः । कुशलवार्ता जाता । गुरुणा पृष्टं - 'किमिति त्वं नागाः' ? केन्याभिहितम्- 'भगवन् ! गुरुमुखाजिनवचनामृतं पील्या कथमनुना दुर्गतिमुक्रावात्मना समुपविपाशं चैत्यवासं दिसे? तरुण भणितम् 'भो जिनवल्लभ ! मयेदं चिन्तितमासीत् यतुभ्यं खपदं दत्त्वा त्वयि खगमनानेकुरा आजका दिचिन्तां निवेश्य स्वयं कुरुपार्श्वे वसतिभार्गमङ्गीकरिष्ये' / ततो जिनत्रमापिस विकखरबजारविन्देव - क्यू- 'भगवन्! मतीय ओमनसेतू, विवेकस्य दीदमेव फलं यद् हेयपरित्यागेओपादेयमुपादीयते । वर्हि ससकमेव सुगुरुसमीपे गम्यते । इरुणा ईवनिःवस्त्र प्रत्यपादि यहुत- 'वत्स ! ईसी विःस्वता नास्त्यस्माकं यथा चिन्ताकरणसमर्थ पुरुषं विना सगच्वदेवगृहवाटिकाविचिन्तां त्या सुगुरुषार्थे वसचिवासमङ्गीकुर्महे, अवश्यं भवता विधातव्यं वसतिवसनम् । श्रीजिनवभगणि:- 'सम्वन्! एवम् । वोपासिका संघः । श्रीजिनवङभगणिरपि तत्संमत्या श्रीपत्तने विजहार । श्रीमदभमदेवसूरिपादा वन्दिताः श्रीणिताञ्च । सूरयः स्वपदयोग्यं तं जानाना अपि कस्याप्यमे न कवितवन्दः । यतो देवगृह निवासिशिष्य इति सम्मतं न भविष्यतीति । ततो गच्छाधारकः श्रीवर्धमानाचार्यः 2 प्रस्ताकें Page #5 -------------------------------------------------------------------------- ________________ स्वपके निवेशिवः, एकान्ते पुनः प्रसत्रचन्द्राचार्यो भणितः 'मदीयपदे भव्यलने जिनवभगणिः स्थापनीय' इखि । ततो देवलोकं गताः श्रीमदभयदेवसूरयः । ततो जिनवल्लभागमिगुर्जरस्मे फाटादिषु विहृतवान् । ते च सर्वेऽपि देशाः प्रायञ्चैत्यनिवास्याचार्यैर्याप्ता, सर्वोऽपि लोकस्तद्वासिक पव तेन सद्ध्यानसवनुष्ठानसद्विवासमुपदेशाविना भाविज्ञानप्रभावाविना च प्रतिबोध्य वसविवासमवानुरागीकृतः । चित्रकुततुर्मासिकजिलाक्काः ! अय आश्विनमासस्य कृष्णत्रयोदश्यां श्रीमहावीर देवगर्भापहारकल्याणकं समागतम् पंचाहत्तरे दुत्मा साक्षणा परिनिब्बुडे" इति प्रकटाशरैरेव सिद्धान्ते प्रतिपादनात् । ततोऽत्र दिने देववन्दना कार्या, सा च विधिले कर्तव्य सतु मंत्र नास्ति, योग वैससिनेमे गत्वा यदि देवा बन्धन्ते वदा शोभनं भवति" / श्रावकेरुतम् -'भगवन् ! यद् युष्माकं संपर्क खत् क्रियते' / ततो गुरुसहिताः सर्वे श्रावका गृहीतनिर्मलपूजोपकरणा देवगृहे गन्तुं प्रवृत्ताः प्राप्ताय तत्र तत्र स्थितयाऽऽर्यिका मातप्रविशापूर्वकं तेषां प्रवेश निषिद्धः । तद्प्रीतिकं ज्ञात्वा पूज्या निवृत्य स्वस्थानं गवाः । ततः श्रावकाणां वचनेन एकस्य श्राकस गृहोपरि चतुवैइशतिकं देववन्दनादि सर्व धर्मकार्य कृतम् । केपितु चरमतीर्थकर पथ कस्याणकान्मेव सत्यन्ते यथा- "पंच इत्युचरे" इत्यत्र नक्षत्रसाम्याद, गर्भापहारो मध्ये गणित प कल्याणकानि तु "साइणा परिविन्दुडे" इत्यनेन सह पश्चैव इति वतु चिन्तनीयमेव पुटप्रमाणाभावात् । तथा च "पंचहत्तरे" इलादि वचनस्वान्यथा व्याख्यानात् । पंचहत्तरेव व्याख्या-खादुचरदिशि वर्त्तमानत्वात् हख उत्तरो यासां का, खोपलक्षिता वा उत्तरा हस्तोत्तरा utta dr Page #6 -------------------------------------------------------------------------- ________________ प्रस्ताव ALESAKAASLAUGAI SEOUL रफल्गुन्यः, वहुवचनं फल्गुनीशब्दस्य प्रायो बहुवचनान्तप्रयोगात् , यथा--"सिंहसुममधा पूर्वाफाल्गुन्यः पाद उत्तराणां प" इत्यादी प्रायो ग्रहणात् कचिन् हारिभन्यादौ 'हस्तोत्तरायाम्' इति दर्शनेऽपि न व्यामोहः । यत्तु कश्चित्-'बहुवचन बहुकल्याणकापेक्षं तदुपेंक्षणीयमेव, प्रति फल्गुनीमेकैकहस्तमपेक्ष्य हस्ता उत्तरा यासामिति विगृह्य बहुब्रीद्यापत्तेरित्यादि । ..... ............ .... | अत्रेयं खण्डनप्रकिया-पूर्वे यद्भवतोतं 'बहुवचनं फल्गुनीशबदस्य प्रायो बहुवचनान्तप्रयोगादिति', तदयुक्तम् , शब्दानुशासने पाणिनिना द्वित्वे विकल्पेन बहुत्वाभिधानात् प्रायोग्रहणं शब्दानुशासनानामशवभव सब धोतयाते । ईमाचार्येणापि-फिल्गुनी योनिदेवता । इति पाठव्याख्यायां नाममालावृत्तायुक्तं । यद्बाचस्पतिः- पूर्वफल्गुनी योनिदेवता' / शाब्दिकास्तु 'पूर्वफल्गुन्यौ पूर्वफल्गुन्य' इति । |मन्यन्ते, "फल्गुनी प्रोष्टपदस्य में" (सिद्धहे02--2-123) इति द्वित्वस्य वा बहुत्व विधानात् , तथा च उत्सूत्रम्-'अस्मदो द्वयोश्च' | इति तित्वमनुवर्तते, फल्गुनी प्रोष्ठपदानां च नक्षत्रे, चकारः द्वयोरनुकर्षणार्थः फल्गुन्योद्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रे बहुवचनमन्यतरमा भवति, कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः, कदा पूर्व प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदा इति । यत्तु कश्चित् बहुवचनं बहु। कल्याणकेत्यादि तदप्यनवबोधाविर्भावकं, बहुवचनं बहुकल्याणकापेक्षं, इदमेव घटते द्वित्वेऽपि बहुत्वमस्तीति उद्यवच्छेदाय, सद्व्यव-16 च्छेदकस्य पञ्चति पदस्य पञ्चाननवजागरूकत्वात् , 'पश्वसु कल्याणकेषु हस्त उत्तरो यासां हस्तोत्तरा उत्रफल्गुन्य इत्युक्तं कल्पावरौ कुलमण्डनसूरिभिः । तथा प्रतिफल्गुनीमेकैकहस्तमपेक्ष्य हस्ता उत्तरा यासामिति विगृह्य बहुब्रीडापत्तेः इति भवदीयपाठे प्रतिफल्गुनीमित्यपपाठः, भवति च प्रतिफल्गुनीति अव्ययीभावात् अतिरिवत् इति । अर्थापेक्षया त्वयं दोष:-एकैकं हस्तमपेक्ष्य हस्ता । उत्तरा यासामित्युक्तं, तत्रान्यपदार्थबहुत्वे कि समस्यमानपदानामपि बहुत्वं न्याय्यं ? येन हस्सा उतरा यासामित्युच्येत 1 एवं च चित्रा 4 - - Page #7 -------------------------------------------------------------------------- ________________ गौर्येषामिति समासे एकगोस्वामित्वेऽन्यपदार्थापेश्नया चित्रा गाव इति प्रसक्तं स्यात् । तथाऽवधिमतो बहुत्वे किमवघेरपि बहुत्वेन भाव्यं ? साबुतरखा दिशि उतरफल्मीमा विद्यमानत्वेन किं हस्तस्यापि बहुत्वं घटमान ? ध्रुवाद् धोव्येण तत्तद्दिगायुपलक्षितमन्दिरादिवस्तुवृन्दं वर्तत इति किं मन्दिराविवस्तुबाहुल्ये ध्रुवस्थापि बाहुल्य केनचिन् परिकलायेन ? ततो नैवंविधो विग्रहाश्लिष्टो विग्रहकारी बहुप्रीहिरदयमासादयेदिति फुतस्तदापतिविपत्तिः इति । वथा चतुणों च्यवनादीनां कल्याणकत्वं गर्भापहारस्य नेति कुत उपलब्धिः ? पंचहस्तोत्रो भगवानमूत्' इति कथनात्, मवनं तु सर्वत्रापि समानमेव, यदि चत्वारि कल्याणकानि तदा भवतोऽनिष्टोऽप्ययं गर्भापहारः कल्याणकत्वेन समापतित च, 'सभियोगशिष्टानामन्यतरापाये उभयोरप्यभाव एव' इति महाभाच्योक्तेः यदि गर्भापहारस्याकल्याणकत्वं तदा तन्मिमितत्वाचदन्येषा चतुर्णामप्येषामकल्याणको बलादायातम् । अपि च यद्याश्चर्यभूतत्वेन न मन्यसे गर्भापहारे कल्याणकावं तदि मल्लिस्वामिनोऽपि स्त्रीत्वे तीर्थकृत्त्वं न स्वीकरणीयम् आशाम्बरबत् , तत्राण्याश्चर्यभूतत्वस्य समानत्वात् , तदुच्छेदे च तव गर्भस्रावेणेव गलिता तमधिकस्य पञ्चककल्याणकव्यवस्था । तथा भवतुरुणा कुलमण्डनाचार्येणापि समं भवतो विरोधो दुनिरोधः समापनः, तेन हि पश्चानामपि कल्याणकत्वं स्त्रीचके त्वया च प्रतिषिध्यते, अहो ! गुरुशिष्ययोर्वयं पारंपर्यम् । अथ गर्भापहारे च्यवनादिवस्तुचतुष्कवत् कल्याणकत्वव्यवस्थापिकामने कलावसंमतिं दर्शयाम:-पचनशानकोशे तापपुस्तिकायां चन्द्रकुले श्रीशीलभद्रसूरितच्छिष्यधर्मघोषसूरितच्छिष्ययशोभद्रसूरितच्छिष्य सेनगणितच्छिष्यपृथ्वीचन्द्रमरिकते पर्युषणाकापटिप्पनके हस्त उत्तरो यास ता:, बहुवचनं बहुकल्याणकापेक्षं, योगश्चन्द्रेण सह न्या" ॥ 1 ॥ तथा श्रीविनयेन्तुसूरिणा श्रीपर्युषणाकल्पाध्ययननिरुके श्रीविक्रमात् तस्वगुणेन्दु (1325) वर्षनिर्मिते-ति । ले वि तस्मिन् काले. या पूर्वतीर्थकर श्रीवीरस्म व्यवनाविहेतुर्शातः कधितश्च यस्मिन् समये तीर्थकर vyavati sa paba samaya ucyate, Reality Page #8 -------------------------------------------------------------------------- ________________ A सादर- व्यापारकिरवाया, सः अमे मोमि, क्या हख रस्से मांगा इम्बोस्य वचरसगुन्यः, बहुजन सत्यापन प्ताव्नों। वियोव नमानसमन्निः जन्म बन के चामवन् निर्मित साम्।2॥ ना मानुनस्कन्वरमाध्ययनले । दे समय को भावना सम्मानिया सेमतिकारहि य मगवतो पदमाणमामियो चबानादी उदं मधून ग्रलो पाद विकोई सागरियो व मंगळ पं ने ममए दि, टामीनः ममः, ममदिन कालः, सम्मश्यकाम्दो पस बिसेसमालोस मोहल्लस वाममोरचुदामें गमय पदुक बन्योनो असितायो इत्युनगयो उत्तरफागुणी शो नहीपक्ने नियम बमानस्सानिनः पञ्चायचो दमः श्रवमयदेमूरिमिः पशव भ्याम्प्रति जामी, जयादि... सेनानिनिय निनिम्म्ये विष्णेवा ॥ 36 ॥ शंकाम्पमापि, वर्षमानम्मेव ऋषनादीनामपि वर्तमानावसपिभीमरतापश्या, एकमेवर वीथे, वर्षमाम्सद मजनजदीकीयस्वसामान्य नियनिसावमए मातानि, मुस्मात्या विवस्तयेति । सन्वेव समादिविनयति अंबूदी सरकम्यामिविया मवेव सवारवाना सर्वेरवान्य, व यान्येवर पतेसमस्यामवमर्पिण्या अन्येव च व्यत्ययेनोत्सर्पिण्याम्पीति माचार्य "पंच कामाला सम्वेसि बिण निययेण" इन, नियमविघायकं वाच मन्येव न न्यूनादीनि न्यूनत्वस्वासमानत्वात् ,नच्युयाय पान दीक्षा, न च तीर्यको दीयामप्रतिपनन केवलं, न र उदयावे मुक्ति, इसको न्यूनत्वामावे नियमः, बाक्लेइ निलये अधि, मायावलोक्यमानत्वास, यत्र वीरस्म यछे कल्याणके विशेषरूपे विद्यमानेऽपि पचकल्याणकप्रतिपादनं तदनिदेशसमसामपाशनानिदेशयोति । यथ श्रीपञ्चमाहे-जति मंते ! सके देविंद देशमा अब महिकीम अब एक विम्बिया मते ! रेषिदेवराया के महीडीप? हेव ति" अत्र वं वैवधि, अनेर यति ऋम्सपानवव्या Page #9 -------------------------------------------------------------------------- ________________ मीशानेन्द्रप्रकर्ण सूचितं, तथापि विशेषोऽस्ति स चायम् - "सेणं अट्ठावीसाए विमानवासय ससाणं असीए सामाणियसादस्सीणं जाव चहूं असीईणं आयरक्खदेव साइस्सीणं ति" / यथा वा स्थानाङ्के - पश्ब्रहत्युत्तरो वीरो' इत्युक्त्या किं स्वाती वीरनिर्वाणकल्याणकाभावः प्रतिपादितः ? कि स्वेकैक नक्षत्रोत्पन्नपञ्च पञ्चकल्याणक प्रतिपादनाधिकारात् सदपि षष्ठं वीर निर्वृति कल्याणकं नोक्तं, तद्वत्रापि न दोषः ॥ 3 ॥ तथा संदेविघौषध्यां श्रीजिनप्रभरिकृतायाम्- " पञ्चसु च्यवनगर्भापहारजन्मदीक्षा ज्ञानकल्याणकेषु हस्तोत्तरा यस्य स तथा ॥ 4 ॥ तथा कुलमण्डन सूरिकृत् कल्पात्रचूरो- "पच्चसु कल्याणकेषु हस्त उत्तरो यासां हस्तोचरा उत्तरफल्गुन्यः । / 5 / / तथा श्रीस्थानाने पञ्चमस्थाने प्रथमोदेशके - "परममरस चिंता मूलो उण होइ पुरफदंतस्स । पुबाई ते आसाता सीतलस्स उत्तर विमलस्स भद्दक्या । / 1 ॥ कविता अनंतजिणो चुसों धम्मस्स संतिणो भरणी । केयुस्स कंतिताओ अररस तह रेवतीतो य ॥ 2 ॥ मुनिसुव्यस्त्र सवणो आसिणि णमिणो यनेमि चित्ता । पासस्स विखांदा व पंच व हातसे वोरो ॥ 3 ॥ समणे भगवं महावीरे पत्युत्तरे होत्या, तं जहा- इत्युत्तराहिं चुए, 'वहत्ता गन्धंबते, हत्तराहिं गभाओ गन्मं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भावत्ता जान पव्वइए, हत्थुत्तराहिं अणते अणुचरे जाव फेवरमाणे समुप्पपणे" / अत्र गर्भापदारस्यान्यचतुष्कस मतोद्देशेन कल्याणकत्वं स्वत एव निर्व्यूढम् ॥ 4 ॥ यत्र केचित्प्रतिपादयन्ति - प्रथमतीर्थकरस्य उत्तरापादासु जंबूद्वीपस्यां राज्याभिषेक उक्तः सोऽपि कल्याणक केनास्तु, मैवम्, तस्व माविध्योर नुकत्वात् कस्मिन्मासे कस्मिन् (कस्यां ) तिथावाराधनं कुर्मः ? गर्भापहारे व आवश्यक निर्युको मासतिथि नक्षत्राणामुकत्वादाधनं करते । अन्यश्व राज्याभिषेकस्य कल्याणकत्वं यदि व्यात्तदा पश्चोतराषाढा वस्तूनामेषासुक्तत्वात् स्थानाङ्के किमिति पञ्चमस्थान के सादिक कनक्षत्रेऽस्माऽपि प्रतिपादनं वाकारि समानयोगक्षेमत्वात् ? / तथाऽन्येषामपि सीकृत राज्याभिषेक उक्तोऽस्ति परं न कल्या PL Callant Page #10 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 5 ॥ णकत्वेन न्यगादि । जंबूद्वीपप्रज्ञस्यामयं पाठ:-" उसमे णं अरहा पंच उत्तरा अभी छडे होत्या, तं जहा -- उत्तरासाढाहिं चुप, चलागर्भवते, उत्तरासादाहिं जाए, उत्तरासादाहिं रायाभिसेयपत्तो, उत्तरासादाहिं मुंडे भवित्ता अगायओ अणगारियं फलइए, उसरासाढा अनंते जात्र समुप्पण्णे, अभीरणा प्रिनिन्कुए"| तथा आगमिकश्रीजयतिलकसूरिविरचिते सम्यक्त्वसंभवनानि महाकाव्ये सुलसाचरिते सम्यक्त्वपरीक्षणनात्रि पठ्ठे सर्गे - " सिद्धार्थ राजाङ्गजदेवराज ! कल्याणकैः षद्भिरिति स्तुतस्त्वम् । तथा विवेद्यान्तरवैरिधटुं यथा जयाम्याशु तव प्रसादात् ॥ 50 ॥ इति स्तुत्वा जिनाधीशं त्रिः प्रणम्याम्बडो मुनिः । विस्मिताम्य सभा (मा) सीनो ऽश्रपीत्तद्धर्म देशनाम् ॥ 2 ॥ " इति ॥ 7 ॥ तथा श्रीजिनदचसूरिभिरप्युक्तम्- "गभापहारकलाणगं पि न हु होइ वीरस्स" इत्युत्सूत्रम् । तथा सङ्घट्टहद्वृत्तौ - "क्षुद्राणां लिङ्गिनामाचीर्णानि सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकं उन्नमीयत्वान कर्तव्यम् इत्यादिका भचणाः इति । तदेवं सिद्धान्तपक्षमुररीकृत्यापि तत्प्रतिक्षेपायोद्यच्छन् सतां कथं नोपद्दास्यदां यासि 1 ॥ इत्यलमति विस्तरेण । / ततो विधिचैत्याभावे सीदतः श्रावकान् छात्रा गुरुभिः "जिनमवनं जिनविम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिव सुख-फलानि करपलस्थानि ॥ 1 ॥ " इत्यादि देशनायामुपदिष्टम् । ततः श्रावकैर्विचिचैयद्वयं निर्मापितमित्यादि सदुपदेशेन, अनागतज्ञानेन, समस्यापूर्याद्यनेकविधशक्त्या चैभिर्गुरुभिः ब्राह्मणादयोऽपि वशमानीताः, धारानगर्यां च नरवर्ग नृपारसम्मानं प्राप्तः, विधिवत्यस्थापनाऽपि स्थाने स्थाने कारिता । क्रमेण 8 प्रस्तावनी । ॥ 50 Page #11 -------------------------------------------------------------------------- ________________ श्रीमद्भयदेवसूरिपदं सूरिपदेन विभूष्य शासनोद्दीप्तिकरा : इमे श्रीजिनवल्लभसूरयः vi0 saM0 1967 कार्तिक कृष्णद्वादश्यां रजनीचरमया परमेष्ठिमपरावर्तनं कुर्वन्तः चतुर्थदेवलोकं प्राप्ताः । पूज्यपादैरेभिः सुक्ष्मार्थसिद्धान्त- विचारसारषडशीति- सार्धशतकाख्यकर्मग्रन्थ - पिण्डविशुद्धि - पौषधविधि - प्रतिक्रमणसामाचारी सङ्घदृक-धर्मशिक्षा - प्रश्रोत्तरशतक-शृङ्गारशतक - नानाप्रकार विचित्रचित्र काव्यसार - शतसं दयस्तुतिस्तोत्रादिमन्या प्रथिता विलोक्यन्तेऽधुनाऽपि । ( अस्य विवरणस्यादावन्ते चैतत्संक्षिप्त चरितस्य बीजं विवरणकर्ता प्रदर्शितम् ) विवरणकर्तारश्वास्य मन्थस्य श्रीजिनपालोपाध्यायपादाः कदा जन्मदीक्षादि प्राप्नुवन्निति सम्यन्न ज्ञायते, परन्तु एतद्विवरण से 1293 वर्षे कृतमिति एतत्प्रशस्त्रिगतसप्तमश्लोकातू स्पष्टं ज्ञायते तेषां सत्ताकाळः । तथा एतत्कुलककर्तृश्रीजिनवल्लभसूरिपट्टधर शिष्य श्रीजिनदत्तसूरिस्तत्पट्टधरशिष्य श्रीजिनचन्द्रसूरिस्तत्पट्टधरशिष्य श्रीजिनपतिसुरेः शिष्यः श्रीजिनपालोपाध्यायः श्रीमजिनेश्वरसूरे: श्रीजिनचन्द्रसूरिपट्टधरस्य वाक्यादिदं विवरणं चकारेति स्पष्टमेतत्प्रशस्तो । किं चास्य कृतिक्रमोऽपभ्रंशकाव्यत्रयी भूमिकायामित्थं लिखित: vi0 saM0 1262 वर्षे षट्स्थानकवृत्तिः । सनत्कुमारचक्रिचरितं सटीक महाकाव्यम् । vi0 [saM0 1292 वर्षे उपदेशरसायनविकरणम् । vi0 saM0 1293 वर्षे द्वादशकुलकविवरणम् । vi0 saM0 1293 वर्षे पञ्जलिङ्गी विवरणटिप्पनम् । vi0 saM0 1294 वर्षे चर्चरीविवरणम् । अज्ञातरचनासमयं स्वतविचारभाष्यादि । Page #12 -------------------------------------------------------------------------- ________________ बादश फुल्क्म्। ॥ 6 ॥ SEASESSA इत्यादि उपाभ्यायपादानामेषां किनिधिक परितमपभ्रंशकाव्यत्रयीमूमिकायर्या एश्यते इति तार्थभिस्तविलोक्यम् । प्रस्तावना अयं प्रन्यो धर्मजिज्ञासूनामुपयुक्ततरोऽप्रसिद्धश्चेति श्रीखरतरगणनायक श्रीजिनकपाचन्द्रसूरीश्वरोपदेशामृतधाराधौतचित्तया गुर्जरवेशम-18 पणसूर्यपुरषास्तव्य अहेरी प्रेमचन्द्रभावस्य धर्मपल्या श्रीमत्या "रतनयन' नामधेयया स्वपरोपकारार्थ क्तेन द्रव्यसाहाय्येन मुद्रापितः । अस्य च मुद्रणावसरे वीका मेरस्यश्रीजिनकपाचन्द्रसूरिझानभाण्डारा पूज्यप्रवर्तकनीकान्तिविजयप्रसादेन पाटीपार्श्वनाथज्ञानभाण्डापारा, महोपाध्यायश्रीदेष विजयगणिशाखागारात् प्राप्त लिखितप्रतयतिसः शुद्धिविषय उपयुक्ततरा जावा, अतः प्रतिसाहाय्यकारिणामिव महात्मन्य महोफ्फारो भ्न्यो। अस्स ग्रन्थस्य गुफशोधने अस्मत् गुरुवर्यमवर्षक मुनि सुखसागर महाराजेम अतिपरिश्रमेण तथा च भावनगरनिवाति श्रीजैनधर्मकाबाजि ki saajaa bikssaahikiir gukhi (nyjibiidbaajnysaabysthtaakaay' alp alp kintu puruss tatra विकर्मिहात्यक्षिआ धमायने सम्यक संशोध सापनीया वयं यसो दितीयावृत्तिसमये वद्विषये अत्यने इति प्रार्थयते-- विदुषां यशंवदः भी जिनकपाचन्द्रसूरीश्वरचरणमरोजमापवर्तक मीसुखसागरशिष्याणुः मासागशे मुनिः बि सं. 1990 मार्गकपक्रमी. पालीवानगारे. SEBEEXXXX Page #13 -------------------------------------------------------------------------- ________________ dvA0ku0 2 विषयः 1 मङ्गलाचरणम् । मूलग्रन्थकर्तुः परिचयः प्रवरधर्मोपदेश प्रस्तावनाप्रख्यं प्रथम कुलकम् 2 सम्यग्ज्ञानपूर्वकं जीवित-धनादीनां चञ्चलत्वख्यापकं गुणवस्वभवनोपदेशकं च द्वितीयं कुलकम् 3 यौवनादिसांसारिक भावानां सोपमानमनित्यत्वख्यापर्क तृतीयं कुलकम् 4 मनुष्यत्वादीनां दुर्लभत्वदर्शकम् अप्रमादोपदेशकं ... चतुर्थ कुलकम् 5 गुणस्थानप्रात्यप्राप्तिख्यापकं पञ्चमं कुलकम् 6 लक्ष्म्यादिममत्व परिहारपुरस्सरं धर्मश्रद्धाभिधा यकं पठ्ठे कुलकम् ... *** *** ... विषयानुक्रमणिका । -ec000000 पाठ: 1-13 14-22 22-35 36-43 43-56 56-58 11 विषयः 7 धर्मसामग्र्या दुर्लभत्वदर्शकं सप्तमं कुलकम् ... 8 मिध्यात्व-कषायादीनां स्वरूपम् फलम् तत्त्यागे चाऽप्रमत्ततोपदेशकमष्टमं कुलकम् 9 सन्मार्गनिष्ठत्वोपदेशकं नवमं कुलकम् 10 कामाचान्तरवैरिदमनोपदेशकं दशमं कुलकम् ... 11 क्रोधाद्यन्तरङ्गशत्रु परिहारोपदेशकम् एकादर्श कुलकम् ... 12 पर्यन्तोपदेशख्यापकं द्वादशं कुलकम् 13 प्रशस्तिः डिरे ... *** ... *** पत्राः 58-62 62-72 73-89 90-96 96-100 100-107 107-108 Page #14 -------------------------------------------------------------------------- ________________ 0ku0 1 | अर्हम् ॥ श्रीनवाङ्गीवृत्तिकार श्रीमज्जिन- अभयदेवसूरिशिष्य - श्रीमज्जिनवल्लभ सूरिविरचितम् द्वादशकुलकम्. श्रीमजिनपतिसूरिशिष्य - प्रवरपण्डित श्रीमजिनपालकृतविवरणसमेतम् । प्रथमकुलकम् । नृत्यन्नानाविलासोद्धुरविबुधत्रधूसत्कटाक्षच्छटाभिः श्वेताभिः श्वेतिमानं स्तवकितमभजन् नूनमङ्गं समग्रम् । श्रीमज्जन्माभिषेके सुरगिरिशिखरे यस्य लोकबन्धोः, स श्रीचन्द्रप्रभाख्यो जिनपतिरसमश्रेय से बः सदा स्तात् ॥ 1 ॥ श्रीमच्चान्द्रकुलाम्बरैकतरणेः श्रीवर्द्धमानप्रभोः, शिष्यः सूरिजिनेश्वरो मतिवचःप्रागल्भ्यवाचस्पतिः । आसीद् दुर्लभराजराजसदसि प्रख्यापितागारवद्, - वेश्मावस्थितिरागमज्ञसुमुनिवातस्य शुद्धात्मनः ॥ 2 ॥ तस्मादभून्नवनवाङ्गविवृत्तिवेधा, मेधानिधेस्तनुतरो जिनचन्द्रसूरेः । संस्थापितानुपमधामजिनेन्द्रपार्श्वः, श्रीस्तम्भने पुरवरेऽभयदेवसूरिः ॥ 3 ॥ 1 Page #15 -------------------------------------------------------------------------- ________________ कुलकम् । ॥ 1 ॥ अर्थानामूहते स्मातिगहनरचनागूढताभाजि वृत्ते ऽशीतिं युक्तां चतुर्भिश्चतुरतरमतिर्यः सुविद्यानिधानम् । द्रोणाचार्यप्रधानः स्तुत इति मुदितैः पत्तने संघमुख्यैनूनं धात्रा धरित्र्यां प्रवचनतिलकः कौतुकान् निर्ममेऽसौ ॥ 4 ॥ तथा च तदुतिः ॥ आचार्याः प्रतिसझ सन्ति महिमा येषामपि प्राकृतैर्मातुं नाध्यवसीयते सुचरितैर्येषां पवित्रं जगत् । एकेनापि गुणेन किन्तु जगति प्रज्ञाधनाः सांप्रतं, यो धत्तेऽभयदेवमूरिसमतां सोऽस्माकमावेद्यताम् ॥ 5 ॥ तस्य ख्यातिं निशम्य श्रुतनिकषनिधेगौतमस्येव दूरात् पुर्याः श्रीआशिकायाः प्रबररजतकृत्त्वेन कञ्च्चोलवषः । एवं विख्यातकीर्त्तिः सितपटवृषभः प्रपयत् स्वं विनेयं, त्रविद्यं शान्तदान्तं निशमनविधयेऽथागमच्चास्य पार्श्वे ॥ 6 ॥ शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य । प्राप्य प्रसन्नोऽभयदेवसूरिं, ततोऽग्रहीज्ज्ञान चरित्रचर्थ्याम् ॥ 7 ॥ शुभगुरुपदसेवावावसिद्धान्तसारावगति गलित चैत्याबा समिथ्यात्वभावः । गृहिगृहवसतिं स स्वीचकारातिशुद्ध्या, सुविहितपदवीवद् गाढसंवेगरङ्गः ॥ 8 ॥ तथास्य संविग्नशिरोमणेरभून्मनः प्रसनं सकलेषु जन्तुषु । जिनानुकृत्या भुवनं विबोधयन्, यथा न शश्राम महामनाः स्वयम् ॥ 9 ॥ धर्मोपदेशकुलकाङ्कितसारलेखैः, श्राद्धेन बन्धुरधिया गणदेवनाना । 1 आचायैरतिकोविदेश इति पाठान्तरम् । 2 प्रथमकुलकम् । 1 ॥ 1 ॥ Page #16 -------------------------------------------------------------------------- ________________ प्रायोधयत् सकलवागडदेशलोक. सूर्योऽरुणेन कमल किरणरिव स्वः ॥ 10 ॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमान्यत्यन्तं च गभीरभूरिसुपदान्युन्निद्रतार्याणि च । व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते माशे-नारोद तदमर्त्यशैलशिखरं प्रागल्भ्यतः प्न्ग्गुना॥11॥ एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणेभव्यमाणि विवोधने रसिकतां वीक्ष्यामृतां शाश्वतीम् । आदेशाद् गुणविन्नबाङ्गाविवृतिप्रस्तावकस्यादरात् , प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रः प्रभुः ॥ 12 ॥ इह हि संप्रति विशिष्टज्ञानवरपुरुषसंपार्कोद्योताभावेन भव्यजनानामपि अपगतसम्यग्दर्शनविवेकविलोचनानां भगवान् कारुण्यरसपाथोनिधिः श्रीमत्तीर्थाधिपोपदिष्टश्रुतनिकषावगमप्रवर्तितसम्यक्सारविधिः समस्तविद्यानितम्बिनीचुम्बितवदनारविन्दः समभिनन्दितसत्कविकोविदवादिवृन्दः श्रीमज्जिनवल्लभसूरिमुनिवरः, तदुपचिकीर्षया विवेकलोचनोन्मीलकरसायनाञ्जनशलाकामख्यानि द्वादशकुलकानि आविश्चकार । तेषामपि प्रवरधर्मोपदेशप्रस्तावनाप्रख्यमाद्यकुलकमारभमाणः सप्रशंसं च विनेया धर्मे उपदेष्टव्या इति शिष्टसमाचारं सत्यापयन् तेषां सकलगुणोपेतत्वेनोपदेशाविषयतामाशय साधुसमाचारमात्रत्वेन उपदिश्यत इति उपदर्शयन् प्रथमवृत्तमाह कुलप्पसूयाण गुणालयाणं, तुम्हाण धम्मे सयमुज्जयाणं । ....... नत्थेव किंची उवदेसणिज, तहावि कप्पुत्ति भणामि किंचि ॥ 1 ॥ .... / 2 Page #17 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 2 ॥ व्याख्या - कुलप्रसूतादिसमस्त विशेषणयुक्तानां युष्माकं नास्त्येव उपदेष्टव्यं किंचित्, तथापि 'कल्प', इति कृत्वा किंचिद् भणामि इति सम्बन्धः । तत्र कुलं पैतृकं तत्र प्रसूता जाताः कुलप्रसूता - स्तेषाम् । तेऽपि केचिद् निर्गुणा एव स्युः, तथा च तेऽपि उपदेष्टव्या भविष्यन्ति इत्यत आह- 'गुणालयानामिति', गुणाः सामान्यविशेषरूपा धर्म्माः, दयादाक्षिण्यगांभीर्याकौर्यादयः सम्यक्त्व देश विरत्यादयश्च तत्र सामान्यगुणास्तावदेवम्- "धम्मरयणस्स जोगो, अक्खुद्दो रूपत्रं पगैसोमो । लोयप्पिओ अकूरो, भीरू असढो सदक्खिन्नो ॥ 1 ॥ लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसपक्खजुत्तो, सुदीहदंसी विसेसन्न ॥2॥ बुडाणुगो विणीओ, कयन्नुओ पर हियत्थकारी य । तह चेव लद्धलक्खो, इगवीसगुणो भवे सहो ॥ 3 ॥" विशेषगुणास्तु एवम् - "सम्मत्तं गुरुभक्ती देसजइत्तं चरित्तरागो य । वेयावचं गुरुदेवयाणमेए विसेसगुणा " ॥ 1 ॥ एतेषामालया आश्रयास्तेषाम् । 'तुम्हाणंति' युष्माकमिति उपदेशबोध्यत्वेन सर्वदान्तःकरणे विवर्त्तमानानां साक्षादनुपात्तानामषि श्रावकाणां ग्रहणम् । सर्वत्र चात्र चतुर्थ्यर्थे षष्ठी । गुणवन्तोऽपि केचित् प्रमादादिना न धर्मे समुद्यमभाजो भविष्यन्ति इत्यत आह- 'धर्मे' संपूर्ण श्रावकसमाचारे वीतरागसपर्या सामायिकावश्य कादौ 'स्वयमेव' परोपदेशादिकं विनापि समुद्यतानामुद्यमपराणाम् । तथा चैवंविधानां किमुपदेश्यम्, उपदेश्यस्यार्थस्य स्वयमेव विधानादिति अभिप्रायवानाह - 'नास्त्येव' न विद्यत एव 'किंचित्' स्वल्पमपि कार्यमुपदेश्यं, नास्त्येवेति एवकारेण सर्वथा उपदेशविषयताऽभावमाह । उपदर्शनीयमिति पाठपक्षे तु वचनेन क्रियया वा न दर्शनीयमस्ति । ननु किमर्थं तर्हि तवापि तदुपदेशे प्रवृत्तिरित्यत आह 'तथापीति' अत्र यद्यपि इति शेषः, ततश्च यद्यपि एवं सर्वथाप्युपदेशप्रवृत्तिरसमीचीनैव तेषु तथापि 'कल्प इति' समाचार इति । साधूनां हि अयं 4 प्रथम कुलकम् । ॥ 2 ॥ Page #18 -------------------------------------------------------------------------- ________________ समाचारो यदुत साधुभिः श्राद्धेभ्य उपदेशो देय एव, तीर्थकरैः समवसृती धर्मव्याख्यानप्रस्तावनेनास्यार्थस्य स्म्र्थ्नात्। 'भणामि' प्रतिपादयामि किंचित् स्वल्पमपि, बहुप्रतिपादनस्य शत्स्यभावेन प्रतिपाद्यजनावधारणसामर्थ्याभावेन च नैरर्थक्यादिति वृत्तार्थ्ः॥1॥ अथ वृत्तचतुष्टयेन धर्मोपदेशपीठमारचयन्नेव कुलप्रसूतत्वादिविशेषणत्रितयमाविष्कुर्वनाह दुर्लभमाइम्मि नरचमुत्तं, ततो वि खित्तं जिणधम्मजुत्तं । तहिं पि जाई कुलरूवमार-मारुमाबुद्धी सवणुग्गहो य ॥ 2 ॥ एयं च तुम्भेहिं सुचिण्णपुण्ण-पन्भारलब्भ लहिऊण सव्वं । पवजिऊणं च सिविक्कहेडं, देवं जिर्णिदं जियरागदोसं ॥ 3 ॥ निरासवे पावकलंकमुक्के, तिगुत्तिगुत्ते अममे अमोहे । सुसाहुणो धम्मगुरू सरित्ता, नाउं च सम्मं जिणधम्मतत्तं ॥ 4 ॥ मत्तलोयाण विरूवरूवं, दष्ण चिई कुपहट्ठियाणं । मोगामि पि न वेमणस्स, पमत्तयो वादि कहिंचि किया ॥ 5 ॥ Page #19 -------------------------------------------------------------------------- ________________ प्रथम द्वादशकुलकम् । व्याख्या-'दुर्लभं' दुष्प्रापमादौ शेषक्षेत्राद्यपेक्षया प्रथम 'नरत्वं' मानुषत्वम् 'उक्त' प्रतिपादित सिद्धान्ते गणधरादि-18 भिरिति गम्यते । ततोऽपि 'क्षेत्रं' वर्ष दुर्लभमित्यत्रापि योज्यं, की शमित्यत आह-जिनधर्मयुक्त', तीर्थकृत्प्रणीतसन्मा- कुलकम् । |गसहितपंचदशकर्मभूमिरूपं, 'तत्रापि' सुक्षेत्रेऽपि, 'जातिः' शुद्धमातृपक्षरूपा, तत्रापि 'कुलं' शुद्धपितृपक्षलक्षणं, तत्रापि 'रूप' पटुपश्चेन्द्रियत्वलक्षणं, अपरिपूणेन्द्रियो हि कथं संयमं विद्ध्यात्। तथा 'आयुः'-कालानुसारि जीवित्वं, तद्विकलो हि न बहु सद्धर्मकारी स्यात् , तथा 'आरोग्य' नीरोगत्वं, चिरजीवी अपि सर्वदा रोगाकान्तः किं कुर्यादिति आरोग्य । गवेष्यते, तत्रापि 'बुद्धिः'-धर्मग्रहणचातुर्य, तत्रापि 'श्रवणं' सद्गुरुमुखाद्धर्मश्रुतिः, तत्रापि 'अवग्रहः' -श्रुतस्य चिरकालं धारणाऽवग्रहः, अथवा श्रवणावग्रहः, सुसाधुजनकृतो धर्मश्रवणोपकारः, श्रमणवाचकः श्रवणशब्दोऽपि अस्ति इति, चशब्दः द समुच्चये, दुर्लभपदं सर्वत्र तत्तत्क्षेत्रादिविशेष्यपदलिङ्गापेक्षया स्त्रीनपुंसकत्वेन योज्यम् , एतावता कुलप्रसूतत्वं प्रकाशि तम् । दीर्घत्वं विभक्तिलोपश्च प्राकृतत्वात् , इत्य्र्थ्ः॥ 2 ॥ एतच्चेति' चशब्दः पुनरर्थे, ततश्च एतत् पुनः पूर्वोकं मनुव्यत्वादिश्रवणावग्रहपर्यन्तं युष्माभिर्लब्ध्वा-प्राप्य । कीदृशमित्याह-'सुचीपर्णपुण्यप्रागभारलभ्यमपि' सुष्टुविहितसुकृतसंभारप्राप्यमपि 'सर्व' समस्तं, यतो मनुष्यत्वादेरेकस्यापि अभावे संपूर्णसद्धर्मस्य न निष्पत्तिः, अतः किं कर्तव्यमित्याह-न कापि धर्मकृत्ये वैमनस्यं प्रमत्तता वा कार्या इति योग्ः। तथा 'प्रतिपद्य च' स्वीकृत्य च देवमाराध्यतमं 'शिवैकहेतुं मोक्षाद्वितीयकारणं 'जिनेन्द्रम्' अर्हन्तं, कीदृशमित्याह 'jitarAgadveSa'tiraskRtamAyAlobhakodhamAnaM, जितरागदोष Page #20 -------------------------------------------------------------------------- ________________ वा तत्र दोपा मिथ्यात्वादयः ॥ 3 ॥ 'निराश्रवान् परिहृताभिनत्रकमपादाननिमित्तप्राणिवधादिसर्व पापस्थानान्, द्वितीयाबहुवचनान्ते पुंलिङ्गे एकारः सर्वत्र द्रष्टव्यः । अत एव 'पापकलङ्कमुक्तान् कालुष्यपङ्कविचर्जितान्, तथा 'त्रिगुप्तिगुप्ठान्' मनोवाक्काय गुप्तियुक्तान्, तथा मम इत्यव्ययं ममत्वे, तथा च 'अममान्' वस्त्रपात्रशरीरादिष्वपि ममत्वरहितान् तथा 'अमोहान् पित्रादिष्वपि अस्नेहान् 'सुसाधून ज्ञानक्रियावत्वेन सुष्ठु मोक्षसाधनपरायणान् 'धर्मगुरून्' - धर्मप्रकाशकाचार्यान् 'सरितचि' अनुसृत्य अङ्गीकृत्येति यावत् तथा 'ज्ञात्वा' अववुध्य चशब्दः समुच्चये, 'सम्यम्' यथावस्थितत्वेन, नतु विपरीततया, 'जिनधर्मतत्त्वं' तीर्थकृदुपदिष्टश्रुत सामायिकरहस्यम् । सम्यग्ज्ञानं च तदेव निश्चयतो यत्र तदर्थप्रतिपत्तिरिति, तदर्थस्य सर्वस्यापिका गुरुधर्मश्रद्धानरूपसम्यक्त्वप्रतिपत्त्या गुणालयत्वमाविष्कृतम्, ईदृशाश्च अवश्यं धर्मे समुद्यता एव भवन्तीति पूर्वोक्तं त्रितयमपि व्यक्तीकृतमित्यर्थः ॥ 4 ॥ ततश्च 'प्रमत्तलोकानां' विषयकपायादिव्यासकजनानां 'विरूपरूपा' - मशुभस्वरूपां ख्यादिसंसर्गपरप्रहारादिरूपां 'दृष्टा' अवलोक्य 'चेष्टां' व्यापारं, 'कुपथ स्थिताना' - मसन्मार्ग प्रवृत्तिभाजा - मन्यदर्शनिनां स्वदर्शनिनां च स्वदर्शनेऽपि कदाचित् कुक|र्मपारतन्त्र्येण विरूपचेष्टासंभवात्, तस्याश्च वैमनस्यादिहेतुत्वात् ततश्च तत्परिहारोपदेशमाह-' मनाङमात्रमपि' अतिस्वरूपमपि, आस्तां प्रभूतं, न नैव वैमनस्य-मनास्थया स्वर्गादिफलाभावप्रतिपत्त्या करणोत्साहभङ्गः, प्रमत्तता वापि तत्करणशैथिल्यं, वापीति अन्ययोपसर्गसमुदायो विकल्पे, 'क्वचित', कापि कार्ये चैत्यसंघपूजादिके कृत्ये कार्या । इति वृत्तचतुष्टयार्थः ॥5॥ 7 Page #21 -------------------------------------------------------------------------- ________________ द्वादश्न-11 न केवलं तच्चेष्टां दृष्ट्वा धर्मे वैमनस्यादिकं न कार्यम् , अपि तु तद्भाषितमपि आकर्ण्य न धर्म शुवादिकमायमित्याही प्रथम कुटकम् । न यावि तब्भासियभूरिमेय-पावोबएसे बहुसो वि सोचा। कुलकम् pAraddhasaddhammavihA~su संका, अणायरो वावि अणुट्ठियब्बो ॥ 6 ॥ व्याख्या 'न चापि' नैव तः पूर्वोक्तप्रमत्तजनैर्भाषिता उक्ता भूरिभेदा' देवगुरुधर्मादिविषयभेदेन नानाप्रकारा ये पापोपदेशा असत्यत्वेन कलुषप्रवर्तकवचनानि । तत्र देवविषया यथा शाकुन्तटनाटके-"या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री, ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्ववीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः, प्रत्यक्षामिः प्रसन्नस्तनुभिरवतु vstaabhirssttaabhiriishH||||" तथा-'जले विष्णुः स्थले विष्णु-राकाशे विष्णुमालिनि । विष्णुमालाकुळे लोके, नास्ति किश्चिदवैष्णवम् ॥ 1 ॥ इत्यादयः । गुरुविषया यथा-"गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुःखीणां, सर्वस्याभ्यागतो गुरुः" 11, इत्यादयः । धर्मविषयास्तु एवम्-"ओषध्यः पशवो वृक्षा-स्तियः प्क्स्सिन्न्स्त्था। यज्ञार्थ निधनं प्राप्ताः, प्राप्नुवन्त्युच्छिति पुनः" ॥ 3 ॥ तथा "तिलै-बीहियवै-मार्क रद्भि-FTaphalena वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम्" ॥ 4 ॥ "द्वौ मासौ मत्स्थमांसेन, श्रीन मासान् हारिणेन च । औरणाय चतुरः, शाकुनेनेह पञ्च वै" ॥ 5 ॥ इत्यादयः । तान् 'बहुशोऽपि अनेकश आस्तामेकबारमेव इत्यपेरर्थः, 'श्रुत्वा' आकर्ण्य, किमित्याह-प्रारब्धसद्धर्मविधिधु वीतरागसपर्या-निःसङ्गगुरुसेवा-श्राद्धादिमिथ्यात्वस्थानपरिहार Dha4 Page #22 -------------------------------------------------------------------------- ________________ | जीवदयालुत्वादिरूपक्रियमाणशोभन धर्मानुष्ठानेषु, 'शङ्का' यदुत एतेऽपि देवगुर्वादिविषया उपदेशाः प्रमाणं भविष्यन्तीत्येवंरूपः संदेहः । अथवा एवंविधोपदेशकेभ्यो गुरुपित्रादिभ्यः शङ्का भयरूपा न कर्त्तव्या, अनादरो वा तदकृत्यस्वप्रतीत्या अवज्ञारूपों वा नानुष्ठेयः । सर्वेषामपि एषामसदुपदेशानां तु युक्तिलोकागमबाधितत्वेनाप्रमाणत्वात् क्रियमाणविधीनां च युक्तवागमाविरुद्धस्वेन समीचीनत्वात् । यथा च पूर्वोक्ताः प्रमाणबाधितास्तथा लोकतत्त्वनिर्णय - शास्त्रवार्त्ताससुचयादिशास्त्रेभ्योऽवसेया इति वृत्तार्थः ॥ 6 ॥ तदेवं श्राद्धानां स्वमतदाढ्यपदेशमभिधाय अथ तादृशामेव श्राद्धधर्मविधानयोग्यताऽपि शास्त्रेऽभिहिता इत्याहतेणेव जो बीहर्3a नो परेसिं, धम्माणभिष्णाण कुतित्थियाणं । 'पियानिवाईण य सो सुम्मि, धम्माहिगारी भणिओ न अन्नो ॥ 7 ॥ व्याख्या - यत एव गुरुपत्रादिभ्यो न शङ्का कर्त्तव्या धर्मविधाने 'तेनैव' कारणेन 'यः' कश्चित् पुरुषादिः 'न बिमेति' न त्रस्यति 'परेभ्यः' अम्पेभ्यः कीदृशेभ्यो 'धर्मानभिज्ञेभ्यः', लोकोत्तरशुद्धधर्मावबोधविकल चित्तेभ्यः, 'कुतीर्थिकेभ्यः' शाक्य भौतादिभ्यः, पञ्चम्यर्थे सर्वत्र पष्ठी । तथा 'पितृनृपादिभ्य जनकराजप्रभृतिभ्यश्च, भादिशब्दात् पूर्वगुर्वादिपरिग्रहः, तेनायमर्थ:-शुद्धविधिधर्ममार्ग कुर्वन् यः सर्वथा नृपजनकपूर्वगुरुभ्यो न विमेति स एव धर्माधिकारी, धर्मविधिप्रवर्त्तनयोलावान् । 'श्रुते' सिद्धान्ते 'भणित' उक्तः पूर्वाचार्यैः अत्र पार्योऽपि अन्यनियेवोऽत्यन्तुडा सपनाय साक्षादकः Page #23 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 13 11 'नान्य' इति, न पुनरेतस्मादन्योऽधिकारीत्यर्थः तथा च दर्शनस सत्याम् अर्थिसमर्थसूत्राप्रतिक्रुष्टरूपमधिकारिणं निरूपयद्भिः श्रीहरिभद्रसूरिभिरुक्तं "होइ समत्थो धम्मं, कुणमाणो जो न बीहै परेसिं । माइपीसा मिगुरूमाइयाण धम्माण भिन्नाणं ॥ 1 ॥ इत्यादि । तदियता सर्वशंकाविकलस्यैव धर्माधिकारित्वं यतोऽतः शंका न कर्तव्येति भाव इत्यर्थः ॥ 7 ॥ किश्च शुद्धधर्मरत्नप्रतिपत्तिलक्षणं कार्यं श्रेयोभूतं वर्तते तत्र च प्रवर्त्तमानानां संभाव्यते विघ्नो जनकादिप्रतिबन्धरूपः, परं तत्संभवेऽपि धीरा धर्मनिश्चलचित्ता एव भवन्ति इत्युपदिशन्नाह - सभावओ चैव हियाणुर्वधि, पओयणं भूरिभवंतविग्धं । विग्द्यभावेऽवि न तत्थ धीरा, चलंति थेवं पि सुराचलु व्व ॥ 8 ॥ व्याख्या-'स्वभावत एव ' निसर्गादेव 'हितानुबन्धि' परंपरयापि आनुकूल्यानुयायि, 'प्रयोजनं' कार्य राज्यलाभ चैत्यभवनविधानादिकं तद् 'भूरिभवद्विनं' भूरयः प्रभूता भवन्तः संपद्यमाना विनाः स्वगोत्रजोत्थानप्रत्यर्थिमिथ्यादृष्टिप्रतिरोधादयः प्रत्यूहा यत्र तत् तथा । यत एतदेवं 'तत्' तस्माद् 'विघ्नभावेऽपि पूर्वोपदर्शितान्तरायसद्भावेऽपि आस्तां तदभावे, 'न' नैत्र 'तत्र' तस्मात् प्रारब्धकार्यविधानात् 'चलन्ति' तत्करणे विमुखीभवन्ति, तत्रेति सप्तम्यन्तमपि पञ्चम्यन्ततया योज्यं, 'वीरा' बुद्ध्या त्रिराजमाना आपत्सु अपि अवैक्लव्यभाजो वा 'स्तोकमपि' अल्पमपि आस्तां सर्वथा प्रारब्धत्यागः । तथा चोच्यते " प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विनविहता विरमन्ति मध्याः । विप्रैः पुनः पुनरपि 10 प्रथमकुलकम् । 1 ॥ 5 ॥ Page #24 -------------------------------------------------------------------------- ________________ प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ 1 ॥ " अत्रानुरूपमन्वयोदाहरणमाह-'सुराघव' पर्ववद यथामी प्रभूतैरपि वातादिभिः श्रभकारणीने 'चलति' न प्रकम्पने तथा धीरा अपि प्रारब्धान चलन्ति न ततो निवन नाव्यवसाय भाजो भवन्ति । अयमभिसन्धिः- मवद्भिरपि अनुश्रोनोरूपगतानुगतिकजन मार्गमुत्सृज्य प्रतिश्रोतोरूपजन्मैयहितानुबन्धि-शुद्धविधिधर्मप्रतिपत्तिलक्षणकार्य प्रारम्भः कृतोऽस्ति तत्र च केचित् कुवोधकुग्रहाभिनिविष्टबुद्धीनां संभवति विविधानं परं तत्सद्भावेऽपि न विधिमार्गपरित्यागबुद्धिः कदाचिद् विधेयेत्यर्थः ॥ 8 ॥ ननु यथा सांसारिककार्येषु विवाहादिषु निःशङ्काः सोद्यमाः प्रवर्धन्तं जीवाः, तथा धर्मप्रयोजनंध्वपि पूजासामायि कादिषु प्रवर्तन्तं, अतः किमिति विशेषेण शङ्काय्युदासोपदेश इत्यत आह संसारकज्जेसु सपि जीवा, निचं प्रसत्ता अपमाइणो य । धम्मक पुण भीरुचिता, सया पभत्ता न समुज्जमंति ॥ 9 ॥ व्याख्या 'संसारकार्येषु भवभ्रमणनिबन्धनप्रयोजनेषु वाणिन्यविवाहादिषु 'स्वयमपि' आत्मनैव परोपदेशं विनंव इत्यर्थः, 'जीवाः' गुरुकमणः प्राणिनः 'नित्यं' सर्वदा नतु कदाचिदेव, 'प्रसकाः' प्रकर्षेणासच्चिमन्तः 'अप्रमादिनश्च सर्वथा निद्रादिप्रमादविरहिताः चः समुचये । व्यतिरेकमाह-'धर्मार्थकार्ये' निःश्रेयससाधकसुकृतनिमिचप्रयोजने विशुद्ध पूजासामादिकादी 1. कर्त्तव्ये तत्करणविषये पुनःश्रब्दः पूर्वस्मात् विशेषणार्थः, 'मीरचिचाः' निजजनकपूर्वगुर्वादिभ्यो यामला, Page #25 -------------------------------------------------------------------------- ________________ आदर्शकुलकम् । / / 6 / / तथा 'सदा' सर्वकालं प्रमत्ता निद्रालस्यादिप्रमादपराः, 'न' नैव, 'समुद्यच्छन्ति' सम्यगुद्यमं कुर्वन्ति तथा चैवंविधस्वभावभाजां प्राणिनां शङ्काव्युदासोपदेशः सार्थक एवेत्यर्थः ॥ 9 ॥ तदेवं स्थिते लोकानां स्वभावे श्राद्धैस्तत्त्वावलोकनपरैर्यद् विधेयं तदुपदर्शयन्नाह- ता लोसन्नाविपरंमुहेहिं समुज्झियासेसकदग्गहेहिं । इमे गुणा लोगदुगे वि रम्मा, सयंमि देहम्मि निवेसियव्वा ॥ 10 ॥ व्याख्या - यतो लोकाः संसारकार्येषु धर्मकार्येषु चैर्यस्वभावास्तत् तस्मात् कारणात् 'लोकसंज्ञा विपराङ्मुखैः' इमे गुणाः स्वात्मनि निवेशनीया इति सम्बन्धः । तत्र लोकसंज्ञा भवाभिनन्दिजनमनोवृत्तयस्ताभ्यो विशेषेण परामुखैः विपरामुखैः । लोकसंज्ञाविपरामुखा अपि केचित् स्वबुद्ध्या तीर्थान्तरीया न जिनोक्तक्रियायां सम्यक् प्रवर्त्तन्ते इत्यत आह- 'समुज्झिताः', परित्यक्ता 'अशेषाः समस्ताः 'कदाग्रहाः' कुगुरुकुबोधसम्बन्धजनिताः कुत्सितदेवगुरुधर्मान्तरविषया अभिनिवेशा यैस्ते तथा तैः अनभिनिविष्टरित्यर्थः । 'एते' वक्ष्यमाणा 'गुणा' धर्मा लोकद्वयेऽपि इहलोकपरलोकयोर्न केवलमहलोक एवेत्यपेरर्थः । ' रम्याः' सुखानुबन्धित्वेन रमणीयाः, भवति हि अपूर्वज्ञानाभ्याससुगुरुशुश्रूषादिभ्य इहलोके परलोके च वाछि तसिद्धिरिति । ततः किमित्याह-'स्वकीये देद्दे' शरीरे 'निवेशनीयाः' स्थापनीयाः, निवेशनीयपदं च प्रत्येकमपूर्वपाठादिसर्वेषु अपि गुणेषु योज्यं, इह च देहदेहिनोरमेदविवक्षया स्वात्मनीत्यर्थः । एवं च सति ज्ञानेच्छादीनामान्तराणां गुरुशुश्रूषा 812 प्रथम कुलकम् । 1 ॥ 6 ॥ Page #26 -------------------------------------------------------------------------- ________________ विनयादीनां च वाह्यानां सर्वेषां संग्रहकृतो भवतीति । किञ्च " यद्वद् मुक्ताकलापे प्रभुरसमगदोच्छेदसंपद्विधानाद्यर्थेष्वेकोऽप्यचिन्त्यातिशय इह मणिः कोऽपि कस्याप्यहो स्यात् । तद्वत् संपूर्णकार्यक्षम इह हि गुणेष्वेककोऽप्येषु सद्यः, सर्वेऽप्येकत्र दैवात् स्युरिह सुघटिताः कस्य नार्थस्य सिद्धौ" ॥ 1 ॥ तेन श्राद्धानां स्वदेहे सर्वगुणनिवेशोपदेशः । इति वृत्तार्थः ॥ 10 ॥ वृत्ताष्टकेन गुणानेधोपदर्शयन्नाह - अपुत्रपुव्वा गमनाणच्छा, गुरूसु सुस्सूसणलं पडतं । परोवयारपवणासयत्तं विमूढसंसग्गिविवज्जणं च ॥ 11 ॥ व्याख्या- 'अपूर्वा पूर्वागमज्ञाने' प्रतिदिनं सिद्धान्तप्रकरणसूत्र तदर्थावगमे 'वाञ्छा' अभिलाषः, लौकिकैरपि सम्यक्त्वनतार्थिभिः "श्लोकार्थं श्लोकपादं वा समस्त श्लोकमेव वा। नवं नवं पठेन्नित्यं, यदीच्छेद् विपुलां मतिम् ॥ 1 ॥ इत्यादि वदद्भिरयमर्थः स्वीकृत एव किं पुनर्लोकोत्तरैः केवलागमज्ञानपरतन्त्रप्रवृत्तिभिः । यतस्तीर्थकृन्नामकर्मोपार्जन निमित्तविंशतिस्थानमध्येऽपि अस्याः 'अपुवनाणगहण' इत्यादिना श्रवणात् । यदुक्तम्- "अकुण्ठकण्ठैः सोत्कण्ठैः, यः पाठः क्रियते नवः । प्रत्यहं स श्रुतस्य स्याज्जिनत्वस्यापि मूलभूः " ॥ 1 ॥ समस्त सम्यक्रियाकलापस्य एतत्पूर्वकत्वाद आदौ अस्योपन्यासः, तस्यापि गुरुशुश्रूषा साध्यत्वात् तदनन्तरं गुरुशुश्रूषायाः सा च सत्कारादिभेदेन दशधा । तथा चोक्तम्- "सकारभुड्डाणे, सम्माणासणाभिग्गहे तह य । आसणमप्पयाणं, किकम्मं अंजलिग्गहो च ॥ 1 ॥ इतरसणुगच्छणया, टियस्स तह पञ्चुवासणा 13 P Page #27 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 7 ॥ भणिया । गच्छंताणुवयणा, एसो सुस्मृसणाविणओ ॥ 2 ॥ सत्कारी वन्दनादिः, अभ्युत्थानं गौरव्यदर्शने विष्टरत्यागः सम्मानो वखादिपूजनम्, आसनाभिग्रहः पुनस्तिष्ठत एवासनानयनपूर्वकमुपविशतात्र इति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानान्तर संचारणम्, शेषभेदाः प्रसिद्धाः । तथा चाह-'गुरुषु' सम्यग्ज्ञान क्रियावत्सु आचार्यादिषु 'शुश्रूषालाम्पढ्यं शुश्रूषाला सत्वं तदेकपरत्वमित्यर्थः यतोऽयश्यमेतस्य सफलत्वमेव । तदुक्तम्- "सद्गुरूणामुपास्तिर्या, निदानं ज्ञानसंपदः । स । भवेद् भवपाथोचेस्तारणी तरणिर्यथा ॥ 1 ॥ एवमग्रेतनपदेषु अपि पूर्वापर्योपन्यासे कारणं सुधिया स्वयमेवाभ्यूह्यम् । तथा 'परेपाम्' आत्मव्यतिरिक्तानामुपकारोऽनुग्रहो धनजीवितादिरक्षणलक्षणस्तत्र 'ग्रवणः ' प्रगुणो दक्ष आशयश्चित्तं यस्य स तथा; तस्य भावस्तथात्वम् । यस्य चैतदविकलं स एव पुण्यभाकू, शेपस्तु आत्मंभरिवलिपुष्टकावाह्येव । तदुक्तम्- "अगण्य पुण्यकारुण्यामृतनिर्भरमानसाः । धन्या एवोपकुर्वन्ति, परान् दुःखशतार्दितान्" ॥ 1 ॥ तथा 'विशेषेण मूढाः' शास्त्रपल्लवमात्रग्राहित्वेन दुर्विदग्धा लोकादिविरुद्धाचारचारिणस्तैः सह 'संसर्गः ' परिचयस्तस्य समस्तानर्थमूलत्वेन विशेषेण' सर्वात्मना 'वर्जनं' परिहारः, चः समुच्चये, तत्परिहारे च सर्वसमृद्धिसिद्धिरित्यर्थादुक्तं भवति । तदुक्तम्- " "दुष्टान्तः करणैर्भीमैः, परच्छिद्राभिवीक्षकैः । भुजङ्गेरिव संसर्गो, विमूढैर्न सुखावहः" ॥ 1 ॥ इति वृत्तार्थः ॥ 11 ॥ तथा - परिधम्मप्पडिबद्धलोय - सुबंधुबुद्धी विमलासयत्तं । सयावि अनुकरिसस्स चागो, अजुत्तनेवत्थाणिच्छणं च ॥ 12 ॥ 14 1 प्रथम कुलकम् । 1 Page #28 -------------------------------------------------------------------------- ________________ व्याख्या-'प्रकृष्टो धर्मः' केवलतीर्थकृदाज्ञासमाराधनपरः शुभव्यापारस्तत्र 'प्रतिबद्धाः सातिशयानुरागा ये 'लोका' जनास्तेषु गुणानुरागेण 'सुबन्धुवुद्धिः पित्रादिसम्बन्धमन्तरेणापि "सहधम्मयरा मह बंधवत्ति" वचनात् , शोभनबान्धवबुद्धिः, ये तु नवविधास्ते परमार्थतः पशव एवेति । उक्तं च-"शिवैकहेतुसद्धर्म-निष्ठचित्तेषु धर्मिषु । येषां न बन्धुबुद्धिस्ते, पशवः shRnggvrjitaaH"||1|| तथा 'विमलो' विषयकपायाद्यदूपितत्वेन निर्मल 'आशयः' चित्तं येषां ते तथा, तद्भावो विमलाश यत्वम्, एतदभावेऽपि सर्वमनुष्ठानं निष्फलमेव । यदाहुः-"येषां न मानसं शुद्धं, ते दानाद्युद्यता अपि । फलभाजः सदा न है स्युनिर्बीजा इव कर्षकाः ॥ 1 ॥ " तथा 'सदापि' सर्वकालमपि 'आत्मन उत्कर्षो' रूपादिभिर्गुणैरहमुत्कृष्ट इत्यभिमानबद्वचनविशेगा, तम्य 'त्याग' पनिहारा गोलों शिलाघवायैव । यतः "परेण परिविख्यातो, निर्गुणोऽपि गुणी भवेत् । शकोस्पि लघुतां याति, स्वयं प्रख्यापितैगुणः" ॥ 1 ॥ किं च तदभावेऽपि गुणिनां गुन्न्विस्तारात्। तदुक्तम्-"आत्मोत्कर्ष विनापि स्या, गुणतो गौरवं जने नहि भास्वान् निजा भासः, कदाचिदपि शंसति" ॥क्स्सा तथा 'अयुक्तस्य' देशकालवयाप्रभृत्यनुचितस्य 'नेपथ्यस्य वेषस्य अनिच्छनम्'-अनिष्टिरकरणमिति यावत् : अयुक्तस्य तस्यापि लाघवहेतुत्वात् । तदुक्तम् "देशकालदशादीनामनौचित्येन वेषकृत् । अस्तु तावद् दरिद्रादिः, सार्वभौमोऽपि हस्यते" ॥ 2 ॥ चः समुच्चये । इति वृत्तार्थः ॥ 12 ॥ तथा ऋ INI अहासभासित्तमदीणवित्ती, अणुत्तणतं सुयसीलया य । / गुणाहिपसु परमो पमोओ, संसारकिच्चेसु परा विरची ॥ 13 ॥ KIvates: HTRA गत NEE Page #29 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । प्रथमकुलकम् । व्याख्यान विद्यते 'हासो' हसनं यत्र तदहासं, कियाविशेषणमेतत् , ततोऽहासं 'भाषितुं' यदितुं शीलमस्येति अहास- सभापी, तस्य भावस्तत्वं, हासान्निवृत्यैव भाषणीयं, सहासभामा लोकेऽपि मूर्ससाभित्रयाकलाद, सद्भाषणनिषेधस्य च मूर्खतानिवृत्तिहेतुत्वेन श्रवणात् । तदुक्तम्-"खादन् न गच्छामि हसन् न भाषे, दत्तं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् , अस्माइशा नैव भवन्ति मूर्खाः" ॥ 1 ॥ तथा 'अदीना' दुःखातिशयाभिव्यञ्जकबदनविच्छायतादिपरिहाररूपा 'वृत्तिः' व्यापारः, तस्या अपि सत्पुरुषताभिव्यञ्जकत्वात् । तदुक्तम्-"यदि भवति कथंचिद् द्रव्यसंघातनाशः, प्रियजनविरहो वा कालराजादिदौःस्थ्यम् । विदितविधिनियोगालंघनीयस्वभावास्तदपि हि न महान्तो दीनभावं त्र्ज्ञ्ति"॥1॥ तथा 'उत्तानो' विद्यमानाविद्यमानगुणोत्कर्षरूपाभिमानवान् , न तादृशोऽनुत्तानस्तद्भावस्तत्त्वं, हस्वत्वं प्राकृतत्वात् । उचानत्वस्य चारमोत्कर्षाद वचनाभावकृतो भेदो द्रष्टव्यः, तादृशो हि गुवादिभ्यो विद्यादिलाभवान् स्यात्, न त्विप्रीत्ः। तदुक्तम्-"नैवोत्तानमतिर्विद्या, विन्देत सुगुरोरपि । यतोऽस्या विनयो मूलं, स चोत्तानाद् विदूरगः ॥ 2 ॥ तथा 'श्रुते' सदागमरूप एव तदध्ययनश्रवणादिना 'शीलं' समाधानं यस्य स तथा, तद्भावः श्रुतशीलत्वम् , तादृशो हि "पढमं नाणं तओ दया" इत्यादिन्यायेन मोक्षतरुबीजभूतकारुण्यादिविधानभावेन ऐहिकपारत्रिकसमस्तसंपत्सिद्धेः, अतादृशस्य पुनरुभयाभावतस्तदभावात् । तदुकम्-"नाश्रुतश्रुततत्त्वस्य, स्याद् दया सिद्धिसिद्धिदाते तु तामिहामुत्र, न yshHshrmsNpdii"| // 1 // तथा 'गुणाधिकेयु' सातिशयज्ञानादिवत्सु, अनुस्वारः प्राकृतत्वात् , 'परमः' प्रकृष्टः 'प्रमोदः' तद्गुणानुमननरूप आनन्दः, तेन हि एकदापि क्रियमाणेन सर्वसद्गुणानुमननेन महाफलसिद्धेतदुक्तम्-"ज्ञानादित्रयवान् जनो गुणिजनस्तरसङ्गमात् । 16 Page #30 -------------------------------------------------------------------------- ________________ संभवेत्, स्नेहस्तेषु स तत्वतो गुणिगुणैकात्म्याद गुणेष्वेव यत् । तस्मात् सर्वगसद्गुणानुमननं तस्माच्च सद्दर्शनाद्, यस्मात् सर्वशुभं गुणिव्यतिकरः कार्यः सदायैस्ततः " ॥ 1 ॥ तथा 'संसारकृत्येषु' भवोद्भवहेतुषु स्वजनसम्वन्धराज्यविवाहादिषु, 'परा' प्रकृष्टा 'विरक्तिः' परम्परया अनन्तदुःखदायित्वेन तेषु तत्कारिषु च वैराग्यभावना, सम्यग्द्दष्टस्तथास्वभावत्वात् । तदुक्तम्- "बन्धूदयोद्वाहसुतोत्सवादी, संसारकृत्ये प्रतिबन्धभाजः । आजन्म यस्य स्वहिते न वृत्तिः, स्वयं स्वघातोद्यतमेव धिक् तम् ॥ 1 ॥ " इति वृत्तार्थः ॥ 13 ॥ तथा- सत्रे कजे अणूसुगत्तं, अखुभावो य अणिद्दयत्तं । सज्झायसज्झाणतोवहाणं- आवस्सयाईसु समुज्जमित्तं ॥ 14 ॥ व्याख्या- 'उत्सुकः' तरलतरतया अविमृश्यकारी, ततश्च 'सर्वेषु' समस्तेषु संसारधर्मप्रतिबद्धेषु 'कार्येषु' प्रयोजनेषु 'अनुरसुकत्वं विमृश्यकारित्वम्, अतादृशस्य तु कदाचिन्महाविपत्संभवेन कार्यस्य स्वात्मनश्च विधातभावात् । तदुक्तम्- "प्रायः समुत्सुकमतिर्न विवेचकः स्यात् तादृकस्वभावविभवश्च न कार्यजातम् । सम्यक् पतङ्गखगवत् स्वहितं करोति, स्वल्पं सुसाधमपि मन्दतया सुबुद्धेः " ॥ 1 ॥ तथा 'अक्षुद्रभावश्चेति' परविप्रियकारित्वबुद्धिः क्षुद्र भावस्तन्निषेधोऽक्षुद्रभावः, सर्वदा सर्वेषु प्रियकारित्वम्, 'चः' समुच्चये, अतादृशस्य सर्वाविवास्यत्वेन स्वार्थासाधकत्वात्, तदुक्तम्- "वन्धुष्वपि प्रतविप्रि 17 Page #31 -------------------------------------------------------------------------- ________________ प्रथम कुलकम् । द्वादशयकारिचिते, दुर्योधने युधि यथा विविधप्रवृत्ती । नक्कंदिन विवरदृष्टिपरे परेषा, क्षुद्रेन विश्वसिति कोऽपि यथा bhuja"za कुलकम् । तथा 'निर्दयों' निष्करुणः, तनिषेधोऽनिर्दयत्वं सदयत्वमित्यर्थः, तादृशस्यैव मोक्षतरुमूलधर्मप्रसाधकत्वात् । तदुक्तम्-"दया धर्मस्य सर्वस्व, जीवितं कामितप्रदा । कामधेनुरिवापूर्वा, पूर्वपुण्येन लभ्यते" ॥ 1 ॥ तथा अधीतश्रुतादेः पुनः पुनरावर्तन 'स्वाध्यायः,' ध्येयालम्बना बुद्धिधारा ध्यानं, तदशुभमपि स्यादत आह 'सत्' शोभनं केवलकल्याणानुवन्धित्वेन प्रधान सध्यानम् । तथा तपसोऽनशनादेविधानमुपधानं वा करणमिति यावत् । तथा "समणेण सावएण य, अवस्सकायचयं हवै जम्हा । अंतो अहोनिसिस्स य, तम्हा आवस्सयं नाम" ॥ 1 ॥ इत्याद्यनुयोगद्वाराभिहितोभयसन्ध्याऽवश्यककर्तव्यविशेष 'aavshykm। ततश्च स्वाध्यायश्च सध्यानं चेत्यादिद्वन्द्वस्तानि आदी येषां पूजादानप्रत्याख्यानादीनां ते तथा तेस्सु। अन्न दीर्घत्वं प्राकृत्त्वात्। 'समुद्यमित्य' सम्यगुद्यमपरत्वं, तद्धिकलस्य तु अजागलस्तनकल्पत्वेन अपार्थकजन्मवाहित्वात् । तदुसम्-"आवश्यकध्यानतपोविधान-स्वाध्यायशून्यस्य दिनानि यस्य । प्रयान्ति तारुण्यहृता स्वमातु-जोतेन पापेन किमत्र तेन ? ॥ 1 ॥ " इति वृत्तार्थः ॥ 14 ॥ तथालोगस्स धम्मस्स य ज विरुद्धं, तव्वजणंमी प्र्मोऽन्नुब्ण्धो। पइक्खणं दुक्कडनिंदणम्मि, रागो सुभट्टाणपसंसणे य ॥ 15 ॥ 48 Page #32 -------------------------------------------------------------------------- ________________ व्याख्या 'लोकविरुद्धं मातृम्यगमनादिकं, 'धर्मविरुद्धं नास्तिक्यवादादिकं किचित् पुनरुभयविरुद्धं चार वादिक्म्। नथोकी । इह च षष्ठीसप्तम्योरथं प्रति भमेदाइ लोके लोकविषये धर्मविषये च तदुभयविषये च यत् किशित 'विरुद्ध' द्विवाधायि । 'जन' तत्परिहारे, दीर्घत्वं प्राकृतत्वात्, 'परमः प्रकृष्टी 'अनुबन्धः' चिनप्रेर्येण मननाभिनिवेशः, तस्यैव समम्मटोकलोकोनरप्रशंसनीयत्वादू, इतरस्य नु अतिनिन्द्यत्वात् । तदुक्तम्- "मातृस्वसूत्रतनयागमनादियांके, नास्तिक्यवादगुरुतल्पगतं च धर्म । निन्यो न यः परिहरत् कलुषः प्रकृत्या स क्षेत्र जीवति मुधा भरद धरायाः ॥ 1 ॥ तथा 'प्रतिक्षणं' क्षणं क्षणं प्रति निरन्तरमित्यर्थः, 'दुष्कृतनिन्दने' स्वयमनुष्टितप्राणातिपातादिदुष्टानुष्ठानेषु निन्दनम्, अनीनेषु तेषु पञ्चात्ताप पूर्वकं मिथ्यादुष्कृतदानं तत्र 'रागो' अभिष्वङ्गः, इदं व प डमरुकमणिन्यायेन उभयत्रापि सम्बन्धनीयं नदूरहितम्य तु न कदाचित् शुद्धिरिति । उक्तं च यः सर्वमूलोसरमद्गुणादि-मध्यंस पापेन न निभ्दति स्वम् । निलीनीलीयांशुकः कथं मदपि वर्षतः ॥ 1 ॥ तथा 'शुभस्थान प्रशंसनं' स्वयंकृत जिनभवनमुमदानादिविषयं गुरुवन्दनकसामायिकादिविषयं चानुमोदनम् । तत्र धन्योऽहं येन मया इदमिदं च कृतमिति आत्माराम, चः समुचये, तद्विकस्य पुनरुपहारूपसम्यक्त्वाचारसमाराधनाभावेन प्रशं साधनास्पदत्वात् । तदुक्तम्- "इव्यस्तवो वा परमः स्वयं कृतो, भावस्तत्रो वा विधिना परैरपि । न शस्यते येन त्रिमू उचक्रिणा, मनुष्यमंज्ञान्तरितः स रेणुकः " ॥ 1 ॥ इति वृत्तार्थः ॥ 15 ॥ अनसि निषेडनीयम् । 19 Page #33 -------------------------------------------------------------------------- ________________ द्वादश कुलकम् । 22 2 11 तथा कामपिवासासमुत्थदोस - दुरंतयालोयणलालसतं । पसायवायाहयजीवलोय - जायंत दुक्खोहविभावणं च ॥ 16 ॥ व्याख्या- 'कामपिपासा' भोगतृष्णा, मा आदियेषां ते कामपिपासादयः, आदिशब्दाद मांसमद्यादि भोगतृष्णाग्रहः, 'तत्समुत्थाः' तदुत्पन्ना ये 'दोषाः' तत्तदशुभप्रवृत्त्यादीनि दूषणानि तेषां 'दुरन्तता' चक्रवाकगजपारदारिकादीनां शोका|तिरेकबन्धनमारणपर्यवसानता, तस्या 'आलोचनं' मनसि विमर्शनम् आलोकनं वा साक्षादेव दर्शनं, तत्र 'लालसवं' लम्पट । तदेकतानत्वमित्यर्थः । तथाहि "तीरात तीरमुपैति रौति करुणं चिन्तां समालम्वते, किश्चिद् ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः । स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः खगो, धन्यास्ते भुवि ये निवृत्तमदना धिन् दुःखिताः कामिनः ॥ 1 ॥ तथा - "रेवाजलं किसलयानि च शलकीनां विन्ध्योपकण्ठगहनं स्वकुलं च हित्वा । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः स्त्रहो हि कारणमनर्थपरंपरायाः " ॥ 1 ॥ तथा-"आत्मायुर्नरके धनं नरपतौ प्राणास्तुलायां कुले, वाच्यत्वे हृदि दीनता त्रिभुवने तेनायशः स्थापितम् । येनेदं बहुदुःखदायि सुहृदां हास्यं खलानां कृतं शोच्यं साधुजनस्य निन्दितपरस्त्रीसङ्ग सेवासुखम् " ॥ 1 ॥ एतत्परिभावने हि प्रायः शुभभाववृद्धे, अत एव कामतृष्णां सन्तस्त्यजन्ति इति । उक्तं ca"cabhakAmAndhajaneSu साक्षाद्, दुरन्ततां कामतृपः समीक्ष्य । लोकेऽत्र चामुत्र च दीर्घकालां, कथं सकण्णी न विकर्णयेत् । 20 प्रथमकुलकम् । 1 ॥ 10 Page #34 -------------------------------------------------------------------------- ________________ ताम् ॥1॥ तथा शक्तस्य कर्त्तव्याकरण 'प्रमादः न च मद्यादिहेतुत्वात् प्रकारः, स एव सज्ज्ञानतिरोधायकत्वान् संसारदुःखनिमित प्रवाशुभप्रवृत्तिहेतुत्वाद वा 'बानो' रोगविशेषः, यो "दाभूतममो वात" इति लौकिकेर्गीयते, तेन 'आ दतः' ताडिती व्याप्त इति यावत्, यो जीवलोकः प्राणिवयस्तस्य 'जायमानः संपद्यमानो यो 'दुःखीघो' असातप्रवाहस्तस्य 'विभावनं' चित्तं सततं पर्यालोचनम् । चः समुच्चये । तथाहि "मजभी नियमकयक्रणय-पयरपागारगोढरा वि पुरी । चारवाई जयमंकुलाविमचुम्मुहं पत्ता ॥ 1 ॥ कमवणं उम्मुकविमा विम्मिई पावा । निवहन्ति दुग्गईए भागवतसुईकर मुणि व ॥ 2 ॥ कोण नियमहणो, जं जीवा परियदुक्कर तथा वि । करकुरु मनमनग्यपुढवीए निवदंति ॥ 3 ॥ निद्दाए चउद्दमविणोवि निनट्टपचरसुयनाणा । मरि कालमर्णनं, अनंतकामु निवति ॥4॥ मुत्नुण निययक, भोयणदेसि स्थिराया । कीरंति जेहि कहा, कनो ने क्या होति ॥ 5 ॥ एतद्विभावनमन्तरेण च न कदाचिद् निर्वेदः । यत उक्तम् - " पञ्चप्रकारेऽपि चिरं प्रमादे, प्रवस्वं निःशङ्कतया दुरात्मा । गीकृतासंख्यमुदुः खराशि-निर्विद्यते नैव कदाप्यभच्यः " ॥ 1 ॥ इति वृत्तार्थः ॥ 16 ॥ संतोससारत्तमलज्जिरत्तं विसिटुचिट्ठासु विणीयया य । पियंत्रयत्तं नयसुंदरतं, आगामिकालस्स पलोयणं च ॥ 17 ॥ व्याख्या- 'संतोपसारत्वं' घनादिवाञ्छानिवृत्तिप्रधानत्वं तस्यैव नमस्तमुखान्तरेभ्योऽभ्यधिकत्वात् । यदुक्तम्- "संतोपा 21 Page #35 -------------------------------------------------------------------------- ________________ द्वादश कुलकम् । ॥ 11 ॥ मृततृप्तानां यत् सुखं शान्तचेतसाम् । कुनस्तद् धनलुब्धाना-मितश्चेतश्च धावताम्" ॥ 1 ॥ तथा 'अलजावत्त्वम्' हीविकलत्वं, मुखकोशकरणप्रच्छादिकादिपरिहारादी, कासु इत्याह- 'विशिष्टचेष्टासु मुक्तिनिबन्धनपूजासामायिकादिषु क्रियमाणासु, लज्जावत्वे हि सम्यग् यथोक्तक्रियाया असिद्धेः फलाभावः स्यात् । तदुक्तम्- "चैत्यार्चनादौ मुखकोशबन्धन - tyAgoM'zukasyApi चन्दनादौ । वीरस्य मंत्र महाजो वीडाबहो यस्य न तस्य सिद्धिः " ॥ 1 ॥ तथा 'विनीतता' गुर्वादीनामभ्युत्थानोपदेशकारित्वलक्षणा, अविनीततायां हि इहलोकेऽपि फलासाधकत्वात् । तदुक्तम् - " प्राहुर्दाहकमेव पात्रकमित्र प्रायोऽविनीतं जनं प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं कचित् । तस्मादीहितदानकल्प विटपिन्युल्लासिनिःश्रेयस - श्रीसम्बन्ध विधानधानि विनये यत्नं विदध्याद् बुधः " ॥ 1 ॥ 'चः' समुच्चये, तथा 'प्रियंवदत्वं' श्रोत्रसुखदमधुरभाषित्वं तस्य केवलस्यापि समस्तदोपापसारकत्वात् । तदुक्तम्- "साक्षात् तावदयं विजातिरपरं काकैश्च संवर्धितो, रागश्चक्षुपि दृष्ट एवं वपुषः किं कालिमा कथ्यते । एतावत्यपि पश्य कस्य न मनः पुष्णाति पुंस्कोकिलः, प्रायेण प्रियवादिता भगवती दोषानपि प्रोज्छति" ॥ 1 ॥ तथा 'नयो' न्यायो देशकुलाद्यविरुद्ध आचार-स्तत् 'सुन्दरत्वं' तन्मनोज्ञत्वं, न्यायविकलस्य हि सर्वोद्वेजकत्वेन असहायतापत्तेः । तदुक्तम्- "यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं च गच्छन्तं, सोदरोऽपि विमुञ्चति" ॥ 1 ॥ तथा 'आगामिकालस्य प्रारब्धकार्योत्तरविपाकसमयस्य, 'प्रलोकनं' बुद्धिचक्षुषा निरीक्षणं, न चास्य पूर्वोक्तादनौत्सुक्यादविशेषः, तस्य क्रियमाणप्रस्तुतकार्यमात्रसाधकत्वात्, अस्य तु कार्यनिष्पत्ती अनन्तरं विपद्भावाभावहेतुत्वात् । यस्तु आगामिकाले न निरीक्षते तस्यानेकानर्थसंभारभावः । तदुक्तम् - " आगामिनं कालमनाकलय्य, प्रारभ्यते येन गुरुस्व 22 प्रथम कुलकम् । 1 ॥ 11 ॥ Page #36 -------------------------------------------------------------------------- ________________ कार्यम् । पौलस्त्यवत्पस्त्यमसौ ध्रुवं स्यादकीर्त्यसुध्वंसकुलक्षयाणाम्" ॥ 1 ॥ चः समुच्चये । इति वृत्तार्थः ॥ 17 ॥ स्वकार्यकृताकृतत्वपर्यालोचनमपि गुण इत्येषोऽपि देहे निवेशनीय इत्याह__ कयं मए किं करणिजजायं, किं नो कयं किं व कयं न सम्म । किं वा पमत्तो न सरामि इण्हि, इच्चाइ किञ्चाणविभावणं च ॥ 18 ॥ व्याख्या-'कृत विहितं 'मया' इत्यात्मनिर्देशः, किमिति आत्मगताऽज्ञातपर्वालोचने, 'करणीयजातं', पूजासामायिकादिकृत्यवृन्द, किंवा तदेव पूजादिकं कृत्यमपि समथेनापि 'नो' नैव कृतं, "किंव' इति विकल्पे, ह्रस्वत्वं प्राकृतत्वात् , 'सम्यग्' यथावश्न कृतं दुष्पत्युपेक्षितत्वादिवत् कथंचिद् विधिविरहितत्वात् , "किंवा प्रभत्तो' निद्रालस्याद्युपहतो 'न स्मरामि' नाऽनुचिन्तयामि, 'इदानीं संप्रति कृत्यमिति योग्ः। 'इत्यादि' एवंप्रभृतीनां 'कार्याणां' धर्मसम्बद्धानां 'विभावन' पालोचन, इत्यादि एवंप्रकारमिति विभावनाविशेषणं वा, 'च' समुच्चये । एवंविधपालोचतं हि भावानुस्मरणं प्रभातसमयेऽपि कृत्यतयोपदिष्टम् । इति वृत्ताष्टकार्थः ॥ 18 ॥ / तदेवं सामान्येन स्वात्मनि गुणविनिवेशमभिधाय अधुना तथाविधगुणवत्पुरुषदृष्टान्तेन तदनुसारेण प्रवर्तितव्यमित्याह-- गंभीरधीराण गुणायराणं, सणंकुमाराइमहामुणीणं । आणंदमाईण य.सावयाणं, सयाणुसारेण पयट्टणं च ॥ 19 ॥ Page #37 -------------------------------------------------------------------------- ________________ कुलकम् । ॥ 12 ॥ व्याख्या- 'गम्भीराः' सुखदुःखहेतुसद्भावेऽपि मदर्शिनुलादिविञ्चराः, 'धीअविश्वलितचिचावष्टम्भाः ततो गम्भीराश्च ते धीराश्चेत्यादिकर्मधारयस्तेषाम् । तथा 'गुणाकराः' सामान्यविशेषगुणनिधानं तेषाम् । केषामित्याह- 'सनरकु मारादिमहामुनीनां' सुर्य चक्रवर्त्तिप्रभृतिमहाव्रतिनाम्, आदिशब्दाद् मेघकुमारादिग्रहः । तथा 'आनन्दादीनां' भगवन्महावीरश्राद्धविशेषप्रभृतीनाम् । 'चः' समुच्चये, 'श्रावकाणां' श्रमणोपासकानाम्, आदिशब्दात् कामदेवादिग्रहः । 'सदा' सर्वकालम् 'अनुसारेण' तदानुरूप्येण 'प्रवर्त्तनं' प्रवृत्तिः कार्यमिति शेषः, 'चः' समुच्चये । सनत्कुमारो हि भगवान् कर्मलाघवात् तावत् स्तोकमात्रेणाऽपि प्रतिवोधकारणेन तमाससाद, सौभाग्यातिशयाच्च दीक्षानन्तरमपि षण्मासान् यावद् अन्तःपुरचतुरसेनानिधानादिरूपराज्यलक्ष्म्याऽनुजग्मे, न तु तत्र प्रगलितचक्षुर्नासावंशश्वित्रिवदन इत्र सस्नेहं चक्षुरपि निचिक्षेप, येषु एकैकोऽपि प्राकृतजनस्य प्राणापहारी तादृशां कासश्वासज्वरादिव्याधीनां सप्तकं दवदहनदह्यमानदारुदरवद् दुर्विपहताएं व वर्षशतसकं यावन्निरुद्वेगमतिः सेहे, शयर वैद्यरूपोपस्थितविजयवैजयन्ता मिधानत्रिदशद्वयेन नानासामवादपुरस्सरमाधीयमानामपि व्याधिप्रतिक्रियां नानुमेने, व्याधितोऽपि च बहधारासंचरणवद् दुरनुचरां समित्यादिरूपचरणचयां सततमाचचार, वर्षलक्षं यावत्पचादि अष्टमासान्तं तपोऽपि निरन्तरं तप्तवान् इति तच्चरितानुसारि उपदिश्यते । यथा च एतदेवं तथा अस्माभिः सर्गबन्धरूपे sanatkumAracaRicaritre विस्तरेणोकमस्तीति नेह प्रतन्यते । तथा आनन्दश्रावकोऽपि महात्मा प्रतिबोधानन्तरं षोडश वर्षाणि यावत् सम्यक्त्वमूढस्थूलप्राणातिपातविरत्यादिरूपं श्राद्धधर्म प्रतिपालयन् द्रव्यकोटिद्वादशक 24 प्रथम कुटकम् 1 1 Page #38 -------------------------------------------------------------------------- ________________ सद्भावेऽपि स्वशरीरेऽत्यन्तं संकीर्णगृहीतपरिग्रहपरिमाण एकादशश्रावकप्रतिमापतिपत्तिमान् श्रावकत्वेऽपि अतिकमलाघवत्वेनाऽवातावधिज्ञानरत्न आसीदिति तदनुसारेण प्रवृत्त्युपदेशः । इति वृत्तार्थः ॥ 19 ॥ ___ अथ संक्षेपोपदेशासवस्त्रमाहकिं भूरिभेएण पयंपिएणं, जं दूसणं नो सकुलकमस्स । न यावि जं लोगद्गे विरुद्धं, तं सव्यजत्तेण निसेवणिजं ॥ 20 ॥ व्याख्या-भो भव्या! भवतां पुरतो 'भूरिभेदेन' नानाप्रकारेण 'प्रजल्पितेन प्रकर्पतो भाषितेन 'किं?' न किंचिद्, निरर्यकमेव इत्यर्थः । बहोरपि प्रजल्पितस्य इदमेव तत्त्वमित्याह-'यत्' कार्य दानक्षमादिक, दूष्यतेऽनेनेति करणे युट्प्रत्यये ऽदूषणं दूधकं 'नो नव 'स्वकुलक्रमस्य तथाविधनेपथ्यादेरिव स्वगोत्राचारस्य । 'न चापि नैव यल्लोकदये' इहलोकपरलोकलक्षणे ! 'विरुद्ध विरोधभाग् भवतीति शेषः । किंचिद् नास्तिकवादाभ्युपगमादिकमिहलोकाऽविरुद्धमपि परलोकविरुद्धं भवतीति । / लोकद्वयग्रहणं, 'तत्' कार्य 'सर्वयलेन' समस्तादरेण 'नियेवणीयं' कर्तव्यतया आश्रयणीयं, तदाश्रयणस्यैव समस्तसमीहितसाधकत्वेन तत्त्वरूपत्वात् । सर्वत्र चात्र एकादशाक्षरोपजातिलक्षणं छन्दः । इति वृत्ताघः ॥ 20 ॥ अथैवं गुणोपार्जनफलमुपदर्शयन्नाहइय विमलगुणाणं अजणंमी रयाणं, परमपयनिमित्तं बद्धलक्खाण तुम्ह्। .. . 25 माकु03 Page #39 -------------------------------------------------------------------------- ________________ द्वादक कन् । B33 ॥ करसरम्हमज्ये ठादही सम्यक्भकाच्छीसम्मुना कस्वा इव पावक तंत्रताबार दकि ॥ 21 ॥ बच्चे उत्तर कलावती प्रस्थान निर न्दरं कृष्टः स्र्वाइक वि । इते 21 इति मुनयानकोजेब द्वावृणं san । kutthk। ॥ 13 // Page #40 -------------------------------------------------------------------------- ________________ द्वितीयं कुलकम् । प्रथमकुन्टके तावदपूर्वज्ञानाभ्यासादयों गुणा उहाः । मध्यानाने 1 मतिनीविनधनादीनां चञ्चलत्वमिष्टमंयोगादीनां धाचनमूलत्वं विचिन्त्य सममानधनगुण्य भावनानि द्वितीय क्रुन्टका मिर्मबन्धः, नस्य चेदं गाथात्रयमादिमूत्रम् pvlpvnnppnnuliy-kyliidllggslillvlolN| अवलोइऊण जीविय-जुन्बण-धण-सयणसंजोगं ॥ 1 ॥ संजोगमूलमिह पुण, पुन्नानान्न्ण्न्निक्म्व्द्रुक्वाई। लविनय सत्ताण सदो-चरनचिनेहि तुन्भेहिं ॥ 2 ॥ चिंतेयश्वं भवनि-गुणतणं दुःछहत्तणं तह य । / माणूम्सखित्तपमुहा-ण कुसलनिप्पत्तिहेऊणं ॥ 3 ॥ व्याख्या-पत्रलपवनेन' गाढवरवायुना 'प्रणुनं प्रेरितं, द्विआवः प्राकृतत्वात, यत् 'कदटीदलं रम्भापत्रं, सत्र 'लग्न' अंबद्धो यः 'मलिन्दलयों aTakaNAsa'koI पचलं 'मवलोक्य ज्ञानदृष्ट्याश्या, किंतदिस्याह-मीवित प्राणितम्,आयु 22 Page #41 -------------------------------------------------------------------------- ________________ + द्वादशहारात वावद, रिति यावत् , यौवनं सकलकृत्यकरणक्षम वारुण्यं, 'धनं' विसं 'स्वजना' भाषितम्यादयः, ततश जीवितं व बौवनं 4] इत्यादिवन्दः, तैः सह संयोगों जीवस्य सम्बन्धस्तम् । सर्वेषामपि जीवितादीनामनित्यत्वेन तत्संबन्धस्यापि अनित्यत्वात कुत्त्क्म्। नहि अनित्यसम्बन्धो नि त्यो भवतीति ॥1 ॥ तथा 'इह' जगति 'पुनः' शब्दो विशेरणे, नतः 'मयोगमूलम् अमीष्टवस्सुम । / 14 ॥ सम्बन्धकारणकं 'पुनरुक्तानन्ततीक्ष्णदुःखाघ पुनः पुनर्जायमानापरयन्तातितीव्रयाधाममूहं च 'लक्षयित्वा' मभ्यगवगम्य, सम्बद्धेहि अमिमतवस्तुनि अवश्यं तत्र स्नेहातिरेकः, सच बन्धनं ममाख्यात इत्य्र्थ्ः। 'मत्त्वानां समारिप्राणिनां पदा' मा कालम् 'उपयुक्तचित्तः सावधानमानसैः, इदं च पदं काकाक्षिगोलकन्यायन चिन्तनीयपदेनापि योजनीयं, 'युष्मामिः' मनदभिरिति ॥ 2 ॥ जीवितप्रभृतीनां चञ्चलत्वमिष्टसंयोगस्य च दुःखौघहेतुत्वमवधार्य किं कर्तव्यमित्याह-चिन्तनीय' मनसि अवधारणीयं, 'भवनर्गुण्यं संसारबिगुणभावोऽसारता इति यावत् । जीवितादयो हि भावाः सर्वदा संमारानुवतिनः, तेपामसारत्वे च मंसारत्यापि अमारता, ततोऽत्र निर्बन्धो न विधेय इति भावः । तथा पेति समुच्चये, ततो ऽदुर्लभत्वं च चोल्लकादिदृष्टान्तदशकेन दुष्प्रापत्वं च, 'मानुप्यक्षेत्रप्रभृतीनां' श्रवणोपग्रहपर्यन्तानां 'कुअलनिष्पत्तिहेतूना' पुण्योपार्जननिमित्तानाम् । भवस्ताव निर्गुणः, पुण्योपाजननिमित्नानि अत्यन्तं दुष्णापाणि, तदेवंविषेऽपि अत्रैतानि लगवा *नाऽस्माकमेवमेव धर्मसाधनविकलानां स्थातुमुचितमिति रहस्यम् । इति गाथार्थः ॥ 3 ॥ ततः किं कर्सच्यम् ! इत्याह-. भावेयव्वं भव्वं, निव्याणसुहिक्ककारणमवंझं । सिद्धततत्तमुज्झि-नु कुग्गहं निपुणबुद्धीए ॥ 4 ॥ 28 .... . Page #42 -------------------------------------------------------------------------- ________________ व्याख्या - सिद्धान्ततत्त्वं निपुणा भाववितव्यमिति योगः । तत्र 'भावयितव्यं' मनम ऐकाय्येणानुचिन्तनीयं, द्धान्ततत्त्वं श्रुतरहस्यमुत्सर्गापवादादिविषयत्वेन व्यवस्थापनीयमित्यर्थः, न पुनः श्रूयमाणाक्षरमात्र विषयत्वेन । यथा दशसि. वैकालिके - "मुत्तस्स मग्गेण चरिज भिक्खु" / तत्रापि नौघत एव यथाश्रुतग्राही स्यात् अपि तु "सुत्तस्स अत्थो जह आणवेड" सूत्रस्यार्थः पूर्वापराऽविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भा यथाऽऽज्ञापयति नियुक्ते तथा वर्त्तेत नान्यथा । यथेद अपवादतो नित्यवासेऽपि देरियासादि बाबूनां संस्तार कगोचरादिपरिवर्तनेन, अन्यथा शुद्धापवादायोगाद् इत्येवं प्रतिक्रमणवन्दनादिष्वपि तदर्थ प्रत्युपेक्षणेनानुष्ठानेन वर्त्तत, न तु तथाविधलोकहेर्या तद् परित्यजेत्, आघातनाप्रसङ्गादिति । तथा चोपदेशमालायाम् - "जणस्स धम्मं परिकछेइ" त्ति । एतत्पच्छाकडविषयम् । यथा वा "मग्गविभेओ विभीसियाओ य" इति, जिनकल्पिकविषयं कीदृशं तदित्याह 'भव्यं' श्रेयोभूतं, 'निर्वाणसुखैककारणं' मोक्षानन्दाद्वितीयहेतुम् । किंचित् कस्यचित् कारणमपि स्याद् जलवृष्टिरिव सस्यस्य, कदाचिद् व्यभिचरेद् इत्यत आह-'अबन्ध्यं ' सफलमव्यभिचारीत्यर्थः, न हि सिद्धान्ततत्त्वावगमे तथैव सम्यक् प्रवृत्ती कदाचिन्न निर्वाणं भवति । कुग्रहात् तदवगमोऽपि न श्रेयान् इत्याह- 'उज्झित्या' परित्यज्य 'कुग्रहम्' असदभिनिवेशं विपर्य्यये हि न तत्त्वावगम इति । 'निपुणबुद्ध्या' मार्गानुसारिण्या मत्या । इति गाथार्थः ॥ 4 ॥ किमिति कुग्रहस्य परिहारोऽभिहित इति तद्दोषमाहजम्हा वो वि हु हो-i कुग्गहो सयलकुसलपच्चूहो । तालौडविसलवो इव, महंतसंमोहहेऊ य ॥ 5 ॥ 2.9 Page #43 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । 2 व्याख्या-यस्मात् कारणात् 'स्तोकोऽपि' अस्पोऽपि, आस्तां बहुः, 'भवति' संपद्यते, 'कुग्रहो' असदभिनिवेशः 'सकलकुशे- द्वितीयं लप्रत्यूहः' समस्तस्वर्गापवर्गादिकल्याणान्तरायः श्रूयते हि एकपदमात्राभिनिवेशेऽपि सम्यक्त्ववंशे जमालेबहुः संसारः कुलकम् । तथा 'तालपुटविषलय इव' सद्योपातिगरललेशयत् 'महासंमोहहेतुर्थ' मिथ्यात्वकारणत्वेन विपुलाज्ञाननिवन्धनं च स्यात्, तालपुटपक्षे तु संमोहो गाढमूच्छा, कल्याणानि तु वैषयिकसुखोपभोगाः, 'चः' समुच्चये । आग्रहे हि सति तत्वविषयां सयुक्तिमपि अतत्त्वविषयत्वेनाध्यत्रस्यति । तदुक्तम्-"आग्रही बत निर्मापति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्ष-12 पातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥ 1 ॥ " इति गाथार्यः ॥ 5 ॥ अथ सिद्धान्तस्यैव तत्त्वं विमर्शनीयम् इति तत्कारण विवक्षुः कुग्रहोत्पत्ती गाथात्रयेण कारणमालामाह- - जैबि हु बहुविहमयभे-यसवणओ स्म्यनिउन्न्त्न्नो। ussagga'vavAyavive-गविरहओ अतहबुद्धित्ता ॥ 6 ॥ समयस्थपईवोवम-मुहगुरुसंसग्गिलाभविगमाओ । सिद्धतविरुद्धपम-तसत्तठीदंसणाओ य ॥ 7 ॥ निउणाण वि उप्पज-ति कुग्गहा किमय मुद्धयुद्धीणं । तह वि हु विहुणिय धीरे-हिं ते लहुं चिंतियव्वमिणं ॥ 8 ॥ ॥ 15 ॥ Page #44 -------------------------------------------------------------------------- ________________ व्याख्या - यद्यपि निपुणानामपि उत्पद्यन्ते कुग्रहाः, तथापि एतत् चिन्तनीयमिति योगः । 'यद्यपि ' इति अभ्युपगमे, 'हु:' पूरणे, 'बहुविधमतभेदश्रवणात्' जिनमतेऽपि नाना प्रकार स्वविकल्पशिल्पिनिर्मितदर्शनविशेषाकर्णनात् । तथाहि केचिदाहुः पाक्षिकादिप्रतिक्रमणं पौर्णमास्यामेव कर्त्तव्यम् अपरे तु श्राद्धानां प्रतिक्रमणमेत्र निषेधन्ति, द्वादशावर्त्तवन्दनकं तु वस्त्रासलेनंच कत्तव्यामेत्याहुः, जिनप्रतिमादिप्रतिष्ठां तु सूरीणां कत्तव्यतया उभयेऽपि न मन्यन्ते । केचित् पुनर्नमस्काराद्युपधानतपः श्राद्धानामकर्त्तव्यमेव इत्याहुः । अपरे तु अत्यन्तधर्मश्रद्धालुतया शुद्धभैक्षादिग्रहो गच्छवासे न निर्वह तीति तत्परित्यागमेव अभ्युपजग्मुः । इत्यादिश्रवणात् तावत् तत्रैव मनसो व्यवस्थितौ कुग्रहसंभवः । ननु सिद्धान्तात् तनिश्चयो भविष्यतीत्याह-'समयानिपुणत्वात्' सिद्धान्तार्थविषयकौशलाभावात्, सत्यपि वा कथंचित् तत्कौशले 'उत्सगपवाद विवेकविरहात्' तत्र हि किंचिदकृत्यमपि आधाकर्मादिकं कदाचिद् विधेयतयोपदिष्टमिति न सम्यगकर्त्तव्यमिति ज्ञायते । तथा-' तथा ' मार्गानुसारिणी 'बुद्धिः' मतिर्यस्य स तथाबुद्धिः, न तथा इत्यतथावुद्धिस्तद्भावोऽतथाबुद्धित्वं, तस्मात् । स्वत्वं प्राकृतस्वात् । तथा विशिष्टबुद्धयभावादपि कुमहभावः । इति गाथार्थः ॥ 6 ॥ ननु सद्गुरुसम्पर्कात्तदभावो भविष्यतीत्यत आह- 'समयार्थप्रदीपोपमः ' सिद्धान्ताभिधेयस्य प्रकाशकत्वेन प्रदीपकल्पः, स घासी 'शुभगुरुश्च' गीतार्याचार्यश्व, तेन 'संसर्गः ' संपर्कस्तस्य 'लाभः' प्राप्तिस्तस्यापि ('विगमात् ') अभावात् । तथापि अप्रमत्तसुविद्दितक्रियाबलोकनेन समीचीनमार्गनिश्वयात् तदभावो भविष्यतीत्यत आह- सिद्धान्तविरोधिनी' श्रुतविरुद्धा या काचित् प्रमत्तसत्त्वानां विषयकपायाद्युपे प्राणिनां दीक्षाग्रहणेऽपि 'स्थितिः' वृत्तिः, खीसंसर्गाशुद्ध भोजन कलहादिरूपा 'तदर्शनादपि' तदवलोकनात्, 'च' समु 31 Page #45 -------------------------------------------------------------------------- ________________ द्वादश द्वितीय । 16 चये । इति गाधार्थः ॥ 7 ॥ अथैतन्निमित्तां कुग्रहोत्पत्तिमाह-निपुणानामपि' शास्त्रश्रवणादिना स्ण्जात्त्द्व्ग्मानाम्पि। आस्तामनिपुणानां साध्वादीनामित्यपेरर्थः, 'उत्पद्यन्ते' मादुर्भवन्ति 'कुग्रहाः' नैतत् पाक्षिकप्रतिक्रमणादि एवं, किंतु एवमे- कलमा वेति कदभिनिवेशाः । 'किमुत' इति विकल्पे, किं पुनः 'मुग्धवुद्धीनाम् आंतमन्दमतीनां श्रावकादीनां, तेषां ते सुलभा एवेति भावः । ततः किमित्याह-'तथापि' एवमपि कदाचित् कथंचित् कदाग्रहभावेऽपि, हुः पूरणे, 'विधूय' शास्त्रज्ञजनसंपादिना विक्षिप्य धारः बुद्धिमद्भिः सात्त्विका 'तान्' कदाग्रहान् , 'लघु' शीघं मकारोऽलाक्षणिका, 'चिन्तनीय मनसि पर्यालोचनीयं 'इदं वक्ष्यमाणं वस्तु । इति गाथार्थः ॥ 8 ॥ तदेवाहाहह असुहाण कम्माण, विलसियं जप्पभावओ अम्हे । संमोहतिमिरभीमे, काले इहई समुप्पन्ना ॥ 9 ॥ व्याख्या-'अहह' इति खेदे, 'अशुभाना' पापप्रकृतीनां 'कर्मणां' कर्मासानां 'विलसितं' विजृम्भितम् । यत्प्रभावान्' यस्य कर्मविलसितस्य माहात्म्याद् , क्यं 'संमोहतिमिरभीमे' अत्यन्तप्रवलाज्ञानान्धकाररौद्रे, 'काले' दुःपमारूपे ऽइहईति । अत्र वर्तमानतया प्रत्यक्ष इव 'समुत्पन्नाः संजाताः, एवमात्मकर्मणएव दोपो देयः, न तु कदाग्रहाधायिषु, तेषां तत्स्वभा-स चत्वादेव । इति गाथार्थः ॥ 9 ॥ 32. Page #46 -------------------------------------------------------------------------- ________________ यत्र काले किम् ? इत्याह नो पिच्छामो सव्व णो सयं न मणधज्जवजिणाई । न च चुह-सुबहरेदि ॥ 10 ॥ व्याख्या- 'नो' नैव 'प्रेक्षामहे' अवलोक्यामः, 'सर्वज्ञान' सर्वविदः तीर्थकरादीन् स्वयं साक्षात् । तथा अर्द्धतृतीयद्वीपसमुद्रवर्तिसंज्ञिपञ्चेन्द्रियाणां 'मनांसि' वस्तुचिन्तनव्यापाराणि 'पर्यवति धातूनामनेकार्यत्वात् परि समन्तात् अवगच्छतीत्यचि प्रत्यये मनः पर्य्यत्रं तत्सकाशादभिन्नादात्मनः आत्मापि मनःपथ्ययं तच्चासी रागादिजेतृत्वाद् 'जिनो' मनः पर्य्यवजिनः, स आदिर्येषामवधिजिनादीनां ते त्था। तानपि न प्रेक्षामहे इति योगः, इदं च पदं सर्वत्र योज्यम् । एते त्रयोऽपि प्रत्यक्षज्ञानिनः अत एतद्योगे स्यादपि कदाचित् कदाग्रहनिवृत्तिरिति भावः । ' न च नैव चतुर्दशदशपूर्वरयमुखान् तदादीन्, प्रमुखशब्दाद् नवपूर्वधरादिग्रहः कीदृशांस्तानित्याह- 'विश्रुता विख्यातास्ते च ते 'श्रुतधराश्च' ते तथा तान्, विशिष्टश्रु|तज्ञानवत इत्यर्थः । अपिशब्दः समुच्चये । तेऽपि श्रुतज्ञानवलीयस्त्वेन कदाचित् कुग्रहानुच्छिन्द्युः । इति गाधार्थः ॥ 10 ॥ तथा च सर्वथा कुग्रहोच्छेदकपुरुषाभावात् का गतिरस्माकम् ? इत्यपि अनुचिन्तनीयमित्याहएवं पि अम्ह सरणं, ताणं चक्खू गई पईवो य । भयवंसिद्धंतु च्चिय, अविरुद्धो इहदिट्ठेहिं ॥ 11 ॥ व्याख्या- यद्यपि सर्वज्ञादिभिः सह दर्शनं नास्ति, 'एवमपि तथापि अस्माकं भगवत्सिद्धान्त एव शरणमिति योगः । / 33 Page #47 -------------------------------------------------------------------------- ________________ सन्मन्छन्द क नयाच्याकादिमट आपन इन्ट किन्न नकारनामनिवासी न न्दनकर न्न दकट 2 मा हल्दिन स्टा सम्झन्नन्दी - - बमबन्न " प दृछ्या प्रकुलमान्दार र न मक-4 टेम्मानन्द मन्दनन्दः टट टन्नट है दर्दन, दान दृश्य - बननद बद: दणाददद ददनामन्त ऋद में नाटकट * . अमृतमळकिया va - Gwy' y' pnyrstn bh khshth shd. `llynZm GDf.. ल्न्म्न्ल् कुयामग्विन्दला. यद पणनम्याद पाक्षिकाद मंतक्रमण वाद उनमनट Page #48 -------------------------------------------------------------------------- ________________ *** * * ** जापापवाऽपि पञ्चम्यानेत्र विधयं मात । य नम्य चनुयामाचलित्वेन नत् चतुय्यामंत्र, नाई पानिकादि मपि चनुन्यावा यनम्ब गिनाः कानिकाचा कारावरदयामेव तदपि आपग्निम् , मन्यवाहि सिमानामिहिनम्य पञ्चकनकम्य दद्यमपञ्चकन्यापरिपूनी नच्चनुय्यांन निर्वदिति विचारः, नन् मिदमेनन् पानिकादि पतिकमयं चतुर्दश्यामेवी करन्यं. गौनायाचरितुत्वान् . चनुथ्या प्युप्माप्र्व्व्दिनि। नया प्रतिक्रमणम्यापि मावस्यापरनाम्नः "ममयमाएक इत्याद्यनुयोगद्वारबचन । नया" मममणी वा ममी वा मावगो वा साविगा वा नचिन्न नम्मलेनमे सदनसमिए नचिनावमाण तदोवान नदपियकरण नन्मावणमाविए एगम्गमणे निणवयणधम्मामुरागरने उमत्रो कालं आम्मर्य करेंति तं मावावस्मय" इति भावावश्यकलवणे च गीतायांचरणे च निपंधश्चचनामावंच मति म निवेधः सुण्पाव्त्। इति । अत्र प्रामः- श्राद्धा उभयकालप्रतिक्रमणाधिकारिणः, यम्यनबननाद्यनिहारझोषकत्वान् , मुविहित्मुम्र्पुव्दिति॥ स्था द्वादद्यावन्दनकमपि वनाञ्चलन श्राद्धानां न कापि निदान्तंभ्यधाथि, यत्र यत्र मायादीनां तदमिहिनं तत्र नत्र मुखपत्रिकापत्युपेवणापूर्वकमेड, बायकोऽपि चवन्दनाधिकारी रकः ननमत्यापि न्यैव म्युम्बन विश्व, यवागमत्वमुक्त रीवामानव रजोहरणमुसवत्रिकाममावेनो, श्रावस्व नुरजोहरणाभाचे मुमकिन जबझिप्यने, गीताः पूर्वावीअरेलावन्नं कानमित्यमेवोपदभिंतमिति मुख्यस्त्रिच्या एन वन्दनकमपि । अत्र प्रयोगः श्रापका बासवन्दनक मुमन कोपकरणवन्तः, ऊसापनमाध्यमात्रा , वे यत्साधनमाञ्चसायमन तदुपकरणान्तो, क्या पटसायमा दुवादिमन्दः - निन्दाः, ज्या चैते, तस्मात् उया। तवा मिनप्रतिमादिप्रतियाऽपि विश्रुतश्रुतबरः सिद्धसेनार्वसमुद्रौमायाविरमाण 35 Page #49 -------------------------------------------------------------------------- ________________ द्वादश- भृतिभिः स्वस्वप्रतिष्ठाकल्पेषु त्रयोदशसु सूरिकृत्यत्वेनैवोपदर्शनात् , श्रावकृत्यत्वेन तु कापि अदर्शनात सरीणामवासी युज्यता द्वितीय कुलकम् । गीतार्थाचरणाया अत्रैव भावादिति । अत्र प्रयोगः-जिनबिम्बादिप्रतिष्ठा सूरिणा कार्या, तस्य तत्राधिकारित्वात् , चैत्यपूजा- कुलकम् । धिकारिपूजकपूजावत् । नमस्कारादि उपधानतपोऽपि महानिशीथोकत्वाद् इन्द्रियजयाधुपायत्वाद् निषेधकाऽऽममाभावाद ॥ 18 ॥ गीतार्थाचरितत्वाद् निरवद्यत्याच न निपेक्षुमुचितम् । अत्र प्रयोगः-नमस्कारादि उपधानतपो भव्यानां विधेयं, सिद्धान्ताभिहितत्वात् , अङ्गोपाङ्गादितपोवत् । तथा शुद्धीक्षादिलाभाभावभयेन गच्छवासत्यागोऽपि यूकाभयेन परिधानत्यागतुल्य प्रतिभासते, यत एतत्त्यागे परमार्थत आज्ञाया एव त्यागात् चरणस्यापि त्यागात् । यत उक्तम्-"आणारुइणों चरणं आणाइ चिय इमं ति वयणा u"| तथा-"एसा य परा ANA, पयडा जं गुरुकुलं न मुत्त," / ततश्च "एयम्मि परिनत्ते, ANA खलु भगवओ परिचत्वा । तीए य परिच्चागे, दुण्ह वि लोगाण चागो त्ति" ॥ 1 ॥ "ता न चरणपरिणामे एयं असमजसं इहं होई" ॥ किच-"एयम्मि संठियाणं खंताईणं पि सिद्धीत्ति"॥ तथा-"खंतादभावौ च्चिय नियमेण तस्स होई चागो त्ति" ॥ 1 ॥ पिण्डविशुद्ध्यादेस्तु आत्मायत्तत्वेन प्रत्युपेक्षणादिशुद्धिवद् गच्छस्थितौ एव सम्यग्भावात् , तस्माद् गच्छत्या गाभ्युपगमोऽपि असद्ग्रह एव । यत अत्रापि प्रयोगः-गच्छवासत्यागिनो न चरणपरिणामवन्तः, तविरुद्धाचरितत्वात ंयो यद्विरुद्धाचरितो नासी तत्परिणामवान् , यथा सर्वविरतो न वधादिपरिणामवान् , तथा चैते, तस्मात् तथा । न च तद् विरुद्धाचरितत्वमसिद्धं, स्मारणवारणाद्यसहनेन क्षान्त्याद्यभावस्य चरणपरिणामविरुद्धत्वात् , तेषां च क्षान्त्याधभावस्य अवश्यंभावित्वात् । तथा चोक्तं भद्रबाहुस्वामिपादः-"जह सागरम्मि मीणा, संखोभ सागरस्स असहंता । निति 36 Page #50 -------------------------------------------------------------------------- ________________ तओ सुहकामी, निग्गइमित्ता vinnssNti॥1॥ एवं गच्छसमुद्दि, सारणवाइहि पणुलिया स्ण्ता। निति तओ सुहकामी, मीणा व जहा विणस्संति ॥ 2 ॥ " एवं चरणपरिणामाभावे दुष्करक्रियाकारित्वमपि लौकिकमुनिकष्टक्रियावद् अल्पफलमेवेति । एवं मध्यस्थभावेन विचारणीयः, 'चः' स्मुच्च्ये। न केवलं विचारणीयोऽपि तु तदनुसारेण प्रवर्त्तनीयमपि, इत्यत आह-'तत्परतन्त्रत्वेन' सिद्धान्ताज्ञायत्तत्वेनैव, एवकारो अवधारणे, 'यतितव्यं' क्रियायां यत्नः कार्यः, सर्वकार्येषु समस्तद्रव्यस्तवभावस्तवानुगतप्रयोजनेषु । इति गाथार्थः ॥ 12 ॥ किमित्येवं सर्वज्ञाद्यभावे आगमस्यैव सर्वप्रकारेण आश्रयणीयता प्रतिष्ठिता, यावता संप्रत्यपि अतिपाण्डित्यात् केचित् तत्त्वं विमृश्य प्रकाशयिष्यन्ति किं सिद्धान्तेन ? इत्यत आह जे भावा तत्तो वि हु, तदेसगगीयसाहुवसओ वा। सम्म कहवि न नाया, बहुसो चिंतिजमाणा वि ॥ 13 ॥ ते किं समैवियप्पण-परपुरिसवसेण निच्छयमुर्विति । न हि सूराणुज्जोइय-नहमुजोविंति खज्जोया ॥ 14 ॥ व्याख्या-ये केचिद् 'भावाः' पदार्थाः, श्रावकप्रतिक्रमणनिषेधजिनप्रतिमाप्रतिष्ठाधिकारिसूरिप्रतिषेधप्रभृतयः, 'ततोऽपि' आगमादपि, आस्तां सर्वज्ञादेः, तदभावे आगमादेरपि इत्य्पेर्र्थ्ः। 'हु' पूरणे, 'तद्देशकगीवसाधुवशतो वा' सम्यगागमो 37 yA~004 Page #51 -------------------------------------------------------------------------- ________________ dvaadshsrkaar| // 19 // पदेशकगीतार्थ सुविहितायत्तत्वेनैव वा, वाशब्दः पचान्तरसंसूचकः, 'सम्यम्' यथावस्थितत्वेन 'कथमपि' केनापि बुद्धिमाऽनाता' नावगता 'बहुशो' अनेकशः, प्रतिपृच्छादिना 'चिन्त्यमाना अपि पुनः पुनरवमृश्यमाना अपि, आस्तामचिन्त्यमाना इत्यपेरर्थः ॥ 13 ॥ यदा च सिद्धान्ततद्देशकगीतार्थसम्यगनुचिन्तनादिभिः सर्वैरपि प्रकारैः प्रव तितैर्न सम्यगवगता भावाः केचित् पूर्वोक्तास्ते किमित्याह - 'ते' भावाः 'स्वमत्या' आगमादिनिरपेक्षबुद्ध्या 'विकल्पनं' तत्तदसदर्थयोजनं, 'तत्पराः' तन्निष्ठा' ये सांप्रतिकपुरुषास्तेषां 'वश' आयत्तता तेन तदुपदेशेनेत्यर्थः । किं निश्चयम् 'उपयान्ति' निर्णीयन्ते, किमिति काक्वा नैवेत्यर्थः । अत्रानुरूपमुदाहरणमाह-'न हि' नैव 'सूरानुद्योतितम्' आदित्याऽप्रकाशितं, 'नभ' आकाशम् ' उद्योतयन्ति' प्रकाशयन्ति 'खद्योता' अल्पद्योतवन्तः कीटविशेषाः, अयमभिप्रायो- ये सूर्यतुल्यैर्विश्रुत श्रुतधरादिभिः पूर्व न सम्यगवगमिताः पदार्थास्ते सांप्रतिकैः खद्योतकल्पैर्नावगमयितुं शक्यन्ते । इति गाथार्थः ॥ 14 ॥ एवं च स्थिते यादृशैर्भवद्भिर्यत् कुर्वाणैर्य विधेयं तद् गाथात्रयेणाह - इय सच्छंद परूवण - करस्स कुग्गहपरस्स य जणस्स । संसगिंग दावरिंग, व वज्जयंतेहि~ कुसलेहिं ॥ 15 ॥ कालबलोचियकिरिया - रईसु असढेसु अप्पमाईसु । सुगुरूसु पज्जुवासण- परेहि~ तक्कहियकारीहिं ॥ 16 ॥ 38 द्वितीय कुलकम् । 2 ॥ 19 ॥ Page #52 -------------------------------------------------------------------------- ________________ जिणपूजण-वंदण-हवण-पमुहकिञ्चमु निच्च जइयत्वं । जम्मा जुने युद्ध, इंसामिह पढम मुम्बंग ॥ 17 ॥ व्याया-'इति उत्तेन प्रकारेण 'स्वच्छन्दा आगमाचरणानिरपेक्षा या काचिन् 'यस्यणाऽदेशना, यदुत श्रावकाणां प्रतिक्रमणमूत्राभावात् कथं प्रतिक्रमणम् , आचायस्यापि मर्वया विभूषात्यागिनः कथं स्वर्णमयककृणमुद्रिकादिसमलंकृतकरकमलसाध्यप्रतिष्ठाधिकारित्वमित्यादिका, तत्करणशीलस्याचाबादम्बदुपदेशवशंन 'कुप्रहपरम्य' प्रतिक्रमणादिकं न विषयनव श्राइन इत्याद्यभिनिवेशपरस्य च 'जनस्य shraadaadloksy 'संमगिम् आलापपरिचयादिस्यां दावाग्निमित्र' मारण्यकवद्भिः मिवन्युपमानं 'वजयद्भिः परिहरद्धिः, यथा दावाग्निहिनापहेतुस्तथा tatsamaggoM'ntastApaheturiti भावः । 'कुदाल: निपुणचुद्धिभिः, ते हि चिन्तयन्ति-नूनं प्रतिष्टाग्रस्ताव कथंचित् म्वण्णादिसम्बन्धोऽपि गुणान्नरहेतुत्वेन न दोषावनि है वतधरमवोपदिष्टमिति । यथा चनदित्यं तथा तैरेव स्वप्रतिष्ठाकल्प समर्थितममाति ॥ 15 ॥ एवं कुसंसमगवर्जनमभिधाय अघ मुमंमगविधिमाह-काटो दुःपमादिः, 'कलं' सेवातसंहननम् शरीरमामध्यं, 'तदुचिता तयोग्या क्रिया' चेष्टा तपोविधानपरीपदादिमहनरूपा,न हि बादशी दुःपममुषमादी वज्रमसंहननादी चासात ताशीदानी निवैति, तादृशकि वायां रतिः' प्रीतिर्येषां ते तयातिए), दीर्घत्वमिह अंग्रे च प्राकृतत्वात, अनेन कियावत्वमुकं, क्रियावन्तोऽपि केचित्परखनादिशाठ्यभाजो भवन्ति इत्यत आह, 'अनठे' मथा निर्माये, वाहशा बपि केचित निद्रादिप्रमादपरा भवन्ति । -39 Page #53 -------------------------------------------------------------------------- ________________ दितीय कलकम द्वादेश इत्यत आह-'अप्रमत्तेषु' सर्वदा सर्वप्रमादवर्जकेषु, अनेन च निद्राद्यभावेन ज्ञाननैर्मल्यमभिहितम् । ततश्चैवंविषेषु क्रिया- कलकम 5ज्ञानवत्सु 'मुगुरुषु' शोभनाचार्यादिषु विषये 'पर्युपासनपरैः' निरन्तराराधननिष्ठः, अनेन तेषां गुणवत्त्वमुक्तम् । ईदृशेष्वपि गुरुषु प्राप्तेषु केचिन्न तत्कथितकारिणः स्युः, अत आह-'तत्कथितकारिभिः' गुरूपदिष्टसमस्तधर्मानुष्ठानविधायिभिरिति ॥ 20 ॥ ॥ 16 // विपइयभिः किं विधेयम् ? इत्यत आह-'जिनानां' तबिम्बानां 'पूजनं' विधिनाभ्यर्चनं, 'वन्दन' गीतार्थोंपदर्शितक्रमेण नमस्कारस्तुतिस्तोत्रदण्डपश्चकपाठपुरःसरं यथोक्तमुद्राक्षरादियुक्तपञ्चाङ्गप्रणामकरणम् , 'स्वफ्न' क्षीरोदकादिमिर्मजनं, 'तत्पमुखानि तदादीनि यानि 'कृत्यानि' देवद्रव्यरक्षालेखकोग्राहणिकादिकार्याणि तेषु, 'नित्यं सर्वदाऽनुवारलोपः प्राकृतत्वात् , 'यतितव्यं यलो विधेय्ः। यत एते सर्वेऽपि सम्यक्त्वविशुद्धिहेतवः, तब सम्यक्त्वं 'यस्मात्' कारणात् 'सूत्रे' सिद्धान्ते 'उक्तं' प्रतिपादितं, 'दर्शन' सम्यक्त्वम् इह प्रवचने त्रिष्वपि मोक्षाङ्गेषु प्रथममाद्यं, (मोक्षाङ्ग) तथा च पठ्यते 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति । तदेवं सम्यक्त्वविशुद्धये जिनपूजनादि विधेयम् । इति गाथात्रयार्थः ॥ 17 ॥ एवं द्रव्यस्तवोपदेशमभिधाय अथ भावस्तवोपदेशमाहएयंजुत्तेहिं चिय, तत्तो वरचरणकारणेसु स्या। सम्मं पयट्टियत्वं, सामाइयमाइकिरियासु ॥ 18 ॥ व्याख्या-'एतद्युतैरेव पूजनादि कृत्यं कुर्वाणैरेव स्वकाले न तु साधुभिरिवाऽकुर्वाणः, तेषां द्रव्यस्तवस्य सार्वदिकत्वात् , 40 AA.. Page #54 -------------------------------------------------------------------------- ________________ 'चिय' शब्दोऽवधारणे, 'ततः तदनन्तरं द्रव्यस्तत्र विशोधितसम्यक्त्रोत्तरकालं, सन्ध्यादिसमये ऽवरचरण कारणेषु सर्वविर|तिरूपप्रधानचारित्रहेतुषु तत्पूर्वसेवारूपत्वात् सामायिकादीनां 'सामाइयमाइकिरियासु त्ति' मकारोऽलाक्षणिकः, ततः सामायिकादिक्रियासु तत्र सामायिकं तावद् गीतार्थोपदर्शितमुखवस्त्रिकाप्रत्युपेक्षणनमस्कार--सामायिकसूत्रोच्चारणेर्यापथिकप्रतिक्रमण-स्वाध्याय-काष्ठासनादिसंदेशनपूर्वक मनुष्ठानं तदादयस्तासु, आदिशब्दात् पौषधादिग्रहः अस्यापि सामायिकवद् ग्रहणं, 'सदा' सर्वकालं, 'सम्यकू' सास्तातिचारपरिहारेण 'प्रवर्त्तनीयं प्रवृत्तिः कार्या एता हि सम्यगभ्यस्यमानाश्चारित्रानुरागहेतवो भवन्ति इति कर्त्तव्या इति गाथार्थः ॥ 18 ॥ किमित्येतेषु सामायिकादिषु यतितव्यमित्यत आह एतेर्हितो विजओ, निगमणुम्मणाण भवाणं । अक्खेवकरणदक्खं, विज्जइ अन्नं न गुणठाणं ॥ 19 ॥ व्याख्या- 'एतेभ्योऽपि' भावस्तवरूपेभ्यः सामायिकादिभ्योऽपि 'यतः' कारणात्, 'निर्वृतिगमनोन्मनसा' निर्वाणयानोत्कण्ठितानां 'भव्यानां भविष्यत्कल्याणानाम् 'अक्षेपकरणदक्षं' अविलम्बितविधानपटु सामर्थ्यात् मोक्षस्य । 'न विद्यते' न संभवति, 'अन्यत्' अपरं 'गुणस्थानं' गुणोपार्जनाश्रयः । अयमभिप्रायः- ज्ञानदर्शनयोः सतोरपि न तावत् मोक्षो यावत् सर्वसंवररूपशैलेश्यवस्थाया अप्राप्तिः, सा च सर्वविरतिरूपसामायिक एवेति अक्षेपमोक्षसाधनता सामायिकस्येति गाधार्थः ॥ 19 ॥ 41 Page #55 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 21 ॥ न केवलं सामायिकादिकमक्षेपभोक्षसाधकमपि तु पूर्वोक्तमनुजत्वादिसामग्र्या अपि साफल्यहेतुरित्याह-एवं चिय सहलतं, उवेइ माणुस्समाइसामग्गी । एयर (पुण) सयलं, विहलमिमं कासकुसुमं व ॥ 20 ॥ व्याख्या- 'एवमेत्र' विशुद्धद्रव्यस्तव भात्रस्तव प्रवृत्त्यैव, 'चियः शब्दोऽवधारणे, 'सफलत्वं' सार्थकत्वं 'उपैति' गच्छति 'मानुष्यादिसामग्री' मानुषत्वार्यक्षेत्रादिसमग्रवस्तुलाभः, मकारोऽलाक्षणिकः, व्यतिरेकमाह - 'एतद्विरहे पुन' - मनुष्यादिलाभेऽपि द्रव्यस्तव भावस्तत्रादिकरणाभावे पुनः 'सकलं' समस्तं, 'विफलं निरर्थकं 'इदं' मनुजत्वादिकं, 'काशकुसुममिव' इति उपमानं, यथा 'काशे' तृणविशेषे पुष्याणि मनोहराण्यपि फलाभाववन्ति तथा मनुजत्वादीनि शोभनान्यपि सर्वथा धर्मानु ठानाभावेन विफलानीति गाथार्थः ॥ 20 ॥ अथ कुलकं परिसमापयन्नुपदेशं काका प्राह इय पवरमईणं कित्तियं किञ्चजायं, सयमात्र विउसाणं साहिमो तुम्हमित्थं । तह कह विहु धम्मे वट्टियां जएहिं, जह भववणमूलुम्मूलणं होइ झति ॥ 22 ॥ व्याख्या- 'इति' उक्तेन प्रकारेण 'प्रवरमतीनां' मार्गानुसारिप्रधानबुद्धीनां, 'कियत्' इति काका 'कृत्यजातं ' अनेकभेदद्रव्यस्तवभावस्तवादिकार्यवृन्दं, न केवलं प्रवरमतीनां 'स्वयमपि' आत्मनैव उपदेशं विनापि 'विदुषां' जानतां कृत्यजातं किं 42 द्वितीय कुलकम् । 2 ॥ 21 ॥ Page #56 -------------------------------------------------------------------------- ________________ साधयामः कथयामो वयं युष्माकम् । 'इत्यम् अत्र कुलके लेखदेशनामात्ररूप, अयमभिवायो-ज्ञाप्यं हि कायंत्रानं प्रभृनं. ज्ञापायाश्च प्रधानवुद्धय-सतत एव च स्वयमेव ज्ञानारोमो वयं कियत् माधयामः ! ममस्तस्य माधयितुमाक्यवाद* अनर्घकवाति । तथापि संबियाह नया टेन प्रकारेण ऋयमपि शुद्धमानमत्वबुद्धिकोटालादिना, हस्वत्वं प्राकृतत्वात् . दुःपूरणे, 'धर्मे' धर्ममाधनानुष्ठाने, 'वननायं प्रवृत्तिः काया. 'यनै-यसपर-रयत्नवता हि अनष्टानं सफलं न स्यादिनि भावः । 'यथा येन प्रकारेण 'भववनमुलोन्मूलनं' मंमारासदीयो मनि' मपद्यत, 'झोटति शीघ्र, तदुच्छेदे च अनायासं मिद्ध एवं मोक्षः । अनिष्टोच्छेदेन इष्टप्राप्तिरूपत्वात् तस्वति मालिनीवृत्तायः ॥ 21 ॥ इति श्रीयुगप्रवरागमश्रीमजिनपतिमूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्ती द्वितीयकुलकविवरणं ममाप्तम् । / अथ तृतीयं कुलकम् । द्वितीयकुलके सम्यगज्ञानपूर्वक जीवितंष्टमंयोगादीना-मनित्यत्व-मुपलक्ष्य भवनगुण्यं चिन्तनीवमित्युक्तम् । नृतीय तु मंमारामारताभावनापूर्वकं यौवनादीनां प्रत्येक श्वणिकवं सोपमान-मुपदर्शयन् , प्रथमं तावत् संमारस्वरूपं नरवा-] दिप्राप्ठिं च वृनद्वयनाह। इत्थक्संडियदुश्खलक्खसलिले कुग्गाहमालाउले, लोहागाहतलम्मि जम्ममरणावचे कुतित्युकडे । इहानिट्टविओगजोगलहरीहीरंतजंतुञ्चये, कोढुड्डामरवाडवग्गिविसमे संसारनीरागरे ॥ 1 ॥ 5.3 Page #57 -------------------------------------------------------------------------- ________________ द्वादश- कुलकम् । / ॥ 22 ॥ % तुन्भेहिं मोहवेलावलवलनवसा-वुड्डणुब्बुड्डगाइ, काऊणं चुल्ल्गाईद्स्जिन्न्व्य्न्नोदिदिलुत्सिद्ध्ण्। 1 तृतीयं लद्धं सम्मकम्मक्खममुडुवनिभं दुल्लहं माणुसत्तं, संपत्तं खित्तजाइप्पमुहमवि तहेक्कारसंग समग्र कुलकम् । व्याख्या-'अत्र' मानसप्रत्यक्षे संसारसागरे युष्माभि-नैरवं प्राप्तमिति योगः । कीदृशमित्याह-'अखण्डितदुःखलक्षाणि' एव परिपूर्णवाधाशतसहस्राण्येव वहुत्वात् 'सलिलं जलं यत्र तत्र, विर्भावः प्राकृतत्वात् , तथा 'कुयाहाः' कदभिनिवेशास्ते एव नानाबाधाविधायिस्वात् कुमाहाः कुत्सितजलचरविशेषा-स्तेषां 'माला' श्रेणि-स्तया 'आकुले' व्याप्ते । अत्र च-"विद्वन्मानसहंसबैरिकमलासंकोचदीप्रद्युते !, दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर! सत्यप्रीतिविधानदक्षविजयप्राग्भावभीमप्रभो!, माघास्यं वरवीर! वत्सरशतं वैरंचमुच्चः क्रियाः ॥ 1 ॥ " इत्यादिवत् परंपरितं नाम रूपकविशेषोऽलकारः । तथा प्रमाणविरुद्धपरद्रव्यादानेच्छा -लोभः, स एव अप्राप्यमानपर्यन्तत्वात् 'अगाधतलं' अत्यन्तनिम्नाधोभागोयत्र तत्र । तथा प्रसिद्धानि जन्ममरणान्येव पुनः पुनरावर्तनात् 'आवर्ती जलभ्रमा यत्र तत्र, तथा 'कुतीर्थानि भौतशाक्यादिकुत्सितदर्शनानि तान्येव महाकष्टसंचारहेतुल्यात् 'कुतीर्थानि कुत्सितजलावतरणमार्गास्तैः, 'उत्कटे उद्भटे, अत्रापि परंपरितरूपकम् । इष्टानिष्टवियोगयोगा एवं यथासंख्यमभिप्रेतासम्बन्धानभिप्रेतसम्बन्धा एवं पुनः पुनरुत्पद्यमानविपद्यमानत्वाद् 'लहयः कलोला-स्ताभिः पहियमाण इतस्ततो विक्षिप्यमाणो 'जंतुचयः' प्राणिगणो यत्र तत्र विक्षेपश्च एकत्र मनसोऽन्यत्र शरीरस्य, जन्तुचयोऽपि एकत्र पुरुषादिरन्यत्र मत्स्यमकरादिरिति, तथा 'क्रोध' एवातिदाहकत्वात् 'उद्दामरो 55 15 ॥ 22 ॥ Page #58 -------------------------------------------------------------------------- ________________ इत्युद्भटो' 'रौद्रो' वडवाग्निः सामुद्रज्वलन स्तेन 'विषमो' दुरवगाहस्तत्र, संसारः प्रसिद्ध-स्तेन न व्याख्यात, एवमन्यत्रापि कचित् किंचित् पदं न व्याख्यास्यते स एव अनवकूपारत्वात् 'नीराकरो' जलनिधि - स्तत्र, विशेष्यपदमेतदिति शार्दूलविक्रीडितवृत्तम् ॥ 1 ॥ 'तुमेहि-ति' युष्माभि- 'moha'caturtha कर्म, 'वेला' जलवृद्धयस्तासां bahutvAd'bale' सेन्यं, ततश्च मोह एव दुर्निवारप्रसरत्या वेलाल-स्त (लं न) स्य 'बलनं' व्यावर्तनं तस्य 'बा' आयत्तता ततो 'बुडनोडनानि' मज्जनोन्मज्जनानि कृत्वा, तत्र मज्जनानि नरकादी पाता उन्मज्जनानि तु स्वर्गादी उत्पत्तय- स्तानि कृत्या, 'चोलकादयो' ये 'दश' दशसंख्या 'जि- | [नयचनोदिष्टाः' सिद्धान्तप्रतिपादिता 'दृष्टान्ता' उदाहरणानि तैः 'सिद्ध' दुर्लभत्वेन प्रतीतं तत्र स्वामिना भृत्यादेः प्रसादीकि। यमाणो भोजन विशेषञ्चोलक -स्तदादिभिस्तत्प्रभृतिभिरादिग्रहणात् पाश कादिपरिग्रहः तथाचोच्यते- "चुग-पासग-धन्ने, जए-रयणे-य सुमिणचके y। चम्मजुगे परमाणू दस दिहंता मणुयलं मे" ॥ 1 ॥ तथा 'सद्धर्मकर्माणि पूजामामायिकादीनि तेषु 'क्षमं' समर्थ नरत्वं तावत् प्राप्तम्, 'उडुपो' लघुजलतारण तरण्डविशेषस्तेन 'निर्भ' सदृशमिति उपमानं, 'दुर्लभ' दुःशापं, लब्धं, तथा 'क्षेत्रजातिप्रमुखमपि' न केवलं नरत्वमित्यपेरर्थः तथेति भिन्नक्रमो योजितश्च, एवं च सति एकादशा - "मा णुस्सखित जाई, कुलरुवारोग्गमाज्यं बुद्धी । सबणुग्गहसद्धासं-जमो य लोगम्मि दुलहाई ॥1॥" इत्येवंरूप-मर्थाद् धर्ममाधनस्य 'समग्र' संपूर्ण संप्राप्तमिति स्रग्धरावृत्तमिति वृत्तद्वयार्थः ॥ 2 ॥ चोलकादिशन्ताश्चवं चक्रिणो द्वाददास्येंह, काम्पिल्यपुरवासिनः । मित्रं काटिकः कश्चिदासीत् राजपदात् पुरः ॥ 1 ॥ अभूदनेकावस्थासु, साहाय्योऽसी विपत्सु च । निशम्य चक्रिणं प्राप्तराज्यं तत्पुरमागमत् ॥ 2 ॥ द्वादशवार्षिकस्तत्र, प्रारब्धोऽस्ति तदा महान् । राज्याभिषेकः कार्यटिको, नात्र 4.5 Page #59 -------------------------------------------------------------------------- ________________ नृतीवं ऋटकम ॥ 3 त्र-मवाल म गाईग्नोत्री नदी इच्चायुयावं नृपदमने । स्पानईघर्ष चके, दाधी स्वो ! पन्नाचम्बनरनश्चयनिनः । आय नुमत् गा. प्रन्यमित्राय चादरान्च्छ कुबट मित्र !,ब्दायान्वं कवं पी. मेवासदन्मयादव द्वादयनि-चसम्पदम् ॥ 6 ॥ महावादिकं . नव drshnttipdaa। ] * अन्य कृतकृयाद, नाव व मन । ॥ नश्वं मनो गचोचन में फायदान । दाने किम्मेदानी वे पाइन्वयन्वन्दनादा ... पुरं त्रिन्दं वन, कन्टिन अमुच्यनाम् । ननोमावाद जाण्च्या-तिन्भाग्ब्दोस्र्ः। नगृह रानावद मकर संसद रतः पश्चाइ दावद गवं वावकम् ॥ 1 ॥ प्रत्येक व नर, माम मनिन्न : गृह मुक्तः पुन-मान्य बाई मराठः ॥ 11 ॥ एश्मनु महाराज कृत में शेश्वर नुविः। बिपाटा-वदत् नृप-वं मसान्युपमः ॥1ईन् स्वास्त्रिआरव, चिन्तिन्वं नष्टवान् । चोछ व ने वाहायवा मान कदाचन: / न कृपादाः पलं 3 मनायाः मुमनारने । ऋदा बकिरीटाची वरिच्छदसंयुजान .14 यात्र कुलकार्टना नगर दरिद्र : महनमंख्या पननाष्ट्रिय प्रतः । ! 153 म्येनु ग्रंटिनवंबु, पथ्यन्नं मुग्ध : बान्यमि येन मृयोऽपि मदार. मान्यसे स्वच्छया भशन् ॥ 16 ॥ इत्युक्ता मोबिनोगम, वने व परिघातिनः । एवं दानार-ममिन्या पार न तुष्टन ममुद्रा ॥ 17 ॥ एवं सर्वत्र उभेसाई द्विन्यायमन्दिरम् । अपि मा.पि कदाचिन , बाद मूवो पाशनाशकः । / 18 / बकृतसुतः शाही भूयोऽपि न ॥ 23 नरत्वमा काः विप्राप्यते कापि भ्रष्टर महोदा ॥ 19 ॥ Page #60 -------------------------------------------------------------------------- ________________ अथ पाशकाः ॥ नन्दं नरेन्द्र-मुत्पाट्य, पाटलीपुत्रपत्तने । चाणक्येन कृते चन्द्रगुप्ते भूभुजि सद्गुणे ॥ 1 ॥ धनं विना न राज्यस्य वृद्धि रित्यवसाय सः । चाणक्यो विदधे योगपाशकान् कनकेच्छया ॥ 2 ॥ देवताधिष्ठितान् केचित्, तानाहुः । सूरयः परे । द्यूते पुनः पतंत्येते चाणक्यमनसः प्रियाः ॥ 1 ॥ चतुरः शिक्षित- स्तेन, द्यूतकारोऽथ तैर्नरः । क्रीडितुं सोऽपि [दीनार स्थालं भृत्वाऽवदद् भृशम् ॥ 4 ॥ यो मां जयति स स्थालं. दीनारपरिपूरितम् । गृह्णातु मम दद्यात् तु, जये दीनारमेकक्रम् ॥ 5 ॥ इति श्रुतेऽध भूयांसो, लोभात् क्रीडितुमुद्यताः । केवलं पाशकास्ते हि न परावृत्तिवृत्तयः ॥ 6 ॥ अपि प्रतीच्यामुदिया -दादित्यो द्योतभारभाव । न तु लब्धवराः पाशाः पेतुः काऽप्यन्यथा भुवि ॥ 7 ॥ कदाचिद् दैवत- स्तेऽपि स्युः प्रतीयप्रपातुकाः । नरत्वा न नरो भ्रष्टो नरत्वं पुनराप्नुयात् ॥ 8 ॥ अथ धान्यानि ॥ भरतक्षेत्र धान्यानि सर्वाणि कापि यलतः । मिश्रितानि ततस्तत्र क्षिसः प्रस्थोऽथ सार्षपः ॥ 2 ॥ ततोऽतिवृद्धा काचित् स्त्री, दुर्बला शूर्पकोणके । गृहीत्या तानि धान्यानि, सर्पपप्रस्थमादरात् ॥ 2 ॥ कदाचित् पिण्डयेद् दैवयोगाद् देवानुभावतः । तथापि न नरो भ्रष्टां नरतां लभते पुनः ॥ 3 ॥ अथ द्यूतम् ॥ कस्यापि भूमिपालस्याऽऽसीत् सभास्थानहेतवे । अष्टोत्तरशत-स्तम्भसंनिविष्टा मनोहरा ॥ 1 ॥ अथ तस्य सुतः कश्चिद्, राज्यकांक्षी व्यचिन्तयत् । हत्वातिवृद्धं पितर-माददे राज्यमात्मना ॥ 2 ॥ कुतोऽपि मन्त्रिणा ज्ञात्वा [ वृत्तान्तोऽयं निवेदितः । राज्ञे स्युर्मत्रिणश्चारचक्षुः दातनिरीक्षकाः ॥ 3 ॥ राज्ञाऽप्याहूय स स्रुत, एक्मूचे सुवुद्धिना । योऽस्माकं संतती कोऽपि कदाचित् स्या- नृपात्मजः ॥ 4 ॥ राज्यार्थी तेन तद्राज्ञा धूतं कृत्वा ततः समाम् । 47 Page #61 -------------------------------------------------------------------------- ________________ सादला-साजिश राण--गुणादेयं शितिरेषा कुले मम ॥ 5 ॥ सुतोऽपृच्छत् कथं सापि, जेतव्येति निवेद्यताम् । ततोऽभाषिष्टी तृतीयं कुलकम् । भूपालः श्रूयतां तज्जये विधिः॥ 6 ॥ संसद्यष्टशतं स्तम्भाः स्तम्भे, स्तम्मेऽपि चाम्रयः । प्रत्येकं शत-मष्टाग्रं विद्यन्ते कुलकम् । ॥ 24 ॥ बत नन्दन ? ॥ 7 ॥ एककस्मिन्नपि स्तम्भे वारा अष्टाधिक शतम् । एकैकापि च तत्रानिजतव्या खेद्भेदिभिः॥ 8 ॥ एक एव च ते दायो, शेषास्तु मम पुत्र्क्!| यद्येवं जयसि स्तम्भान सास्रीन सर्वान् सभागतान् ॥ 9 ॥ तदा ते राज्यमेतत् तु, कदाचिद् दैवतो भवेत् । भ्रष्टं सद्देहिनां भूयो मनुजत्वं सुदुल्लभम् ॥ 10 ॥ अथ रत्नानि ॥ क्वचित् कस्यापि वणिजो, धनाढ्यस्य हि मन्दिरे । महामाहात्म्यसाधूनि, र्त्ना-nyaasnnnekshH॥1|| तन्माहात्म्यं परं ज्ञाता ह्यसौ वृद्धः कथंचन । अत्यर्थ-मर्थितोऽप्येतान्यतो रत्नानि नो ददौ ॥ 2 ॥ पुरे तत्र च कुत्रापि महे स्वगृहमूर्धसु । ऊर्तीक्रियन्ते सत्कोटिपताका ईश्वरैः समैः ॥ 3 ॥ अथ प्रवयसि कापि, दूरे देशान्तरं गते । रत्नानि तानि दत्तानि प्ताकाकीर्तिलोलुपैः॥4॥ पुत्रै-देशान्तरायातप्राज्यनैगमसन्ततेः । कुलान्तरेऽपि प्राप्तानि, न्यायाद् भूत्ब्ले-स्त्त्ः॥5॥ सम्वत्सरेषु वहुपु, स्थविरो गृहमागतः । रत्नविक्रयवृत्तान्तं, श्रुतवानथ लोकतः ॥ 6 ॥ खराज्ञ-स्तीनसंरम्भोऽभाषिष्टाऽथ सुतान् निजान् । पापाः! किमीदृशं चके वैशसं स्वात्मघातकम् ॥ 7 ॥ किमहं नैव जानामि, विक्रेतुं कुलपांसना रनानि किं तु केनापि हेतुना गृहतो व्हिः॥8॥n कृतानि ततः पापा ! आनयध्वं विलम्बितम् । वर्जयन्तो ॥ 24 ॥ ['न्यथा नास्ति, मदुरहे भवतां स्थितिः॥9॥ इत्युक्ते ह्याकुला-स्तेऽपि, तानि प्रान्वेस्स्त्त्र्-मुद्य्ताः। तथापि तानि सर्वाणि कथं 48 Page #62 -------------------------------------------------------------------------- ________________ पिण्डयितुं क्षमाः ॥ 10 ॥ द्वीपान्तरेषु प्राप्तानि, कालोऽप्य्तिभ्-र्ग्त्ः। कदाचित् तु प्रसादेन, संगम्यन्ते दिवौकसाम् ॥ 11 ॥ मनुजत्वा-च्युतोऽपुण्यो मनुजत्वं न चामुयात् । न हि चिन्तामणि-भ्रष्टः, सागरे कापि लभ्यते । / 12 ॥ ___ अथ स्वप्नः ॥ कार्पटिकेन केनापि, स्त्रमे शीतांशुमण्डलम् । यस्तै तेन तदन्येषां, कथितं सहचारिणाम् ॥ 1 ॥ तैरूचे चन्द्रसंकाशं, मण्डक लप्स्यसे वरम् । स तेन लब्धः क्वापि, गृहस्थाऽदनिकोत्सवे ॥ 2 ॥ घृतखण्डसमाश्लिष्ट-स्तत्रान्येनापि ताशः । स्वप्नः श्रीमूलदेवेन, प्रैक्षि प्रेक्षावता पुन्ः॥3॥ तेनाचिन्ति महास्वलो, नैष म्न्न्द्द्क्मात्र्द्ः। व्याख्याविशेषतस्त्वेवं, | संपन्नं नूनमीटशम् ॥ 4 ॥ तदहं कथयिष्यामि, स्वमपाठकसन्निधौ । स्वप्नं स्वं फलताम्बूल-पूजानिर्माणपूर्वकम् ॥ 5 ॥ ततः स्मात्या तथैवासी, कृत्वा सर्वमभाषत । तत्पुरस्तेऽपि तस्याहुः, साम्राज्यं सप्तमे दिने ॥ 6 ॥ तत्रापुत्रो धरित्रीशो,IKI विपन्नः सप्तमे दिने । हस्त्यश्वचामरच्छत्र-कलशानध्यवासयन् ॥ 7 ॥ इति पञ्चापि दिव्यानि, मन्त्रिप्रभृतयो जनाः । / दिव्यैरागत्य मुदितै-मूलदेवः कृतो नृपः ॥ 8 ॥ तं तथा मूलदेवस्य, श्रुत्वा वृत्तान्त्मादित्ः। पूर्वोदितः कार्पटिको--'चि. न्तयच्चारुचेतनः ॥ 9 ॥ अपश्यं यद्यहं भूयः, सुस्वमं तं महाफलम् । तदा व्याख्याप्य तैरेव, ले(ल)भे साम्राज्यमुत्तमम् । ॥ 10 ॥ बन्नाम गोकुलान्येष, गोरसप्राप्तिलालसः । तत्पाने में कदाचित् स्यात् , सुन्दरस्वमदर्शनम् ॥ 11 ॥ न चासौ कथमप्याप, स्वमं तं देवतः पुनः । लभेत सोऽपि तन्नैवं, नरत्वं नरताच्युतः । / 12 / / अथ चक्रं । / महेन्द्रपुरसंकाश-मस्तीन्द्रपुरमद्भुतम् । राजा तत्रेन्द्रदत्तोऽभूत् , तस्य द्वाविंशतिः सुताः ॥ 1 ॥ इष्टानामतिकान्तानां, देवीनामभवन् व्राः। अन्ये वाइरिहैकस्या, महिष्याः सर्व एव ते ॥2॥एका पुनरमात्यस्य, सुता पत्र द Page #63 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 25 ॥ देवी महीशितुः । उद्वाहे सा परं दृष्टा तत्पृष्ठे नैव भूभुजा ॥ 3 ॥ ऋतुस्नाता गवाक्षस्था, कदाचिदध सा प्रिया । दष्टयो सेन पार्श्वस्थः, पप्रच्छेऽत्यन्तसुन्दरी ॥ 4 ॥ कस्येयं वल्लभा देव ? तवैवेति स उक्तवान् । नक्तं नराधिपेनाथ, तथा संवासमिच्छता ॥ 5 ॥ आता तत्र गर्भोऽस्याः, संलग्नः स्नानभावतः । राजाह्वानं तयामात्यस्योत्तमासीद् दिवैव हि ॥ 6 ॥ तेनापि शिक्षिता पुत्रि 1 यत् किंचिद् भूपतिर्वदेत् । तत् त्वया मम निःशेषमावेद्यं स्मृतिपूर्वकं ॥ 7 ॥ तयापि तत् तथा चके, पत्रेऽलेखि तु मन्त्रिणा । कालेनाथ सुतो जज्ञे, सुलग्ने दोपवर्जिते ॥ 8 ॥ सुरेन्द्रदत्त इति तनाम चक्रे दिने शुभे । तत्रैव च दिने तस्य, गृहे दासीसमुद्भवम् ॥ 9 ॥ चतुष्कं डिम्भरूपाणां जज्ञे सद्बुद्धिशालिनः । अग्निकः पर्वतकश्च बहुला सागरस्तथा ॥ 10 ॥ इति विख्यातनामानि क्रीडन्त्येते पच तु । बृहस्पतिमतिस्पर्द्धिबुद्धिना तेन मन्त्रिणा ॥ 11 ॥ कलानां ग्रहणायैव, समस्वानां स धीधनः । कलाचार्याय वर्यायोपनिन्ये दुहितुः सुतः ॥ 12 ॥ प्रागेव क्ष्माधिनाथेन, स्वाङ्गजा हि कलानिधेः । पाठनायार्पिता आसंस्ते तु दुर्ललितत्वतः ॥ 13 ॥ नाभ्यस्यन्ति कलाः सम्यक् तत - स्ताडनतत्परे । कलाचार्ये प्रयच्छन्ति प्रहारान् सह गालिभिः ॥ 14 ॥ जननीनामपि प्रोचु-स्ताडनादि सुदुःखिताः । क्रुद्धा-स्ता अप्युपाध्यायमाचुक्रुशुर मुहुः ॥ 15 ॥ उपेक्षिता- स्तत् स्तेन, न पेडुः स्वल्पमप्यहो । प्रतिकूले छुपाध्याये व विद्याः सन्तु शिक्षि ( शैक्ष) के ॥ 16 ॥ अमात्येन कलाचार्यः, पूजयित्वैब - मुक्तवान् (मौध्यत । ताडनीय - स्तथा बाई, यथा गृह्णाति सत्कलाः ॥ 17 ॥ ततश्च पठत। स्तानि, बिम्भरूपाणि तस्य तु । आत्यन्तिकात् परिचयात् स्वलयन्ति मुहुर्मुहुः ॥ 18 ॥ अवज्ञाय च तान्येष, प्रादा- निःशेषसत्कलाः । राधाबेधमुखाः सम्यक्, कालेनाल्पेन बुद्धिमान् ॥ 19 ॥ प्रशस्तेऽथ दिने सर्वेऽप्याजग्मुः स्वस्वधामसु । ततश्व षो तृतीय कुलकम् । 3 ॥ 25 ॥ Page #64 -------------------------------------------------------------------------- ________________ मथुरापुर्य्या, पर्वतकः क्स्स्माधिप्ः॥ 20 ॥ निवृति-स्तस्य तनया, केलारूपादिशालिनी । संभूष्य तजनन्याऽसावानिन्ये भूपसन्निधौ ॥ 22 ॥ तेनोचे सापि तुष्टेन, वत्से स्वस्य(स्या)घरम् वरम् । वृणु वं स्वमनोऽमीटं, त्वदिष्टे नास्मि वाध्क्ः॥22॥ गालावान महावीरो, रूपवान् मेऽस्त्वसौ बरः । प्रैषयत् तां ततो भूषोऽपीन्द्रदत्तपुरे लधु ॥ 23 ॥ सहितां भूरिसन्येन, तनयां नयशालिनीम् । क्रमेण तत्पुरं प्राप, सा प्रहृष्टा कृशोदरी ॥ 24 ॥ अहो धन्योऽहमेवात्र, यस्यैवं duurdeshtH। स्वयंवराः समायान्तीत्यतितुष्टेन भूभुजा ॥ 25 ॥ पुरप्रवेशेन तस्या, महोत्साहान्महोत्सषः । चके ततः समाजम्मुः कन्यामात्या नृपान्तिके ॥ 26 ॥ प्रोचु-स्ते तव पुत्राणां, क्लारूपादिमि-गुन्न्ः। महती ख्यातिरित्येषां, कौतुकादियमादीगता ॥ 27 ॥ तदस्याः कौतुकं देव राधावेधेन पूर्यताम् । वरैः स्वसूनुभिः शीघ्र, विवाहः कार्यतां त्त्ः॥ 28 ॥ ततो सहर्षभृता राज्ञा, कुंकुमद्रवसेचनैः । ध्वजैर्वन्दनमालाभिः, पुष्पप्रकरतूर्यकैः ॥ 29 ॥ स्वःसंकाशं पुरं चके, नतः पुत्रः समं स्वयम् । निर्ययौ कृतशंगारः, सपौरः सेनयावृतः ॥ 30 ॥ रङ्गं चके महामञ्च-स्तन्मध्येऽत्यन्तमायतः कृतो है महासम्म-स्तदये चक्रकाष्टकम् ॥ 31 ॥ वामप्रदक्षिणावर्त्त, भ्राम्य्च्छिल्प्प्र्योग्त्ः। तस्या-प्युपर्यधो वक्रा स्थापिता काष्ठपुत्रिका ॥ 32 ॥ अधस्तलभृतं कुण्डं, तत्राधोवर्तिद्दष्टिना । उर्ध्व संहितवाणेन सा वेध्या वामचक्षुषि ॥ 33 ॥ कन्याप्यलता देवीवागमत् सपरिच्छदा । चेटीशतवृता श्वेतममनोमालधारिणी ॥ 34 ॥ किंबहुना । अनुचके सदा रजा, स द्रौपद्याः स्वयंवरम् । स्वस्वस्थानोपविष्टेषु, भूपादिए जनेष्वथ ॥ 35 ॥ श्रीमालीति समाता, पुत्र माद्यो.महीभुजा । राधावेघ विधाय त्वं, कन्यां राज्यं समुद्रह 36 ॥ इत्युक्तश्च समुसस्थी, केवल ध्नुर्स्स्य्सौ॥ वट चक्रकाष्टकम् ॥ 31 ॥ चर्तिदृष्टिना । ऊचे साहाकिं पहुना । अनुचः SH Page #65 -------------------------------------------------------------------------- ________________ तृतीय कुलकम पश्य पापिठः, सबरवस्थादीदृशो नून, त श्चतुर्भि-रत्ताले स्तर द्वादश न शशाक तदाऽऽदातुमाकुलो जनसंगमे ॥ 37 ॥ किं पुनर्वाण संधानं, तथापि गुरुसाहसात् । संधायेषुः परिक्षितो कलकम् । यत्र तत्र प्रयात्वसौ ॥ 38 ॥ इति बुधा स चक्रान्तं, गत्वा स्फोटमवाप्तवान् । समं भूपावरोधादिचित्तै-रत्यन्तदु:खितः ॥ 39 ॥ राजा श्यामाननः सूनुमादिदेश तथापरम् । अनुजहेऽग्रजं सोऽपि, मूर्खाणां काऽपरा गतिः ॥ 40 ॥ एवं ॥ 26 ॥ सर्वैरपि प्राज्यदत्तहासैः सभाजने । तथा सलजोऽभूभूपो यथा स्थगितवान् मुखम् ॥ 41 / / अथामात्येन विज्ञप्तो देव किं खिद्यते मुधा । स प्राह पश्य पापिष्ठैः, सवरेवं बिगोपित्ः॥ 42 ॥ तत्रोचे मन्त्रिणा देव ? तवान्योऽप्यस्ति न्न्द्न्ः। कथमित्युदिते राज्ञा, मन्त्री पत्रमदर्शयत् ॥ 43 ॥ सोऽपि स्यादीदृशो नूनं, तथाप्यानय कर्हिचित् । कुर्यादपि मुखं साधु प्रोज्वलं स हि पुण्यतः ॥ 44 ॥ ततः कलाचार्ययुतो रौद्रखड्रियान्वितः । डिम्भैश्चतुर्भि-रुत्तालै-staya'mAnaH पदे पदे ॥ 45 ॥ न चेद् भेत्स्यसि राधां, स्वं तदैतौ तव खगिनौ । छेत्स्यतो मस्तकं ह्येवं कलाचार्येऽपि जल्पति ॥ 46 ॥ सुरेन्द्रदत्त आयासीत् , सुचेपः स्थिर्मान्स्ः। नत्वा नृपं तदादिष्टश्चके हस्ते शरासनम् ॥ 47 ॥ आलीढासनमाधाय, तत्रेषु समयोजयत् । ऊर्जमुष्टि-रधोदृष्टिः क्षणं प्रैक्षिष्ट सोऽन्तरम् ॥ 48 ॥ लव्यावकाश झगिति, प्रचिक्षेप स सायकम् । तेन विव्याध चैतस्याः, पुञ्या वाम विलोचनम् ॥ 49 ॥ सर्वे संतुतुषुस्तत्र, जजुरुत्फुल्ललोचनाः । उत्कृष्टि(ट)सिंहनादादि कोला हलपुरस्सरम् । / 50 / / जनेभ्यस्तोषपोषिभ्यः, प्राप्तसर्वस्ववत् तदा । आशीर्वादान् बहुन् लेभे, किं न लभ्यं वर-र्गुणैः K ॥ 51 ॥ अथातितोपतः कन्या, वरमालां न्यवेशयत् । तत्कण्ठकन्दले सार्ध, स्वकीयैः स्न्म्नोर्थैः॥ 52 ॥ पर्यणायि च 15 सा तेन, लेभे राज्यं च भूपतेः । अथ च चक्रवेधोऽस्य संपेदेऽत्यन्तकृच्छ्रतः ॥ 53 ॥ तथाहि । द्वाविंशतिः कुमाराणां, डि ॥ 26 / 52 Page #66 -------------------------------------------------------------------------- ________________ ARR9-29 म्भोपाध्यायखगिनः । सर्वे बाधाकरा आसंस्तदा त्च्छिद्र्वीक्स्स्काः॥ 54 ॥ तथा लब्धे मनुष्यत्वे, प्रमादबहुलः पुमान्। पुनर्न लभते नृत्वं, कालेन बहुनापि hi ॥ 55 ॥ ___ atha crm| अतिबहलत्वनिविडत्वाभ्यां चर्मव चर्म शेवालसंचयः, तस्योदाहरणम् । यथा-लक्षयोजनविष्कम्भो, इदः कापि समन्ततः । शैवलेनावबद्धोऽस्ति, तदन्तः क्च्छ्पाद्य्ः॥1॥ सन्ति सत्त्वा हि भूयांसस्तेष्वेकेन कथंचन । कालेन बहुना छिद्र, कच्छपेन निपातितम् ॥ 2 ॥ तत्र ग्रीवां प्रसार्येष, यावदूर्व बिलोक्ते। कौमुदीसन्महे तावद्, वीक्षते चन्द्र 8 मण्डलम् ॥ 3 ॥ ग्रहनक्षत्रताराभि-रति(भिरामं तथाद्भुतम् । दृष्टा वि(व्य)चिन्तयत् सोऽथ, किमिदं महदद्भुतम् 5 ॥ 4 ॥ आजन्माष्टपूर्व च, तदिदं दर्शयाम्यहम् । स्निग्धानां स्वस्य बंधूनां, किं दृष्टस्यापरं फलम् ॥ 5 ॥ आचकर्ष च स ग्रीवां, स्वजनानयनोत्सुकः । तावच्छेवलजालेन, छिद्रमापूरित लघु ॥ 6 ॥ बन्धूनाइय निःशेषान् , यावदायाति तत्र स्ः। तावन्न लभते छिद्रं, यलेनान्वेषयन् मुहुः ॥ 7 ॥ महाप्रमाणके तत्र, यथा छिद्रं सुदुर्लभम् ॥ कच्छपस्य तथा विद्धि, मानुषत्वं पुनर्भवे ॥ 8 ॥ अथ युगम् । / कौतुकी त्रिदशः कश्चिद्, युग-मन्त्यमहोदधेः । पूर्वान्ते न्यक्षिपच्छिद्रात् समिलामपरान्ति(न्त)के ॥ 1 ॥ ततः सा वेगतः क्वापि, धावति स्मोत्सरामुखी । अपाच्यामपि च कापि, क्वापि मत्स्येन गिल्यते ॥ 2 ॥ तत्र चास्ते बहुं। कालं, निर्गताऽथ ततोऽपि सा । खण्ड्यते तीक्स्स्न्न्द्ण्स्स्त्त्रा-म्त्स्य्प्र्भृतिज्ञ्तुभिः॥ 3 ॥ युगमप्येवमेवेह, किंतु कापि द्वयं sh। स्थित्वा क्षणाद् विघटते, सौहार्दमसतोरिव ॥ 4 ॥ एवं मुहुर्विघटन, पुनः संघटनं कचित् । कलाभिरिव शीतांशुरनन्तं 53 Page #67 -------------------------------------------------------------------------- ________________ द्वादशलकम् । तृतीय कुलकम् । / / 27 ॥ * कालमासदत् ॥ 5 ॥ केवलं तस्य विवरे, प्राविशन्न कथंचन । राधाक्षिवेधवद् दैवाद् विशेत् कल्पान्तरे तु सा॥6॥n च्युतं मानुषं जन्म, जायते पुनरीदृशम् । न हीन्दोरमृतासाराः, पुनस्तत्र विशन्ति ते ॥ 7 ॥ | अथ परमाणवः ॥ महीयांसं शिलास्तम्भं, संचूआतीव सूक्ष्मताम् । नीत्वाणुरूपतां देवो, नालिका क्वाप्यपूरयत् ॥ 1 ॥ अणुभिस्तैरसंख्याते-लौकाकाशप्रदेशवत् । पूर्णा स तामथादाय, स्वःशैलशिखरं ययौ ॥ 2 ॥ फूत्कृत्य महतः प्राणात् सामजनवद् दिशः । सभी अपि महालेगात् प्रात-रंशूनिवार्यमा ॥ 3 ॥ किं ते भूयोऽपि नीयन्तेऽणवस्तां स्तम्भरूपताम् । अपि स्यात् कथमप्येतन्न नरस्तु पुनर्नरः ॥ 4 ॥ एकैकश्चौलकादे-मनुजभवदुरापत्वविज्ञप्तिहेतु-भूयांसस्त्वेत इत्यं ध्रुवमतिसुलभान्यत्व-मावेदितुं नुः । नृत्वस्यासादितस्यातिबहलसुकृतैः प्रच्युतस्यैवमेव प्राज्ञा विज्ञाय चैतत् कथमपि सुकृते न प्रमादो विधेय्ः॥1॥ तदेवं मनुजत्वक्षेत्राधेकादशाङ्गं युग्माभिर्दुर्लभमपि प्राप्तमित्युक्तम् , संप्रति किं कर्त्तव्यमित्यत आह-- ता सिद्धंतपसिद्धिओ समइओ पञ्चक्खलक्खेण वा, भो ! लक्खेह वियक्खणा पइखणं दुक्खाण खाणिं भवं । जम्हा संतमसंतमित्थ सयलं माइंदजालोवमं, सत्तू मित्तमहो सुही वि असुही सवं खणेणाउलं ॥ 3 ॥ OM525% // 27 // S4 Page #68 -------------------------------------------------------------------------- ________________ व्याख्या-यत एतदेवं 'ततः तस्मात् कारणात् 'भो' विचक्षणा? दुःखखानि भवं लक्षयत, इति योगः, कुतस्कुत इति हेतुत्रयमाह-सिद्धान्त आगमे भवस्य दुःखमा हेतुत्वेन प्रसिद्धि प्रख्यातिः, तत्र तत्र तस्य तथाभिधानात् , भवतां वा सिद्धान्तस्य प्रसिद्धिः प्रतीतिस्ततः, तथा स्वस्यात्मनो मतियथावस्थितवस्तुपरिच्छेदिनी बुद्धिः ततोऽपि, तथा प्रत्यक्षेण साक्षात्कारिज्ञानेन लक्षणं लक्षः प्रतीति-स्तेनापि कारणभूतेन इति हेतुत्रय, वाशब्दो विकल्पार्थः, 'भो' इत्यामन्त्रणे, 'लक्षदायत प्रतिपद्यध्वं, 'विचक्षणा' विद्वांस इति श्राद्धानां संबोधनं, 'प्रतिक्षणं' निरन्तरं 'दुःखानां मानसादिबाधानां, खानिम्-A करं, 'भवं' चातुर्गतिक संसार, सर्वत्राप्यसुखभावात् , कुतः पुन-रेतदेव-मित्याह । यस्मादन भवे 'सफल' समस्तं वस्तुला सन् विद्यमानमायु-यौवनलक्ष्म्यादिक-मसत् क्षणिकत्वेन नश्वरम् । अत एव माया अन्याकर्तृकहरिश्चन्द्रपुर्यादे-रसद्वस्तुन उल्लेखः, 'इन्द्रजालम्' ऐन्द्रजालिकेन मन्त्रमूलादिप्रयोगेण भुजगपारापतकनोलकादिजीवाजीवदर्शनं ताभ्या-मुपमा क्षणिकत्वेन सादृश्य यस्य वस्तुन-स्तत् तथा, न केवलं क्षणिकमेवेदम् , अपि तु विपरीतपरिणतिस्वभावमपि किचित् , शत्रुबैरी-सोऽपि कथंचिदानुकूल्यं भजन् मित्रं सुहजायते, 'अहो' इत्याश्चर्ये, 'सुख्यपि आनन्दवानपि ईश्वरादिरसुखी व्याधिदौर्गत्यादिदुःखवान् , तथा चोच्यते-"सुखी दुःखी रङ्को नृपतिरथ निःस्वो धनपतिः, प्रभुदासःशत्रुः प्रियसुहृदबुद्धि-विशदधीः । धमत्यभ्यावृत्त्या चतसृषु गतिष्वेवमसुमान् बहा संसारेऽस्मिन् नट इव महामोहनिहतः ॥ 1 ॥ " एवं मायः सर्व वस्तु क्षणेनापि अन्यथा परिणामादाकुलं स्वस्वभावानवस्थितमिति वृत्तार्थः ॥ 3 ॥ 55 Page #69 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 28 ॥ सामान्येन सर्वास्थिरतामभिधाय अथ प्रत्येकं सोपमां तामाह गुंजावायसमुद्धुयद्धयवडाडोवुब्भडं जोवणं, संसारीण तणग्गलग्गसलिलुत्तालं तहा जीवियं । लच्छीओ सुवणोवमा उ पत्रलिप्पईवप्पहा -लोलं भोगसुहं तरंगचवलं लावन्नवन्नाइयं ॥ 4 ॥ व्याख्या- 'गुञ्जावातः' सशब्दप्रबलोत्कलिकावायुः, तेन 'समुद्भूतः' प्रकम्पितो यो 'ध्वजपटो' देवकुलादिपताकारूप-स्त स्याटोप आडम्बरं तद्वदुद्भट - मतिचपलं, 'यौवनं' तारुण्यं तावत् 'संसारिणां' प्राणिनां तथा 'तृणायलग्नसलिलोत्ताल' दर्भाग्रभागवर्त्तिजलाति चपलं, 'तथेति' समुच्चये योजित एव, 'जीवितम्' आयुः, तथा 'लक्ष्म्यः' संपदः पुनः स्वनोपमाः दिवानुभूतादीनामर्थानां संस्कारविशेषवशाद् इन्द्रियानपेक्षः साक्षात्कारः स्वप्नस्तत्सदृश्यः, 'तुः' पुनरर्थे योजित एव । तथा 'पवनेन' वायुना उद्वेलन्ती प्राबल्येन चलती या 'प्रदीपप्रभा' दीपच्छाया तद्वद् 'लोलं' चपलं 'भोगसुखं ख्यादि विषयोपभोगजन्य आनन्दः, तथा 'तरङ्गचपलं' कल्लोलतरलं, लावण्यवर्णादिकं 'लावण्यं' सौन्दर्यं 'वर्णः' शरीरच्छाया गौरत्वादिरूपः, आदिशब्दात् बलाज्ञादिपरिग्रह इति वृत्तार्थः ॥ 4 ॥ तथा कामालंकियकामिणीयणविलासुल्लासिनेनुप्पलु-तालं निज्जियदुज्जयारिविसरं रज्जं पि संसारिणं । संजोगा वि विओगसोगबहुला सोक्खा वि दुक्खावहा, हा सव्वे जलवुब्वुय व विसयासंगा सया भंगुरा 5 56 तृतीयं कुलकम् । 3 ॥ 28 ॥ Page #70 -------------------------------------------------------------------------- ________________ व्याख्या- 'कामालङ्कृतः स्मरविभूषितः सकाम इति यावत् यः 'कामिनीजन: ' स्त्रीवर्गस्तस्य विलासेन प्रियदर्शनकालसमुद्भूतशरीरक्रियाविकारविशेषेण 'उल्लासि' सविकारदर्शनप्रवृत्तं यद् 'नेत्रोत्पलं' लोचनकमलं तद्वद् 'उत्ताल' - मतिचपलं, तथा 'निर्जित दुर्जयारिविसरं' वशीकृतातिबलिष्ठशत्रुसमूहं किं तदेवंविधमिलाद राज्यमपि प्रसिद्धं वर्त्तते इति शेषः । 'संसारिणां' प्राणिनां तथा 'संयोगा' इष्टसम्बन्धा अपि, 'वियोगः' सम्बन्धविच्छेदः, इष्टबियोगे तल्लाभानईणज्ञानं शोकस्ताभ्यां 'बहुलाः प्रचुराः, संयोगेष्वपि वियोगादिबाहुल्यमित्यर्थः । 'मुखान्यपि' विषयोपभोगजा आनन्दा अपि 'दुःखावहानि' पर्यन्तबाधाकारीणि, अत्र च "नीयालोचमभूया य आणिया दोवि बिंदुदुग्भा" इति प्राकृतलक्षणाद् द्विर्भावः, पुलिङ्गता च, अपिशब्दाः सर्वेऽपि समुच्चयार्थाः, 'हा' इति खेदे 'सर्वे' समस्ता अपि 'विषयासङ्गाः' ख्याद्यभिष्वङ्गा 'जलबुद्बुदा इव', वेगवद्दृष्टिसमुद्भवसलिलस्फोटका इव सदा 'भङ्गुरा' नश्वराः, पूर्व हि जनितस्य सुखस्य अनित्यमभ्यधायि, अत्र तु विष|यसम्बन्धस्यैवेति न पौनरुत्तन्यमिति वृत्तार्थः ॥ 5 ॥ विज्जुज्जोयचलं बलं जलचलचंदाउलं राउलं, संमाणं करिकन्न तालतरलं लीलाविलासाइ वि । संज्झारायसमा यतायजणणीजाथाइसंगे रई, पच्चक्खं खर्णादिट्ठनद्रुमखिलं जं वत्थुमित्तं भवे ॥ 6 ॥ व्याख्या- 'विद्युदुद्योतवत्' क्षणिक संपाप्रकाशयत् [च]लं तरलं 'बले' शारीरसामर्थ्य, वर्त्तते इति शेषः । तथा जले प्रतिविम्बिततया चलन् प्रकम्पमानो यश्चन्द्रस्तद्वद् 'आकुलो' 'तितरलो राजकुलः, राजकुलस्यायं राजकुलोऽण प्रत्ययः, 57 Page #71 -------------------------------------------------------------------------- ________________ द्वादश- कुलकम् । तृतीय कुलकम् । ॥ 29 ॥ राजकुलसम्बन्धी प्राकृतरवादीयप्रत्ययाभावो जकारलोपच, 'संमाना' राजामात्यादिजनितः सत्कारः, नबुंसकारचमिह पाक तत्वात् , तथा 'करिकर्णतालतरलं तालशब्दः शोभावचनः तैस्तैर्वचनाझविन्यासादिभिः प्रियानुकरणं लीला विलासा पूर्व व्याख्यातः, ततश्च लीलाविलासी आदी यस्य मोहायितकुट्टमितादेः सुखितशंगारचेष्टितस्य तल्लीलाविलासादिक, अत्र द्वन्द्वानन्तरं बहुव्रीहिः, तथा 'सन्ध्यायां राग' आकाशाम्रादीनां लौहित्यरूपः क्षणमात्रभावी, तेन 'समा तुल्या 'च' समुच्चये, कासावित्याह-'तातः पिता जननी' माता 'जाया भार्या, आदिशब्दात् पुत्रपुत्रिकादिपरिग्रहः, तैः 'सङ्गः' संयो -स्तत्र रतिः प्रीतिः सापि अस्थिरा इत्यर्थः, पित्रादिष्वपि कुतश्चित् प्रतिकूलवर्तिषु, अतथाभूतेष्वपि चेलणायामिव श्रेणिकल विपर्ययात् प्रतिकूलबुद्धिविषयेषु प्रीतेरभावात् , तथा चात्र भवे यद् वस्तु किंचित् पूर्वोकं जीवितादिक किया मत्येकमभिधीयतामित्याह 'अखिलं' सर्वमपि प्रत्यक्ष साक्षात्कारिज्ञानमतीतं, तदिति शेषः, 'क्षणहष्टनष्ट' दर्शनक्षणाद् द्वितीयक्षणे नश्यत्येव इत्यर्थः । पर्यायान्तरापत्ते-रवश्यंभावित्वादिति । एवं च सर्वभावानां क्षणिकत्वमवगम्य दापि प्रतिबन्धो न विधेय इति भाव इति वृत्तार्थ्ः॥ 6 ॥ .... प्रतिबन्धाभावेऽपि यद् विधेयं तदाह ता संसारमसारमेवमखिलं नाऊण तं छिदिउं, मोक्खं तविवरीयमक्खयसुहं लहुं च सोक्खथियो । 58 Page #72 -------------------------------------------------------------------------- ________________ भो तुभे मिलसेह तस् य परो हेऊ जिणिंदोदिओ, धम्मो तस्स उ साहये कि वही सिद्धंतसिद्धो इमो ॥ 7 ॥ व्याख्या - यत एते भावाः सर्वेऽपि क्षणिकस्येन असाराः, तत-स्तन्मयत्वेन संसारोऽपि असार एव, न हि नीलतन्तु निर्मितः पटः कदाचित् शुक्ल इति, 'तस्माद्' भवद्भिरेवम्-अमारं तुच्छं संसारम्-अखिलं संपूर्ण 'ज्ञात्वा' 'वगम्य ततस्तं 'छेत्तु' विनाशयितुमिति यावत्, न केवलं तं छेत्तुं किं तु मोक्षं च लब्धुं तत्प्राप्तयेऽपीत्यर्थः । 'घः' समुच्चये भिन्नक्रमश्च योजित एव, कीदृशमित्याह तद्विपरीतमसारसंसाराद् अन्यथास्वभावं सारमित्यर्थः कथमेतदेवमित्याह "अक्षयसुखं" शाश्वतानन्दं, भवत्येवंविधस्य मोक्षस्य दुःखैकरूपात् संसारात् विपरीततेति तं लब्धुं भो भन्या ? 'यूयं' सुखार्थिनः शाश्वतानन्दसस्पृहा 'अभिलपत' वाञ्छत, तस्य मोक्षस्य संसारोच्छेदस्य च 'परः' प्रकृष्टो हेतुः कारणं, चोऽवधारणे तेन हेतुरेव इत्यर्थः । क एवंविधमि (i) त्याह-'जिनेन्द्रोदितो' वीतरागोपदिष्टो धर्मः संसारगर्त्तनिपतजन्तुजातधारणाप्रवणोऽध्यवसायं (यः) तत्पूर्वकमनुष्ठानं च, 'तस्य' तु धर्मस्य पुनः 'साधने' निष्पादने किलेत्याघवादे, सिद्धान्तसिद्धः श्रुतप्रतीतोऽयं वक्ष्यमाणो विधिः प्रवृत्तिप्रकारः, एवं प्रवर्त्तमानानां धर्मों जायते इति भाव इति वृत्तार्थः ॥ 7 ॥ अथ तमेव विधिमुपदर्शयिष्यन् प्रथमं तावद् विध्युपदेष्टृषु साधुसेवामाह--- संविग्गे कुग्गहुग्गग्ग हरहियतणू सुद्धसिद्धतधारी, साहू सेवेह तत्तो जिणमयमहं भत्तिजुत्ता सुणेह । 59 Page #73 -------------------------------------------------------------------------- ________________ द्वादश-चिचे चिंतेह तत्तं तदवगमक्सा सबकजे कुवोहं, हंतुं मोहं च निच्चं जयह नियमणे काउमाणं जिणागती कुलकम् । | व्याख्या-'संविग्नान्' मोक्षाभिलाषुकान्, तादृशा अपि कुग्रहवन्तो न सुसाधव इत्याह, 'कुग्रहा' पूर्वोक्ताः कदमिनि । कुलकम् वेशाः, ते एव जन्तुस्वभावान्यथाकरणप्रवणत्वाद् 'उग्रग्रहा' रौद्रभूताचावेशा-स्तै 'रहिता' वर्जिता 'तनुः' शरीरं येषा तथा, उपलक्षणं चैष मनोऽपि तादृशमेव येषां तेन मनसा तन्या च कदाग्रहाविधायिन इत्य्र्थ्ः। एवंविधा अपि अबहुश्रुता उपदेशाक्षमत्वेन न सेवाहीः स्युरिति अत आह-शुद्धमुत्सूत्रव्याख्यालेशमात्रेणापि अस्पृष्टं सिद्धान्तमागर्म धारयन्ति सूत्रार्थाभ्यामधिगच्छन्ति ये तान् , 'साधून्' सुविहितान्, सेवत(ध्वं) नियमेन समाराधयत, ततस्तेभ्यः साधुभ्यः जिनमत तीर्थकरप्रवचनम् , 'अनघं समस्तदोषरहितत्वेन निरवा, कीदृशाः सन्तः शृणुत भक्तियुक्तास्तत्र पञ्चाङ्गप्रणिपातशिरोनमनाअलिप्रग्रहादिरूपा वाह्या प्रतिपत्ति-भक्तिस्तत्सहिताः 'शृणुत' आकपर्णयत एवं तावद् विधिप्रवृत्ते-रादिकारणं सद्गुरुसेवा-त्रोंकेति । ततः किमित्याह-'चित्ते' मनसि चिन्तयत पुनः पुनरनुध्यायत, 'तत्वं श्रुतजिनमतरहस्यम् उस्सग्गापवादलोकविरोधादिकृत्याकृत्यत्वरूपेण न तु अक्षरमात्रपरतया इतिभावः, ततस्तदवगमवशात् सम्यक्त्वावगमपारतच्येण, सर्वकार्य इति जातावेकवचनम् तेन 'समस्तेषु' सर्वेषु 'कार्येषु caityayatisAdharmikAdiprayojaneSu'kubodha चैत्यार्थ स्थावरगृहादिविधानमपि समीचीनमेव इत्यादिकं 'मोहं', चाज्ञानं विपर्ययज्ञानरूपं 'हन्तुं हत्वा विध्वस्य आज्ञा कर्तुं यतेत(यतध्वं) अथवा न केवलमें तद् द्वयमेव हन्तुं ध्वंसितुं यतध्वमपि तु "निजमनसि' स्वकीयचित्ते कत्तुं विधातुं जिनानामाज्ञां च तीर्थकरोपदेशं च विधात रयत्नं कुरुत, तेन यतध्वमिति क्रिया काकाक्षिगोलकन्यायेन उभयत्रापि योजनीयेति वृत्तार्थ्ः॥8॥ PALAGE Page #74 -------------------------------------------------------------------------- ________________ अभ्यासम्मसणमूलयं गुणवओमिलुनसाहामुह, तुंगाणञ्चयखंधबंधकलियं सिक्म्वाप्साहाउल्ण्। चिनश्विनमहं अभिग्गइदलं मन्द्रम्मकप्पद्रुमं, मद्रामुद्रजलेण सिंचह लटुं जिं hor3a मुक्खो फलं ॥ 2 ॥ व्याख्या-मर्मकल्यगुर्म श्रद्वा(शुद्ध)जलेन सिञ्चत इति योगः, कीदृशामित्याह-चित्तमेव विचित्राध्यवसायाङ्करोत्पादनिमित्चन्यात् क्षेत्र कर्षणभूमिम्तात्र आरोहति जायने इति "नाम्युपधानात्" कप्रत्यये चित्तोत्ररह-तं । तथा 'सम्यग्दर्शन' सम्यमय नदेयादिभूतकारणस्यात् 'मूलं' जटाकट्टापो यस्य स तथा, म एव स्वार्थिककप्रत्ययान्तत्वात् मूलका, सम्यग्दर्यनमूलान या जातमान्मराज-स्तम् । तथा सम्यक्त्यमूलोत्तरकालमाविन्यात् विशिष्टतरक्षयोपशमसंपाद्यत्वाच अणुव्रतानि स्यूलप्राणातिपातादिविरमणप्रभृतीनि पञ्च ताम्येव गुरुकानिपङ्गदुरारोहल्वात् , 'तुझ' उथः 'स्कन्धबन्धों दृढप्रकाण्डना-18 -मोन कलितो युज-माणुव्रतस्कन्धबन्धकलिवस्तम् । तथा पूर्वोक्तहेतोरेव अणुव्रतप्रकाण्डोत्तरकालभावित्वाद् 'गुणत्रवामि' श्रीणि दिगनवादीमि, वाम्येव महत्त्यात् 'उन्मीलन्त्यो' विकसन्त्यः 'शाखा' रता-ज्ञाभिः 'शुम' प्रशस्तम् । तथा शिधेति मीमी मीमसेन इति न्यायात् शिक्षाब्रतानि पत्यारि सामायिकादीनि नान्येव प्रशारखाः शाखोद्भवलघुशाखाखामिराकुठं व्याप्तम् । तथा 'मभिप्रहा' देव-गुरु-मार्मिकादिविषयाः पूजाऽतिथिसंविभागग्लानौपचदानादयो नियमा पवातिप्रश्रवादू छानि: यत्र वम् । दाक्षिण्यौदार्यादयश्च कुसुमरूपतया स्वयमेव द्रष्टव्या, मेवंविधमित्याह 61 Page #75 -------------------------------------------------------------------------- ________________ आदशकुलकम् । ॥ 31 ॥ 'सद्धर्मः प्रतिश्रोवोऽनुगामी श्राद्धधर्मः स एव समस्तकल्पितार्थदायकस्वात् कल्पद्रुमः सुरतरुविशेषः तम् स.. कुरुतेत्याह-श्रद्धा-वातिशय-तत्करणस्पृहा सा एवं दुरध्यवसायपङ्कादुपितत्वात् 'शुद्धजलं' बिर्मलसलिलं, तेव 'सिल' उक्षत । अतिश्रद्धा श्राद्धधर्मविधानमेव तत्सेचनमिति भावः । सेकफलमाह 'जिमिति' प्राकृतत्वाद् येन सेकेन 'लघु' शी भवति संपद्यते मोक्षः परम्परया कृत्स्वकर्मक्षयलक्षणः फलं कार्य विपाक इति यावत् इति वृचार्मः ॥ 9 ॥ न केवलं द्वादशविषश्रावकधर्म एव कर्त्तव्यः किन्तु अन्यदपि इत्याह निश्यं त्रिञ्चम्मि सामाइयनत्रपढणज्झाणसज्झायमाई, तिक्कालं चेइयाणं दसतियकलियं चंदणं चायरेहा दाणं सकारसाकमविहिसहियं देह चारिचजुत्ते, पत्ते पत्ते ससति सह कुणह तवं भावणाभावणं व 10 व्याख्या-'नित्यं सर्वदा 'विचमि त्ति' श्राद्धधर्मानुपालनान्तराले एव सामायिक नवपठन-ध्यान- खाध्यायादीनि ऐ प्रसिद्धानि आचरत इति योगः, तथा 'त्रिकाल' त्रिसन्ध्यं 'चैत्यानाम्'- अर्हद्विम्वानां 'वन्दन' स्तुतिखोत्रादिरूपतिपचि विशेषरूपं कीदृशमित्याह 'दशत्रिककलित', दशदशसंख्यानि त्रिकाणि परिवृत्त्याचारत्रयलक्षणानि प्रसिद्धि(द्ध) नैवैधिकीयभृतीनि क्रियाविशेषरूपाणि तैः 'कलितं युक्तम् । तथाहि - जिनमवनप्रवेशे तावत् त्रिनैपेषिकीशब्दोचारणं, शिख प्रदवि मार्चपरिभ्रमणं, त्रयञ्च प्रणामाः । प्रदक्षिणाः कुर्वाणैरेव त्रिः शिरोनमनानि, प्रवेशसमये एव वा भूम कलाटस्पर्शनानि, त्रिविधा पूजा पुष्पनैवेद्यस्तुतिरूपा, तथा छद्मस्थसमवसरणस्थमोक्ष पदस्थि (स्थे) तिरूपाऽवस्थात्रयं च भावनीयम् । ऊर्ध्वाध 62 तृतीय कुलकम् । Page #76 -------------------------------------------------------------------------- ________________ ... ME स्तियंग्लादित्रयनिरीक्षणं न कार्य, विभूमिप्रमार्जनसंक्लादिना कर्तव्यं चैत्यवन्दनभूमेः, चैत्यवन्दनसूत्राक्षराणि तदयंश वन्दनीयप्रतिमामुखावलोकनं च विधातव्यं, चैत्यवन्दनं कुर्वाणइ-र्जिनयोगमुकाशक्तिलक्षणा-खिम्रो मुद्राः कर्जव्यास्ताच अङ्गन्यासविशेषरूपाः । प्रणिधानमपि चैत्यवन्दनपर्यन्ते इष्टाशंसनरूपं मनोवचनकायै-सिविधमिति दश्च । त्रिकाणि, तथा चोच्यते तिन्नि निशीहि य तिन्नि य पहा(या)हिणा तिन्नि cer3अयपणामा । तिविदा पूया य तह अवस्थतिवमावणं pey1॥ विदिसि निरिक्षणविरई तिविहं भूमीपमजणं चेव । वनाइ तियं मुद्दातियं च तिविहं च पणिहाणमिति । आचरत कुरुत इत्यर्थः । दानादिविधानमप्याह-तथा ('पात्रे) सुपात्रे चारित्रगुणोपेते, इंह चारित्रग्रहणेन ज्ञानस-1 म्यक्त्वयोरपि ग्रहण, योरमावे तस्यापि अभाव एवं इति कृत्या, मावे कथमपि संघटिते दानं ददा, न्यायोपार्जितविचबितरणं कुरुत, कथमित्याह-satkAroM''bhimukhagamanAdiH-द्विधः, 'श्रद्धा' उत्करणातिशयवान्छा, "क्रमों दावच्यवस्तूनां न परिपाटिः, पूजनीयं वा गुणवारतम्यं, विधि-रागमोक्तयकारो देयदायकपात्रशुद्धिलक्षणः, सहितं ददर्च विवस्त शीलं तु देशविरतिलक्षणमनवरतमनुष्ठीयमानमेव जास्त इति नोक्तं, तथा स्वशक्तिमिति प्राकृतत्वात् तृतीयार्थे द्वितीया, ततश्च । खत्या आत्मशरीरसामर्थ्यानुसारेण इत्यर्थः, तपोऽनानादिकं, तथा भाव्यन्ते पुनः पुनर्मनसा पराममान्छे नि आना मलासा-मनित्यत्वाद्यनुचिन्तनम्पाणां मायनं परिभावनं च कुरुत । साधेमा:-"भापवितव्यमनिया IASAs Page #77 -------------------------------------------------------------------------- ________________ ... तृतीक न्यत्वे । अशुचित्वं संसारः krmaanvsNvrvidhishc||1||" "निर्जरणलोकविस्तरधर्मखाख्याततत्त्वचिन्ताची बोचे dvaadshkulkm। 11ca भावना द्वादश विशुद्धाः ॥ 2 ॥ " इति वृत्तार्थ्ः॥10॥ एवमनन्तरालेऽपि सामायिकादिकृत्यमभिधाय अधुना प्रिह्र्न्नीय्मित्याः॥32॥ मा यायनह मा य मन्नह गिरि कुत्तिस्थियाणं तहा, सुनुत्तिन्नकुबोहकुग्गहगहग्यस्थाणमन्नाण वि। नाणीणं चरणुजुयाण य सया किच्चं करेहायरा, नीसेसं जणरंजणत्थमुचियं लिंगावसेसाण वि ॥ 11 ॥ व्याख्या-माशब्दो निषेधवाची तेन मास्स्कर्णयत शृणुत यूयं, मा योगे क्वचित् पञ्चम्यपि, यथा मा भवतु तस्य पापमिति, तथा 'मा च' मन्यध्वं गिर-मसदर्यप्ररूपणपरां वाचं, कुत्तीथिकानाम्-अन्यदर्शनिनां वौद्धादीना, गुरुत्वं प्राकृतत्वात् , तदाकर्णने मनने च मिथ्यात्वसंभवात् , 'तथेति' समुच्चये अन्येपामपि स्वदर्शनिनां, कीदृशानामित्याह-सूत्राद गणधरायुपदिष्टश्रुताद् 'उत्तीर्णो' भ्रष्टस्तदननुमतो यः पदार्थसार्थः चैत्यनिमित्तस्थावरादिविधान(विघात)रूपः, उत्सूत्र इतिया|वत् तथा 'कुबोधः' क्रियमाणाकृतत्वादिरूपो विप्रीतार्थाव्ग्म्ः। तथा कुग्रहाः पौर्णमासी-पाक्षिकादि-प्रतिक्रमणादिरूपाएव अन्यथावकारित्वाद् गृहन्ति स्वकीयं कुर्वन्ति पुरुषमिति 'ग्रहाः' पिशाचादय-स्ततश्च सूत्रोतीर्णश्च कुवोधश्चेत्यादि द्वन्द्वस्तैर्मस्ता व्याप्ताः, अथवा सूत्रे सर्वथाऽनयोनिषेधात् सूत्रोत्तीणों च तो कुबोधकुमही च ताभ्यां प्रस्ता-स्तेषामपि ब्चो। दिन श्रोतम्ब, न धन स्वमतपरमते उपयोगिनी । अपि तु वचनस्य शुद्धिः, सा चोभयत्रापि नास्तीति भावः, एवमसमीची TEAM Aimp - + 4 Page #78 -------------------------------------------------------------------------- ________________ नपरिहारमभिधाय, अथोत्कृष्टमध्यमजघन्यसाधुविषयं कृत्यविशेषमाह-'ज्ञानिना' सम्यग्बोधभाजाऽचरणोधतानां संपूर्ण-1 शुद्धक्रियाकारिणां च शुद्धसुविहितानामिति भावः । 'सदा' कृत्यं ग्लानाद्यवस्थासु पथ्यौषधादिदानरूपं, 'कुरुत' विधत्त, आदरात् सर्वथापि एपां कर्त्तव्यमित्यध्यवसायात्, 'निःशेष' समस्तं कदाचिदशुद्धमपीति भाव्ः। उपलक्षणं चैतत् वेन क्वचिद् ज्ञानाधिके पात्रे किंचिक्रियाविकलेऽपि कृत्यं किंचित् कर्त्तव्यमेव । तथा 'जनरञ्जनार्थ लोकषिचावर्जनाय पुनलिंगावशेषाणामपि ज्ञानक्रियावैकल्येन लिङ्गमेव रजोहरणमुखवस्त्रिकादिमात्रमेव यतित्वमध्यादवशिष्यते इत्यवशेषणे येषां ते तथा तेषाम् । अपिशब्दोऽरुच्युपदर्शकः, अयमभिप्रायः-ये तावत् ज्ञानक्रियावन्तस्त द्विषये तावत् शुद्धमशुद्धं वा पथ्यादिकं चिन्तनीयं । यस्तु ज्ञानमात्रवान् शुद्धप्ररूपकश्च तद्विषयं शुद्धमेव । यस्तु लिङ्गमात्रावशेषस्तद्विषये शुद्धमपि यत् क्रियते तल्लोकरञ्जनार्थमेव, एते हि श्राद्धाः स्वदर्शनेऽपि मत्सरिण इति मा ज्ञासिषुर्लोकाः । न चैतदनाः, तथा चागमः-"निच्च पवयणसोहाकराण चरणजुयाण साहूणं । संविग्गविहारीणं सवपयत्तेण कायबं ॥ 1 ॥ होणस विसुद्धयरूपगस्स नाणाहियस्स काय जणचित्तग्गहणत्यं करेंति लिंगावसेसेऽयि ॥ 2 ॥ " इति वृत्तार्थ्ः॥11॥ अथ मैत्र्यादिचतुष्टयप्रभृतिकं कृत्यमाहकारुन्नं दुक्खिएसुंगुणिसु पहरिसं सबसत्तेसु मिति, दोसासत्तेसुविक्खं कुणह तह अकल्लाणमित्ताण चाय्ण्। सवत्थामं जिणिदप्पवयणपडणीयाण माणप्पणासं, पूयं पुजेसु साहम्मियसपणजणे वच्छलत्तं विहेह.12 Page #79 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् ! ॥ 33 ॥ व्याख्या-'कारुण्यं' निराशंस- परदुःखप्रहाणेच्छा, तत् यावद् 'दुःखितेषु' व्याधितेषु सर्वेष्वपि कुरुत इति योगः, 'गुणिषु' ज्ञानादिगुणोपेतेषु आचार्यादिषु महर्ष - स्तद्दर्शनात् प्रकृष्ट- स्तद्विषय - स्तद्गुणानुमननरूपः प्रमोद-स्तम् । तथा 'सर्वसत्त्वैषु' तिर्यगादिषु अपि 'मैत्री' सौहार्द, 'दोपासक्तेषु' वधादिप्रवृत्तेषु व्याधादिषु उपेक्षां हेयोपादेयतापराङ्मुखी बुद्धिं माध्यस्थ्यमिलरी, कुरुत इत्युपदेशः 'येति' समुच्चये, कल्याणमित्राणाम् - असदुपदेशप्रवृत्तपापमित्राणां 'त्यागं परिहारं कुरुत इति सर्वत्र वृत्तप्रथमार्थे योज्यम् । तथा 'जिनेन्द्राणाम्'- अर्हतां 'प्रवचनं' द्वादशानं, तदाधारा आचार्यादयश्च तेषु 'प्रत्यनीकाः' परिपन्धिनो विनाशप्रवृत्ता इति यावत् तेषां दुरात्मनां, 'सर्वस्थाना' सर्ववलेन " अनुस्वारः प्राकृतत्वात्", स्वयं तावतं सामदानदण्डादिना परेण वा राजादिना पर्य्यन्ते जीवितसंशयारोपणेनापि मानप्रणाश- महंकारखण्डनं निराकरणमिति यावत् । तथा 'पूजां' सपर्या पूज्येषु तीर्थकृत्सु साधुसंघादिषु, तथा साधम्मिकाः ये प्रवचनतः समानधर्माणो नतु लिङ्गत एव त एव 'स्वजनजनो' बन्धुवर्ग-स्तत्र 'सह धम्मरया (परा) महबंधव त्ति' वचनात् अथवा साधर्मिकाच स्वजनजनाश्चेति एकवद्भावः तत्र वत्सलत्व - माहारादिदानेन चित्तसमाधानोत्पादकत्वं, 'विधत्त' कुरुत इति वृद्वितीयार्द्धे क्रियान्तरसम्बन्ध इति वृत्तार्थः ॥ 12 ॥ अथ मनोवचनकायानां शुद्धत्वमभिधातुं तेषां दोषविकलत्वं तावदाहसच्छं मच्छरमोहलोहरहियं निकामकोहं मौमु (म्मु) कंनिक्कवर्ड करेह हिययं हीलेह मा केइ वि । 66 तृतीयं कुलकम् । 3 ॥ 33 ॥ Page #80 -------------------------------------------------------------------------- ________________ दक्खिन्नं च कयन्नुयं च विणयं गंभीरिमं धीरिमं जं चन्नं कुलधम्मसंमयमहो सेवेह तं स्भा॥13 व्याख्या-हृदयं तावदीदृशं कुरुत इति योगः, 'स्वच्छ' दुरध्यवसायपङ्कवैकल्येन निर्मलं, तथा क्षीयमाणवस्त्वपरित्यागेच्छामत्सरः, अथवा परसंपदसहन सति विभवे त्यागाभावो वा, तथाचाहुः शाब्दिकाः "परसंपदामसहन वित्तात्यागश्च मत्सरो ज्ञेयः" / 'मोहः' स्वजनादिषु आत्यन्तिकः स्नेहः, 'लोभः' पूर्वोक्तस्वरूप-स्ततोद्वन्दस्त रहितं वर्जितं, तथा निकामक्रोध तत्र कामः कामिनीविषयोऽभिलाषः, कोधः प्रज्वलनात्मको भावः, निर्गतौ कामक्रोधी यस्मात् तनिष्कामक्रोधम् , तथा जात्यादिभिरष्टाभिरपि आत्मोत्कर्षप्रत्ययो मद-स्तेन मुक्तं रहितं वर्जित, वचनवेषाद्यन्यथादर्शनेन परव्यसनं कपट मायाविशेषा, ततो निर्गतं कपटं यस्मात् तचथा, 'कुरुत' विधत्त 'हृदयं' चिस, अत्र कामस्य वेदोदयरूपस्य उपलक्षणत्वा-दम्येपि नोकपायभेदा द्रष्टव्यास्ततश्च कषायचतुष्टय-नोकषायनवकस्यापि यथाशक्ति मनसि रोधो विधेय इति भावः, तथा बधसापि मा कांचन हीलयत तत्र हीलनं सद्भिरभिर्वा दोषैः परेषां दूषणम् 1 उपलक्षणम् चैतत्तेन खिंसनपारुण्याविकमर्षि वचसि प्रिहार्य्। कायेन पुनः कर्सव्यं कथयमेवाकर्तव्यनिषेधं दर्शयति-दाक्षिण्यम्'-अनुकूलता, 'कृतज्ञता विहितोपकाराविस्मरणं, चशब्दौ तुल्ययोगख्यापकौ, "विनयों' नम्रत्वं 'गंमीरिमा' गाम्भीर्य, 'पीरिमा' धैर्यम्, एतत् सर्व कायनापि सेवत (सेवच), किमेतावदेवेत्याह, 'पञ्चान्यदपि' एतस्माद् दाक्षिण्यादे-रपरमपि पापजुगुप्सा-निर्मलबोधाविक कीमिसाह, 'कुलस्य' गोत्रस्य 'धर्मस्य' श्राद्धसम्बन्धिनः 'संमत' तदविरुद्धम् , 'अहो' इति संबोपने सद सेवता म र्मदा रेणानुतिष्ठत, 'सर्वदा सर्वकालं सर्वप्रकारेण वा । इति वृत्तार्थ्ः॥ 13 ॥ Page #81 -------------------------------------------------------------------------- ________________ बाद तृतीय कुलकम् । स अधात्र सर्वस्मिन्नसारे कथमेतत् कृत्यं कार्यमित्याहसकम् । दुरे जाव जरा परावै न जा मच्चू सरीरं च जा, सत्थं जा पडिहाइ इंदियवलं जाब स्थि साम्ग्गिया। / 34ता तुम्भे भववासनासणकए ज लोयलउत्तरा-शुत्तिपणं पकरेह तं बहुगुणं सग्गापवग्गावह ॥ 11 ॥ ___ व्याख्या-यावदिति कालपरिमाणे,ततो 'याबद्' यावन्तं कालं, 'जरा वयोहानिलक्षणा, 'दूरे' बहुतरकालविलम्वभाविनी, तथा परामोति यावन्न मृत्युः युष्मान् सोऽपि दूर एवेत्यर्थः । तथा 'शरीरमपि' यावत् स्वस्थं प्रभूततरवाताद्यनुपहतं प्रतिभाति' परिस्फुरति, तथा 'इन्द्रियवलमपि चक्षुःश्रोत्रादीनां दर्शनश्रवणादिपाटवं यावत् प्रतिभाति, सत्यपि च जरायभावे यदि देवगुरुसाधर्मिकादिसामग्री न भवति, तदा किं क्रियत इत्यत आह-'यावदस्ति सामग्री' सैव स्वार्थिककप्रत्यये साममिका, समस्तधर्मसाधनसामग्र्यं तत्संपूर्णता इति यावत् , 'तावत' तावन्तं कालं "तुब्मेत्ति' यूयं यत् किंचिद कृत्यं लोकलोकोत्तराभ्यां व्यवहाराभ्या-मनुत्तीर्ण तदनुयायि दाक्षिण्यौदार्यकारुण्यादिकं पूर्वोक्तमन्यदपि च प्रकर्षेणातिशयेन कुरुत, तदिति कार्यजातं, कीदृशमित्याह-बहुगुणं विधीयमानं सत् प्रभूततरचारित्रादिगुणान्तरहेतुमत एव स्वर्गापवर्गावह कमेण मोक्षस्यापि हेतुमित्यर्थः । किमर्यमीहश-मनुष्ठीयता-मित्याह- भववासस्य संसारावस्थानस्य 'नाशन' क्षयः तस्कृते तनिमित्तं प्रकर्षेण तत्करणेऽवश्यं भववासनाशनमिति भाव इति घृसार्थः ॥ 14 ॥ | जनु एवं प्रभूतलोकस्याप्रवृत्ती कथमेतदनुष्ठीयतामित्यत आहहुंडो-सम्मिणिदूसमाइवसओ जीवाण जोग्गत्तओ, कम्माणं च गुरुतणेण बहुसो लोए क्सायाउले। 68 Page #82 -------------------------------------------------------------------------- ________________ . . . मुत्तूणं अणुसोयपट्टियजणं भूरि पि मुक्खस्थिणा, होयत्वं पडिसोयमम्गमइणा एसोवएसो मम ॥ 15 ॥ न्याख्या हुंडं सर्वत्र शरीरावयवेषु अनवस्थितं प्रमाणानुपेतसंस्थानविशेषः, प्रायस्तत्र तस्यैव भावात् , तत्प्रधानः कालविशेषो हीयमानसमस्तद्रव्याद्यनुभाव उत्सर्पिणीतो विपरीतस्थिति-रवसर्पिणी । अथवा 'हुंडा' असंपूर्णसंख्या महा-3 पुरुषा यस्यां सा तथा तदुक्तम्-'हुंडत्ति असंपुष्णा उत्तमपुरिसा हवंति तेवट्ठी । जीइ अवसप्पिणीए सा हुंडवसप्पिणी नेया ॥ 1 ॥ ' तथा दुःखमा तस्या एव पडारकरूपायाः पुनःपुन-धमणेन चक्राकारायाः पञ्चमो आरकः, आदिशब्दाद् वक्रजडत्व-भस्मक-ग्रहादिग्रह-स्तदुक्त-"हुंडो-सप्पिणी-दूसम-वक-जडत्तं च अंतसंघयणं । दसमच्छरिय भसमग्गहो य छहि सभित्राएहिं ॥ 1 ॥ " हुडाऽवसर्पिणी च दुःषमादयश्च तेषां वश आयत्तता ततः, जीवानामयोग्यत्वात् कल्याणभाजनताया अनुचितत्वात् , 'कर्मणां ca'jJAnAvaraNAdInAM जीवसम्बन्धिनांगुरुत्वेन बहुकालवेद्यतया म्ह्त्त्वात्|ल्घुक्र्म्(मान्नो हि कदाचित् कषायेषु न प्रवर्तेरनिति कर्मगुरुत्वग्रहणम् , एवं तावद् हेतुत्रयसद्भावे सति 'बहुशो' बाहुल्येन 'लोके सामान्येनैव जने कषायाकुले क्रोधाहंकार-मान-मस्सरादिव्याशे, यद्यपि एवं प्रायो लोक-स्तथापि युष्माभिः श्रुतसद्गुरूपदेचैः किं कर्तव्यमित्यत उपदेशसर्वस्व-माह-एवंविधे प्रायो लोके सति पार्थिनामपि बाहुल्येनानुश्रोतोमार्गे नद्या अनुकूलप्रव-17 इत्मवाह इव प्रायः प्रवृत्तिरित्यत आह-'मुक्त्वा' परित्यज्य 'अनुनोतसि' अविचारितरमणीयबहुजनप्रवृत्तिमार्गे गडरिकामपाहेऽपस्थित' 'चलितं, कीदृशं 'भूरिमपि प्रभूतमपि, न हि धर्मानुष्ठाने बहुजनप्रवृतिः प्रमाणमपितु आगमानुसारिए सोकाऽपीति अत-तं बहुजनमपि परित्यज्य प्रतिश्रोतोमार्गमतिना केवलागमानुसारिबुद्धिनाभक्ति सपा 1954 - Page #83 -------------------------------------------------------------------------- ________________ - युक्तमिव पुरुष भरि खु माझं भावः । जब उपदेश करना भएकोऽनन्तरोक व्यदेशो हि विषादकं कावनं, 'येति' - रात्यनिर्देशः । ई मेवाकोटिपरे एवं कृते इति वृचार्यः - नाय उपदेशवाक्याद विभकलमववणरसावणं इमं जे कुमति तेसिं पुत्रं । धुब-जर-मरणकिलेसं सिद्धमनुत्तरं होई या विनानां वां मं सर्ववन्तुसुता दमष्टं वचनरसानामि, वचन युपदेश-खदेव 'रा विवादिनाशकः सदोषयविशेषः, उद्वदेतदपि भरतकुवा रक्क्म् । बच्चा 'क्लिमों विश्व वचनं, ये केचनं पुण्यमाजः कुर्वन्ति तदर्थानुष्ठानेन सततंमुखते, ते 'भुवन' अवश्यं व साधनं साध्यसिद्धिं व्यभिचरतीतिभावः । सिद्ध कृत्य विविशिष्टमित्याह-पूर्व (ख) का तत्वा । वालु ऋत्र रामभिनिवेशा मानसा व्याक्य शारीरा TA नत एव न विद्यते चतरं प्रधानं चस्मात् उत् तथा । न हि संगारे संविधान के यति संवदे इस कार्य ॥ 16 ॥ परिशि पटेक्रिचितायां द्वादशकु Page #84 -------------------------------------------------------------------------- ________________ चतुर्थं कुलकम् । तृतीयकुलके तावत् प्रायः सर्वसांसारिकभावानां सोपमानमनित्यत्यमुक्तं चतुर्थे तु संसारसमुद्रे मनुष्यत्वादे-रेव दुर्लभत्वं गाथाएं चकेनाभिधाय अप्रमादोपदेशमाह- जाइजरामरणजले उदग्ग कुग्गाहवग्ग दुग्गम्मि । दुवारत्रसंणसं चयमहलहलंत कल्लोले ॥ 1 ॥ रागदो भुजंगे रोगुग्गमनक्कचक्कलह्वके । बहुविहकुतित्थदुत्थे रुंदे रुदे भवसमुद्दे ॥ 2 ॥ नर-नरय- तिरिसुराइसु अरहघडिव तिवकम्मबला । इह माजवंजवीभावओ चिरं भूरि भमिऊण 3 कहकहवि तुडिवसा चुलगाइदिट्ठत दुलहं तुमए । मणुयत्तं पत्तं सुत्तसवणसद्धाविरियजुतं ॥ 4 ॥ ता दुखहमिमं चिंतामणि व चौरंगियं लहेऊणं । मा सुद्धधम्मकरणे पमाय - मायरसु अपरिडं ॥ 5 ॥ व्याख्या - इह संसारसमुद्रे चिरभ्रमणेन कथमपि मानुषत्वादिकं प्राप्य प्रसादं मा कार्षीरिति सम्बन्धः कीदृशे तस्मिनित्याह-जातिजरामरणान्येव प्रचुरत्वात् जलं यत्र, 'उदग्रा' उद्भटाः 'कुग्रहाः' कदभिनिवेशा- स्व एवं कुत्सिता ग्राहा तंतुरूपा जलचरविशेषास्तेषां 'वर्ग' समूह स्तेन 'दुर्गे' विषमे, तथा 'दुर्वाराणि' निरोद्धुमशक्यानि : राज 71 Page #85 -------------------------------------------------------------------------- ________________ चयाः' समूहा-स्ते एव पुनः पुनाकापत्तिनिमित्तत्वात् भुजङ्गो कुलकम् । भूतकुमतानि तान्येव कु. द्वादश- चौरज्वलनाद्युपद्रवा-स्तेषां 'संचयाः' समूहा-स्ते एव पुनःपुनरुत्पत्तिविनाशधर्मकत्वात् महान्तोऽतिगुरवश्वलन्तः 'कलोली कुलकम् ॥चीच्यो यत्र स तथा त्त्र्॥shaa तथा रागद्वेषा एवातिकटुकविपाकापत्तिनिमित्तत्वात् भुजङ्गो यत्र, तथा 'रोगोद्गमा ज्वरा- दिव्याध्युद्भवा-स्त एव 'नकचक्र' जलचरविशेषवृन्दं तेन 'लल्लके' रौद्रे, 'बहुविधकुतीर्थानि' प्रभूतकुमतानि तान्येव कुम्॥36॥ तानि सुगतिगमनपरिपन्थित्वात् कुत्सितजलावतारमार्गा-स्तैर्दुःस्थे दुर्गमे, 'रुन्दे' विस्तीर्णे, 'रौद्रे' महाभीषणे भवसमुद्रे मसिद्धे । / 2 ॥ इह नरनरकतिर्यक्सुरादिषु प्रसिद्धेषु आदिशब्दः स्वगतानेकमेदसंसूचकः, धात्वा इति सम्वन्धः, कथमि-15 त्याह-'अरहट्टघटीव ' जलयन्त्रस्थितघटिकेव, यथा सा कदाचिद् ऊर्ध्व--मायाति कदाचिदध-स्तथा जीवोऽपि कदाचित नरके कदाचित् सुरादिषु इत्यर्थः । कस्मात् 'तीब्रकर्मबलात्' अतिगाढबन्धनबद्धज्ञानावरणादिसामर्थ्यात् , पुनः कथं चात्वा इत्याह-'आजवंजवीभावतः नरत्वात् नरत्वे अथवा नरत्वात् सुरादिषु पुनः पुनरुत्पत्ति-राजवंजवीभाव-स्तस्मात्, 'चिरं' प्रभूतपुद्गलायन्न् यावत् , 'भूरि' बहुवारं चान्त्वा पर्यव्य ॥ 3 ॥ कयं कथमपि महता क्लेशेन अनुस्वारादिलोपः प्राकृतत्वात् , 'तुविशात् देशीभाषया दैववशात् , चोल्लकादयो दृष्टान्ता दश प्रागुका-स्तैर्दुलभं दुरापं भोः shraadevr॥ इति गम्यते, त्वया भवता मनुजत्वं प्रसिद्धमेव प्राप्तं कीदृशमित्याह-सूत्रश्रवणम्-आगमाकर्णनं, श्रद्धा तदर्थेषु एवमेवैते * इति, 'रुचि'-रभिलापः, 'वीर्य' शक्तिर्मानसशारीरावष्टम्भविशेषः, ततः सूत्रश्रवण घेत्यादि द्वन्द्वे, तत्र श्रवणश्रद्धावीर्याणि तैर्युक्तं सहितम् , एतत्रितयाभावे हि मनुजत्वं प्राप्तमपि अकिंचित्करमेव स्यादिति तद्युक्तमभिहितं ॥ 4 ॥ यत एतच्चतुष्टयं भवता प्राप्तं तत् तस्माद् 'दुर्लभामिमां' चिन्तामणिमिव चिन्तारतमिव 'चतुरङ्गिआको धर्मसाधनाङ्गचतुष्टयरूपां, 'लन्ध्या - ... 72 Page #86 -------------------------------------------------------------------------- ________________ प्राप्य, तथा चोच्यते-"पचारि परमंगाणि दुल्लहाणीह जंतुणो । माणुसरी सुई सद्धा संजमंमिस सीरिय" ॥1॥मा। प्रमाद-माचारीः शैथिल्यं कार्षीः, के विषये इत्याह-'शुद्धधर्मकरणे' विधिधर्ममार्गविधाने कीडशे त्मित्याः-मात्म्रि। 18 स्वस्य शत्रुभूतं, प्रमादो हि महानर्थहेतुतया शत्रुरेव, ततः सर्वथा दूरे धर्जनीय इति गाथाप्च्कार्य्॥5॥.... किमित्येवं प्रमादाचरणं निषिध्यते इति प्रमादस्यानर्थहेतुतां गाथास्येनाहजम्हा समत्थसस्थन्थजाणगा स्व्पुत्र्पार्ग्या। पत्तामत्तट्ठाणा समग्गसामग्गिकलिया वि ॥ 6 ॥ | हिंडंत गंतकालं तदणंतरमेव न्र्य्र्य्प्द्दिया। पावप्पमायवसओ गहि(ही)रमकाक्तमत्तम्मि ॥ 7 ॥ व्याख्या-यस्मात् प्रमादवशतो जीवा अनन्तं कालं भवे हिण्डन्त इतियोगा, कीदृशा इत्यत आह-'समानार्थज्ञातारों' लक्षणसाहित्यतर्कादिग्रन्थविदा, न केवलमेतद्विदोऽपि तु 'सर्वपूर्वपारगताः', पूर्वाणि द्वादशाकावयवविशेषाः तेन चतुर्दशपूर्वधरा अपि, एतावता संपूर्णश्रुतोपयोगित्वमुक्तं, तथा 'प्राप्ताप्रमत्तस्थामा अपि' लन्धसतमगुणस्थानविशुद्धयोऽपि, अनेनापि संपूर्णक्रियाकलितत्वं व्यञ्जितं, किंबहुन्म समयसामग्री कलिता अपि' अपिर्विस्मये, अक्षेपमोक्षसाधननिशेषसाधना अपि, नहि एवं विशुद्धज्ञानचारित्रयो-रन्यत् किमपि तत्साधनं, परमेवंविधा अपि अनन्तं काळं हिण्डन्ते गामीरभवावर्चगर्ने' षटकालवेदनीयदुःखागाघसंसारजलचमणश्कले, कीडनाः सन्त इत्यानरको दुर्गसिपलस अमानुषत्वादीनां तस्य प्यो बेगः पुनः पुनः शीनवरा बत्मासि सत्र प्रतिद्वा! कुवासिको मायसिस SANSARKAR ... 3 Page #87 -------------------------------------------------------------------------- ________________ द्वादश चतुर्थ कुलकम् । SAXRAKAAKA इत्यत आह-'पापोऽत्यन्तजुगुप्सितो yaH'pramAdoM' निद्राविषयकषायादि-प्रसङ्गालक्षणः 'तद्वशतः' तत्परतत्र्येण, 'तर्दैनभन्तरमेव' प्रमादविधानोत्तरकाललक्षण एव, अयमभिप्रायो-यत्प्रभावादेवंविधा अपि चतुर्गतिकं संसारम् अनन्तं काल भ्राम्यन्ति (तहि )तस्यावकाशः स्तोकोऽपि कथं देय इति गाथाद्वयार्थः ॥ 6-7 ॥ यत एवं महारौद्रविपाकः प्रमाद-स्ततः किमित्याहतम्हा पमायमयरामयं पमुखूण युगसु तं निछ । धम्म संमं सम्मत्तमाइ तस्साहणत्थं च ॥ 8 ॥ व्याख्या यत ईदृशः प्रमादः 'तस्मात्' कारणात् प्रमाद एवं पूर्वोक्तस्वरूपश्चैतन्यापहारित्वात् 'मदिरा' मधं तया मदः क्षीबता तत्स्थानीयं कलहविषयव्यासादिकं 'प्रमुच्य' मुक्त्वा (त्यक्त्वा) 'कुरु' विधेहि, त्वमिति त्वच्छब्देन प्रतिपाद्यश्राव*कपरामर्शः, 'नित्यं सर्वदा धर्म पूर्वोक्तं, सम्यग् यथावस्थित्वेन सम्यक्त्वादि सम्यक्त्वाणुव्रतादिरूपं, तथा 'तत्साधनार्थ धर्मसिद्धये च वक्ष्यमाणं विदध्यादि(i)ति गाथार्थ्ः॥8॥ किं तदित्याहसंविग्गे गीयत्थे जहसत्तिं कयविहारपरिहारे । सययं पयओ सेविज संजए निजियकसाए ॥ 9 ॥ व्याख्या-'संविग्नान्' गीतार्थान् साधून सेवेत भवानिति संबोधनीयश्राद्धोपदेशः, कीदृशानित्याह-'यथाशक्ति' स्वकीयबलवीर्यानुसारेण कृतौ विहारपरिहारौ यै-स्ते तथा तान् , तत्र विहरणं विहारः, सम्यक्-समस्तयतिक्रियाकरणं, परिहार 37 74 Page #88 -------------------------------------------------------------------------- ________________ %EC%A4%AAMANG इति सामयिकी भाषा, स च द्विविधः परिभोगधारणारूपतया, तत्र यद् वस्त्रादिकं प्रत्युपेक्ष्य तदैव परिभुज्यते एष परिभोगपरिहारः, यच्च प्रत्युपेक्ष्य धियते कम्बलादिकं न तु तदैवोपभुज्यते, स धारणापरिहारः, तथा चोक्तम्-'निशीथविशोदेशके-"लउत्तरपरिहारो दुविहो परिभोगे परिभुजै पाउण इत्य्र्थ्ः॥ धारणापरिहारो नाम ते संगोविजइ । पडिले। हिजइ तं न य परिभुजै ति" ॥ 1 ॥ तथा 'निर्जितकषायानिति', प्रसिद्धमेव, 'सतत' सर्वदा 'प्रयतः' प्रयक्षवान् सेवेत भक्तया पर्युपासीत, ननु संविग्नसेवनततश्रवणादिकं च पूर्वकुलकेऽभ्यधायि अत्रापि चेति पौनरुत्यमिति चेन्न, भिन्नभिन्नश्रावकाणां भिन्नभिन्नोपदेशरूपत्वाद्, एषामयमदोषोऽथवा एकस्यापि पुनः पुनरुपदेशेन न पौनरुत्यं । तदुक्तम्-"सज्झाय-झाण-तब-ओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणासु य न हुंति पुणरुत्तदोसा य ॥ ॥ " इति गाथार्यः ॥ 9 ॥ ततोऽपि किमित्याहनिसुणिज सुद्धसिद्धंतमंतिए तेसिं सम्ममुवउत्तो । तत्तं नाउं कुग्गहरहिओ वहिज तबिहिणा ॥ 10 ॥ ___ व्याख्या-तेषां पूर्वोक्तगुणानां सुविहितानाम् 'अन्तिके समीपे 'निशृणुयात्' नियमेन आकर्णयेत् 'शुद्धसिद्धान्त' सर्वदोष विनिर्मुक्तं श्रुतम् । अनेन तद्विपरीतोत्सूत्रभाषकागीतार्थात् तच्छ्रवणनिषेधमाह, तदुक्तम्-"तित्थे सुत्तत्थाणं गहणं तित्यं तु PI दाइत्थ नाणाई । गुणगणजुओ गुरू खलु सेससमीवे न तम्गहणं ॥ 1 ॥ " "सम्यगुपयुक्तो' दत्तावधानोऽनेनापि निद्राविकथादि-18 परिहार-प्रवद्धाञ्जलित्वत्रिगुप्तत्वादिरूपं श्रवणविधिमाह, तदुक्तम्-"निदायिकहापडिवजिएहि गुत्तेहि पंजलौडेहि मतियार 25 Page #89 -------------------------------------------------------------------------- ________________ 38 // माणपुर्व सर्वउत्तेहिं सुणेयई ॥ 1 ॥ " किमर्थमित्याह-तत्त्वं' परमार्थ ज्ञातुम्-अवबोद्धम् अथवा श्वेत सास तत्त्वं ज्ञात्वा तदिषिना अवधारिततत्त्वानुसारेण प्रवात. समस्तचैत्यवन्दनादिक्रियासु कुग्रहरहित कादभिर्मिई कुप्रस्य हि तालपुदविषयत् महानर्थहेतुत्वावधारणादिति पाथार्थः । / 10.... .......... ... .......... अथ दानोपदेशमाह--..... ......... ..... ... - | वस्थपडिग्गहमाई सद्धासकारसारमाणाए । सुद्धं सिद्धंतधराणं दाणमवि दिज सत्तीए ॥ 1 व्याख्या-'वनम्' और्णक्षौमाविरूपं, 'पतग्रह' पात्रं, समस्तौधिकोपध्युपलक्षणं चैतत्, आदिशब्दादौपग्रहिकसंस्तार कर प हल श्रद्धासस्काराभ्यां सारं प्रधानम् । एतौ च पूर्व व्याख्यातो, अत एवाई आजया वाटदेसमाईकशुद्धि सिंहसनापदेशेनेत्यर्थः । तत्र अद्धेत्यादिना वातशुद्धिआ शुखमाधाकर्मादिदोषरहितमिलनेन-देयश्चधिक सिद्धान्त सम्पानिजत्वेन तबु कानुष्ठानपरेभ्योऽनेनापि प्राइकचद्धिः प्रत्यपादि सामधि एवमन्यापावितो . जापानमा दाय्। गुणवंसाण: मिसेसो तुल्छस दिसाइविक्खाप ॥ 1 सगषयगुसमोरसफासुरमर्दिन समयसागणिवायगाणं सदमा-मास सबस्स " त्यादिवानमामि साविआइसमा पामिहरप्रेरकी दिपा विधरेद बाबर क्या फितरत्यागतासीति वचनावर Page #90 -------------------------------------------------------------------------- ________________ अथ शीलतपोभावनोपदेशमात्र- सीलं सीलिज्ज तवं तविज भाविज्ज भावणाओ य । दुक्करकरे सुयधरे धरिज चित्ते सया साहू ॥ 12 ॥ व्याख्या- 'शील' श्राद्धसद्धर्माचरणलक्षणं सदाचारं शील्येद-भ्यसेत् कुर्यादिति यावत् तपोऽनशनादिकं 'तप्येत' अनुतिष्ठेत्, 'भावयेद्' अनुचिन्तयेद्, 'भावनाः' पूर्वक्ता अनित्यत्वाद्याः, 'चः' समुच्चये, तथा 'दुष्करकरान् पुरनु परतपःत्रियाद्यनुष्ठायिनः, तथा 'श्रुतधरान्' सिद्धान्तसागरपारदृश्वमः साधून् सदा धारयेत् चित्ते, विशिष्टक्रियाज्ञानवत्वेन इ नस्यापि भावनाविशेषत्वेनोचित्याद् इति गाथार्थः ॥ 12 ॥ ननु उक्तविशिष्टगुणाः सुविहिताः नोपलभ्यन्त एव तत् किंविषयोऽयं दानाद्युपदेश इत्यत आहकालाइदोसओ कहवि जहवि दीसंति नारिसा न जई । सवत्थ तहवि नस्थिति नेव कुजा अणासासं ॥ 13 ॥ व्याख्या-'काल:'अवसर्पिणीरूप, आदिशब्दात् दुःखमादिसमस्त सन्निपातग्रहः, तेषां दोषोऽसत्प्रवृत्तिहेतुत्वलक्षणस्ततो यद्यपि 'कथमपि 'केनापि प्रकारेण परीक्षापटुबुद्धिमान्धादिना न दृश्यन्ते तादृशा यथोक्तगुणा यदयः, तथापि सर्ववापि भारतवर्षे न सन्तीति 'अनाम्पासो' भगवद्वचनामवीतिलक्षणो न कार्यः, दुःप्रसभान्तस्य चरणस्य भगवता सिद्धान्तेऽभिघानाडित गाथार्थः ॥ 12 ॥ . 77 FAC गएण्स Page #91 -------------------------------------------------------------------------- ________________ कुलकम् । तदहो भोजनभाजननिष्ठीवनकारिकुट्टिनीवचनप्रमाणाम्युपगमेन स्वदृष्टे-प्रामाण्याभाणक टेरन्यथासिद्धत्वेन भगवद्वचनस्यैवात्रार्थे praamaannymupdrshynnaah||39||साह्क् 6 कुम्गहकलंकरहिया जहसक्ति जहागमंच ज्य्मान्ना। जेण visuddhacaritta ti vuttmrhNtsmymmi||14|| व्याख्या-'कुग्रहः कदभिनिवेशः स एव निर्मलश्वेतपटकल्पजीवस्वभावदूषकत्वात् कलङ्कः कजलस्तवककल्प-स्तेनरहिता, अनेन विशुद्धबोधत्वमुक्तं. 'यथाशक्ति' शक्त्यनतिक्रमेण, 'यथागर्म चं आगमानतिक्रमेण च 'यतमाना' यतनया प्रवर्त्तमाना येन कारणेन 'विशुद्धचारित्रा' गौतमादिवद् इत्युक्तम् 'अर्हत्समये भगवत्प्रवचने, अयममिप्रायः-न हि षण्मासादितपोऽनुष्ठाहै तारः सनत्कुमारादिवत् सर्वथा निःप्रतिकर्मशरीरा एव साधकः, किन्तु निश्छद्मानः, स्वबलागोपनेन समस्तक्रियासु प्रवर्स-H मानाकुमहत्यागिनः परामत्सरिणश्च चेद् भवन्ति तदात्र काले तेऽपि सुसाधव एवेति, ततो यत् तथाविधानामदर्शन तत्कालसहननाभावपयुक्तं सुविहितत्वं च शक्त्यनुसारिप्रवृत्तिकृतमिति अधुनापि सुसाधवः सन्त्येव इत्युक्तमागमे । तथाचनि है गमः- लोचियजयणाए मच्छररहियाणमुज्जमंताणं । जणजत्तारहियाण होइ जैत्तं जईण सया ॥ 1 ॥ " तत् सिद्ध तत्, संपतिः अपि केचित् सुसाधवः सन्ति विशुद्धाध्यवसायत्वे सति कालवलायनुसारियतिक्रियानुष्ठायित्वात् कूरगड्डुकादिवविति गायाय्ः॥14॥ पर सम्बक्तवादिगुणपूजनलक्षणं धर्मकृत्यमाहसम्म जाण-परणाणुवाइमाणाणुगं च जं जत्य । जाणिज्ज गुणं तं तत्थ पूयए परमभनीए ॥ 15 ॥ 78 Page #92 -------------------------------------------------------------------------- ________________ व्याख्या-यं गुणं यत्र जानीयात् तं तत्र पूजयेदिति योगः । यत्र कापि साधुसाधर्मिकाद सम्यक्त्वज्ञान चरणानुपातिनं तदनुगतं गुणं यं कंचन क्षमादिकं, कश्चित् तदनुगतो गुणः तपो - व्याख्यानादिको न गुर्वाज्ञानुगतः स्यात्, तद्व्यवच्छेऽदार्थमाह-'आज्ञानुगतं' गुर्वादेशकलितं तदाज्ञावैकल्ये तपश्चरणादेरपि अनन्त संसारहेतुत्वेन श्रवणात्, 'जानीयात्' स्वबुद्ध्या विद्यात्, तं गुणं तत्र साध्वादी पूजयेत् प्रशंसादिना पुरस्कुर्यात् 'परमभक्त्या' प्रकृष्टगुणबहुमानेन, अयमभिप्रायो यस्य । वैयावृत्यकरादेः सद्गुणस्यैव यं वैयावृत्यकरणादिकं (गुणं) पश्येत् तं तत्र विशेषतो बहुमानेन पूजयेत्, न तु निर्गुणस्य सतस्तद्गुणमात्रं, तदुकम् -'नाणं दंसणचरणं तवविणयं जत्थ जत्तियं पासे । भावं जिणपन्नत्तं तु पूयए परमभत्ती ॥ 1 ॥ ' इति गाथार्थः ॥ 15 ॥ मध्यस्थभावेन गुणागुणविभागः कर्त्तय्यः इत्याह काऊण रागचागं मणे मुणिज्जा गुणागुणविभागं । भाविज्ज कडुविवागं च कामरागं सयाकालं ॥ 16 ॥ व्याख्या- 'कृत्वा 'विधाय 'रागस्य' प्रेमानुबन्धस्य त्यागं, द्वेषोपलक्षणं चैतत्, ततो 'मनसि' चित्ते ('सुणिज्जा' जानीयात् ) गुणागुणत्रिभागम्, अमध्यस्थो हि नैतत् कुर्यात्, तदुक्तम् - " रत्ता पिच्छंति गुणा दोसा पिच्छंति जे वि रचंति । मज्झत्था पुण पुरिसा दोसे वि गुणे वि पिच्छति ॥ 1 ॥ " मध्यस्थीभूय साध्वादीनामपि गुणागुणौ चिन्तनीयौ इति भावः । तथा भावयेदनुचिन्तयेत् 'कटुविपाकम् अत्यन्तदुःखदायि पर्य्यन्तं कमित्याह- 'कामः' पूर्वोक-स्वद्रूपो रागोऽभिष्वङ्गः: तदुभा 79 Page #93 -------------------------------------------------------------------------- ________________ . . . अन्यच्च चतुर्थ कुलकम् । द्वादशवनस्यैव प्रायः संसारवैराग्यहेतुत्वात् , अनेनाचार्यादिविषयं राग प्रशस्तमेवाह-सदाकालं' सर्वदेति गाथार्थः ॥ 15 ॥ कुलकम् । अन्यच्चदक्खिन्नमपेसुन्नं भवनिग्गुण्णं च दुहियकारुन्न । मन्निजन्नपि मणम्मि निम्मले निच्चमिच्चाइ ॥ 17 ॥ ॥ 40 // ध्याख्या-दाक्षिण्यम्-अपैशून्यम्-अदौर्जन्यं भवनैर्गुण्यं च दुःखितकारुण्यमिदं सर्व प्रसिद्धमेव, मनसि निर्मले कपाया-1 धदूषिते, न केवलमेतत् किन्तु अन्यदपि इत्यादि एवं प्रकारं संसारवैराग्यनिमित्तमशरणत्व-कायाशौचादिकं नित्यं सर्वदा मन्येत परिभावयेदिति गाथार्घः ॥ 17 ॥ अथ रूपकालङ्कारेण सपरिकरमोहध्वंसमुपदिशन्नाहहणिऊण कोहजोधं माणगिरिं दलिय मलिय मायलयं । दहिउं लोहपरोहं मोहपिसायं विणासिन्जा 18 ___ व्याख्या-'हत्वा' विनाश्य क्रोध एवातिवलवत्त्वाद् योधः सर्वयुद्धनिपुणः पदाति-स्तम् । तथा मान एवातिगौरवदर्शनहेतुत्वाद् "गिरिः' पर्वत-स्तमपि 'दलयित्वा' संचूर्ण्य तथा 'मलियचि मृदेर्मलादेशे ऽमृदित्वा नि:पिण्य 'मायालतां' निकृतिवल्ली, तथा दुग्ध्वा भस्मसात्कृत्य 'लोभमरोह' गाड्यांजरम् । एवं समस्तसप्रभेदकषायान् , उपलक्षणतया चैषां नोकपायानदि तत्परिकरभूतान् विध्वस्त (स्य)मोहश्चतुर्थ कर्म स एवातिदारुणदुःखदायित्वात् चिन्त्य(न्तय)मानस्यापि अतिभयहेतुत्वाद पिशाचो' व्यस्तरविशेषः, तं विनाशयेत् क्षयं नयेत्, क्षपितसमस्तसैन्यराजवत् तस्य सुविनाशत्वादिति गाथार्थः ॥ 18 ॥ Page #94 -------------------------------------------------------------------------- ________________ एवमप्रशसनियमभिवाथ प्रशस्तरवृतिमाहमाणिज माणि(ण)णिजे हीलिज न केइ लोय मणुयत्ते । वसणे धणि 3 पत्ते गंभीरधीरं मणं कुज्जा 19 व्याख्या-'मनुजवे' मानुषत्व वत्तमानान् दोकान मान्यान् मातापितृप्रभृतीन राजामात्यादीनपि मानवेत् , वचनदाना|दिना मत्कारयेत् , तथा कांश्चिद् दुगतादीन् 'न हीलयत् सदसट्टपणोद्घट्टनेन न विगोषयेत् , तत्करणस्याशिष्टताव्यञ्जकवात् , तथा व्यसन राजारादिजनितायामापदि अपि 'गम्भीरधारं मनः कुर्यात्' बहिरलक्ष्यमाणदुःख ससत्तं चेत्य्व्ः॥ घने द्रव्य इति दृष्टान्तः, प्राप्त लब्धे, यथा धने प्राप्त सर्वथापि अर्जिन क्रियते तथा व्यसनेऽपीति भाव इति गाथार्थ्ः॥19॥ एवं मानांसक शुद्धच्यापारमभिधाय अध वाचनिकं तमाहहैं पन्नविनं गुणिजणमुचियं चोइज दिज उवएसं । सयमवि सारणवारणचोयण-मन्नेसिमिच्छिज्जा ॥ 20 ॥ व्याग्न्या-'गुणिजनं' श्राद्धादिलोकं 'चोइज्जति क्वचित् स्खलिते शिक्षाविशेषण प्रेरयेत् श्राद्धादिकं, किमविशेषण सर्वमपि इत्यत आह-'यज्ञापनीयं' कुग्रहत्यागेन प्रज्ञापनायोग्य, तदितरस्य तु आग्रहिणो नोदनाया नैरर्थक्यात्, उवापि उचितमेव ब्रहपराधस्यापि यावत् क्रोधाधुतादकं न भवति तावदेव नोदनं कुयाद् , शेषस्य तु नोदनस्यापि परस्य क्रोधोत्पादकत्वात् , तथा चोच्यते-"चोयणं पि हु से देइ जो दाउं जाणई तयं । परदुवयणं मोच्चा जोरोसेण न जिपई ॥ 1 ॥ " न केवलं पश्यद्द द्याच' वितरेत् उपदेशं धर्मप्रतिवद्धं वचनं तदपि उचित प्रज्ञापनीयस्य चेति योज्यम् । तथा चोच्य 81 Page #95 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 41 ॥ ते- 'उपदेशो न दातव्यो यादृशे तादृशे नरे' इति, न केवलं परस्मिन्नुप देशप्रेरणे कर्तव्ये, किन्तु 'स्वस्थापि' आत्मनोऽपि कैश्विदन्यै - गीतार्थप्रायैः क्रियमाणं स्मारण-वारण - नोदनमिति समाहारद्वन्द्वः 'इच्छेद्' -अभिलषेद् अङ्गीकुर्यादित्यर्थः । तत्र स्मारणं विस्मृते प्रत्युपेक्षणादी, वारणम् अनाभोगात् पृथिव्याधुपमर्द प्रवृत्ते, नोदनं वाक्कलहादिप्रवृत्ते मनागू निठुरशिक्षादानम् उपलक्षणत्वात् प्रतिनोदनमपि प्रहारादिप्रवृत्ते गाढतरशिक्षादानरूपं द्रष्टव्यं तदुक्तम् - " पम्हुडे सारणा बुत्ता अणायारस्स वारणा । चुक्काणं चोयणा भुज्जो निडुरं पडिचोयणा" ॥ 1 ॥ यो हि अन्येषु स्मारणादिकं करोति स्वयं चान्यैः क्रियमाणं न क्षमते नासौ श्राद्ध इति भाव इति गाथार्थः ॥ 20 ॥ शुद्धव्यापारोपदेशादिकमुक्त्वा सांप्रतं यादृशं वचनमभिधेयं तादृशमाह - सच्चमघट्टियमम्मं सम्मं सइ धम्मकज्जसज्जं च । हियमियमहुरमगवं सवं भासेज मैपुत्रं ॥ 21 ॥ व्याख्या - सर्व वचनं भाषेत इति योगः कीदृशमित्याह- 'सन्तो' जीवादयस्तेभ्यो हितं सत्यं सत्यभाषावर्गणानिप्पनं वा सत्यं येन यदुत्कोचा ग्रहणादिकं गुप्ततयैत्र क्रियते तत् तस्य मर्म, ततश्च 'घट्टितं' चालितं प्रकाशितं मर्म येन तत् तथा ततोऽन्यदघट्टितमर्म, तथा सम्यग् यथावस्थिताक्षराभिधेयं, तथा 'असकृत् ' सर्वदा धर्मकार्ये साधुसाधर्मिकत्रात्सस्यादिप्रतिबद्धे सज्जं प्रगुणं तत्साधकमित्यर्थः, 'चः' समुच्चये, तथा हितं सर्वस्यानुकूलं मितम् - अल्पं, मधुरम् - अपरुषम्, अग स्वोत्सेका प्रकाशकं 'सर्व' समस्तं व्यवहारादिविषयमपि 'भाषेत' जल्पेत् श्रावकः, 'मतिपूर्वमिति' मत्या पूर्व युक्तायुतत्वेन विमृश्य इति गाधार्थः ॥ 21 ॥ 82 चतुर्थ कुलकम् । 4 ॥ 41 ॥ Page #96 -------------------------------------------------------------------------- ________________ एवं विस्तरतः कृत्यमभिधाय अध संक्षेपेण सारमभिधातुमन्तरा तत्प्रस्तावनावाक्यं तावदाह ॥ किंबहुनेति भोः श्राद्धाः । भवतां पुरतः कि प्रयोजनं बहुना प्रभूतेन वक्तव्येन स्वल्पमपि एतत् सारभूतं कर्त्तव्यमित्याहजे लोए अपडिकुटुं विसिट्टसिटुं जिणागमुदिटुं । तं सवं चिय उचियं ससत्तिसरिसं करिज जओ 22 / व्याख्या-यत् कार्य दयादानादिकं 'लोके' शिष्टजने 'अप्रतिक्रुष्टम्' अप्रतिषिद्धं, तथा विशिष्टैः सजनैरपि शिष्टं धर्माकाङ्गतया कथितं, तथा 'जिनागमेऽपि सर्वज्ञप्रवचनेषु 'उद्दिष्ट कर्त्तव्यतया प्रकाशितं तत्सर्व, चियशब्दोऽवधारणे तत्सर्वमेव कुर्यात् , ननु तत्र श्रावकप्रतिमाप्रतिपत्त्यादिकमपि श्रूयते अत आह-'उचितं द्रव्यक्षेत्रकालाद्यपेक्षया श्रावककरणयोग्य यत् , ननु तथापि सुश्रायकाणां महात्रतादिकमुचितमेवातः प्राह--'स्वशक्तिसदृशम् आत्मसामर्थ्यानुसारेण ताइक्कमक्षयोपशमानुरूप्येण कुर्यादिति भावः । कुत एवमेतदित्यत आः-'यतो' यस्मात् कारणादिति वक्ष्यमाणगाथासम्बन्धः, तदनेन कायिकोपि शुद्धव्यापार उपदर्शित इति गाथार्थः । / 22 ॥ चलै बलं खलै मणं जलै कसायानलो वओ गलै । निच्चं मन्नू परिकलै दलै जीयं टलै कालो । / 23 ॥ व्याख्या-यतः कारणात् 'चलति' दिने दिने हीयते 'बलं' शारीरं सामर्थ, तथा 'स्खलति' चिन्तिवार्थानुसंन्धान प्रति 83 RA Page #97 -------------------------------------------------------------------------- ________________ द्वादश कुलकम् । ॥ / 42 / / विलीभवति मन:- चित्तं, तथा 'ज्वलति' दीप्यते 'कषायानलः' संपरायवैश्वानरः, तथा 'वयः' तारुण्यलक्षणोऽवस्थाविशेषो 'गलति' नश्यति, तथा 'नित्यं' सर्वदा 'मृत्युः परिकलयति' समासन्नीभूय गृह्णाति ततश्च 'दलति' विशरारु भवति 'जीवन' जीवः प्राणधारणम्, अयमभिप्रायः- शारीरवलमनः सामर्थ्य क्रोधाद्यभावादयः षड् धर्मकरणहेतवस्ते च दिने दिने मन्दायन्ते इति, 'टलति' अतिक्रामति 'कालो' धर्मविधानसमयः, एते हि षडपि धर्मसाधनात्यन्तोपकारिण-स्ते च सर्वेऽपि अनित्या इति, यथाशक्ति धर्मविधानोपदेश इति गाथार्थः ॥ 23 ॥ यत एवं दिने दिने ह्रासः सर्वस्य सुकृतसाधनस्य ततः किं कर्त्तव्यमित्यत आह- तुम्हा खणमवि न खमं निलंबिउं जं च कुसलतामग्गी । सहसति दिट्ठनट्ठा हरिचंदौरि व सबावि ॥ 24 ॥ व्याख्या - यस्मादेतदेवं 'तस्मात् क्षणमपि' अतिसूक्ष्मकालमात्रमपि परमाणुव्यतिक्रान्तिकाल एकः क्षणो मतः, यांवता कालेन परमाणुना परमाणुरतिक्रम्यते स क्षण- स्तमपि आस्तां मुहूर्त्तादिकमित्यपेरर्थः । 'न क्षमं' नैवोचितं 'विलम्बितु' विक्षेपं कर्त्तु, ग्रन्थकारोऽतिकारुणिकतया कारणान्तरमपि उपदर्शयन् त्वरयति - 'यचं' यतश्च 'कुशलसामग्री' पुण्यसाधनसमग्रता सद्गुरुसाधर्मिकादिसंसर्गरूपा, 'सहसा' झगिति 'दृष्टनष्टा' दृष्टा सती क्षणेनेव नश्वरी, उपमानमाह 'हरिचन्द्रपुरीष' शीतकाले प्रातःक्षणे कचित् कदाचित् कस्यापि प्राकारजनसंचारादिदर्शनं लोके हरिश्चन्द्रपुरीति निर्दिश्यते सा च क्षणमात्रदर्शनानन्तरमुपरमते इति तया उपमानं सामयाः, 'सर्वापि' समस्तापि इति गाथार्थः ॥ 24 ॥ 84 चतुर्थं कुलकम् । 4 Page #98 -------------------------------------------------------------------------- ________________ TAGES उपदेशसर्वस्वं सामान्योक्त्याहइय नाउमाउयं थेवमेन सझं बहुं च धम्मक्षणं । गुरुलाभमप्पच्छेयं सेयं ति करिज जं जोगं ॥ 25 ॥ __ व्याख्या-'इति' पूर्वोकं सर्वानित्यत्वादिकं ज्ञात्वा तथा 'आयुः स्तोकमेव' स्वल्पं साध्यं च कार्य 'बहु' प्रभूतं, 'धर्मधनं सुकृतद्रविणं स्वल्पेन बहोरुपार्जनमिति महती वैदग्घी, तेनो-'गुरुलाभमल्पच्छेदं च श्रेय इति, यत्र कार्ये क्रियमाणे महान् लाभः स्तोकश्च च्छेदः तदपि श्रेयो, यत्र पुनः सर्वथा छेदो नास्त्येव तत्र किं वक्तव्यम् ? तदतिशयेन श्रेयः, इति एतद् ज्ञात्वा 'कुर्यात्' विदध्यात् विवेकी यत् कार्य योग्यम्'-उचितं तद् भवद्भिरपि धर्म एव विधेय इति तात्पर्यमिति गाथार्थ्ः॥25॥ इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ चतुर्थकुलकविवरणं समातमिति ॥ अथ पञ्चमं कुलकम् । एवं तावत् चतुर्थे कुलके चतुरङ्गकप्राप्तिपुरस्सरं प्रमादादिनिषेधोऽभिहितः पश्चमे तु आदित एवारभ्य कथं कधं किं किं जीवस्थानकं गुणस्थानक वा प्राप्नुवन्ति पुण्यैः, अपुण्यैस्तु तदेव-उद्धमन्ति इत्युपदिदर्शयिषुः पूर्व तावत् सामान्येनैव संसारावस्थानमाहैह भवकारागारे गुरुमोहकवाडरुद्धसुहदारे । कालमणताणतं वसंति जीवा तमंधारे ॥ 1 ॥ 85 बाळ508 Page #99 -------------------------------------------------------------------------- ________________ पश्चम मोद-सन्मोहेन निकाह-यरीतानन्तकं युक्तालतकाल ही व्याख्या-'इह' इति प्रत्यक्षोपलभ्यमानस्वरूपे ऽभकः संसारः स एव नानादुःखावटधावस्थानलात् 'kArAgRI' गुप्तिभवनं । तत्र, जीवा बसन्तीति सम्बन्धः, कीदृशे? इत्याह-'गुरुणा' महता वृहरिस्थतिकेन मोहचतुर्थ कर्म स एवं समस्तरामद्वारनिरो-INI कुलकम् । धकचात् 'कपाटम्'-अररं तेन 'रुद्धं' निषिद्धं शुभद्वारं सुखद्वारं वा यस्य तत् तथा तस्मिन् , कारायां हि द्वारं कपाटेन । रुभ्यते, अन्न तु शुभं कल्याणं सुखं वा प्रमोद स्तन्मोहेन निरुध्यते इति भावः, कियन्तं काले बसन्तीत्यत आह-अनन्तानन्तम् , अनन्तत्वसंख्या हि असंख्यातसंख्यावत् त्रिधा, तथाहि-परीतानन्तकं युक्तानन्तकम्-अनन्तानन्तकं चेति, तबत्रानन्तानन्तकस्य सर्वोत्कृष्टरूपस्य पर्यन्तवर्तिनो सहगादितरहयात्रवपदः, समोलतोलकालत्वात् , 'वसन्ति' अवतिष्ठन्ते 'जीवाः' प्राणिन-स्ते चेहासांव्यवहारिका अनन्तकायिकवनस्पतयो गोलकरूपा दृष्टव्याः, सांव्यवहारिकभावलाभस्य अग्रे वक्ष्यमाणत्वात् , कीडशे इत्याह-'तमोऽज्ञानं मिथ्यात्वलक्षणं तदेव सम्यग्दृष्टिनिरोषकत्वात् 'अन्धकारों ध्वान्त तीयत्र स्वेति गावाः॥1॥ मथ मान्यवहारिकभावलाभं कारणोपदशनपूर्वकमाहाह कहवि कम्मपरिणामओ तहाकालपरिणईए य । संवबहारियभावं केइ नि पावंति तत्थ त्रिय व्याख्या-अथेति आनन्तर्ये असांच्यवहारिकेषु अनन्तानन्तकालावस्थानानन्तरं 'कथमपि कृष्ण सांध्यवहासिल भावं प्रामुवन्तीति योगः, कुत इत्यत आइ-कथमपि गिरिसरिदुपलघर्षणघोलनन्यायेन कर्मणां ज्ञानावरणादीनां परिवा4आमः तत्तत्कालाद्यपेक्षः परिपाकविशेपस्ता, तथा तेन विशिष्टाध्यवसायहेनुत्वेन तुना) प्रकारेण या 'कालपरिणतिः विशिष्टः 36 Page #100 -------------------------------------------------------------------------- ________________ कश्चित् काल - स्ततश्च तेनैतस्मात् कारणद्वयात् संव्यवहरणं संव्यवहारः पृथिवी कायिकत्वादिना प्रकारेण ज्ञानं व्यपदेशश्च संव्यवहारः प्रयोजनमेषाम् इति "इकणि" सांव्यवहारिका स्तद् भावस्तम् । केचिदल्पा मनाकुशुभतर कर्मवशात् 'माप्नुवन्ति' लभन्ते तत्रापि चेति एतत्पदमये योजनीयमिति गाधार्थः ॥ 2 ॥ सांव्यवहारिकत्वेऽपि न सुखिन इत्याह हौं भूजलतेउवाउसु पुढो अस्सलउस्सांप्पणी, ता णंता उ तरूसु सागरसए वीसं तसत्ते हिए । गाढारूढपरूढमोहमहिमायत्ता दुहत्ता इमे, जंतू जंति इहासमंजसमहो संसारचक्के चिरं ॥ 3 ॥ व्याख्या- तत्रापि सांव्यवहारिकत्वाभेऽपि 'भूत्वा' समुत्पद्य 'भूः' पृथिवी 'जल' तोयं तेजोऽग्निर्वायुर्वात स्तेषु, एते चत्वारोऽपि एकेन्द्रियप्रत्येकजीच रूपाः स्थावराश्च ततश्च तेषु प्रत्येकमेकैकस्मिन् पृथिव्यादिनिकाये असंख्याताः संख्यातिकान्ता उत्सर्पिण्यः सिद्धान्तप्रसिद्धाः कालविशेषा, एता अवसर्पिणी संचलिता द्रष्टव्याः, तदभावे तासां केवलानामसंख्यातत्वाभावात् सर्वदापि संबद्धत्वेनैव भावात् तथा ता एव उत्सपिण्यवसर्पिण्योऽनन्ता अनन्तत्याख्यासंख्योपेता - स्तुरेव - कारार्थो योजित एव, 'तरुषु' वनस्पतिकायिकेषु तेष्वपि अनन्तकायिकेषु इति द्रष्टव्यम्, प्रत्येकतरुषु अनन्तकालानवस्थानात्, तथा सागराणां सागरोपमानां शतानि विंशतिः सहस्रद्वयमित्यर्थः, 'त्रसत्वे' द्वित्रिचतुःपञ्चेन्द्रियरूपे तान्यपि पूर्वकोथितवन अधिकानि यान्ति गच्छन्ति भ्राम्यन्तीत्यर्थः, के जन्तवो जीवाः कीदृशाः ? इलत आह-'मारूदः समुत्पन्नः 87 Page #101 -------------------------------------------------------------------------- ________________ द्वादश 'प्ररूढो' वृद्धिं गतस्ततश्च 'गाढं' तीव्रतरं यथा भवति एवमारूढश्चासौ प्ररूढश्च स चासौ मोहश्चतुर्थ कर्म तस्य 'महिमा' माहाकुलकम् । OM त्म्यं तस्य 'आयत्ता' वशवर्त्तिनोऽत एव 'दुःखार्त्ता' जातिप्रत्यननशीतवातास सहित बात 'में' एते, इह संसारे असमंजसमिति वचनपथातिक्रान्तायुक्तनीत्या पृथिव्यादिवनस्पत्यादिषु अपि प्रज्वलन प्रचलनाद्यनेकदुःखसद्द्भावादित्यर्थः, 'अहो' इति संबोधने, क भ्राम्यन्तीत्याह - 'संसरणं' संसारः स एव पुनः पुनस्त्वरितप्राप्तेः 'चक्रं' प्रसिद्धं कुम्भकारोपकरणविशेषः तत्र 'चिरं' बहुकालम्, अयमभिप्रायो ऽसांव्यवहारिकेभ्यो व्यावृत्ता अपि उक्तरूपतया भ्राम्यन्तः सर्वदा दुःखिन एवेति शार्दूलविक्रीडितवृत्तार्थः ॥ 3 ॥ ॥ 44 ॥ मानुषत्वाद सुखित्वं भविष्यतीत्याशंक्य तत्रापि तदभावमाह सयलकुसलहेडं माणुसत्तं लहेउं, जगणमरणलक्खे फासमाणा अलक्खे । पुण विगुणियकम्मा होइउं पावकम्मा - तुलभरमनिवारं लिंति तो गंतवारं ॥ 4 ॥ व्याख्या- 'सकलकुद्दालहेतुं' समस्तस्वर्गापवर्गादिकल्याणनिबन्धनं मानुषत्वमपि 'लब्ध्वा' प्राप्य ततोऽपि आयुषः क्षये । भ्रष्टा नानाभषेषु जननमरणानां 'लक्षाणि' शतसहस्ररूपाणि 'स्पृशन्तः' पुनः पुनरनुभवन्तो लक्ष्यन्ते इयन्तीति ज्ञायन्ते इति लक्ष्याणि न तथेति अलक्ष्याणि अतिप्रभूतस्वादगणनीयानीत्यर्थः । ततः क्व सुखं ! एवं तावत् सामान्यप्राणिन आश्रित्य मुखाभाव उक्तः, अथ केचिद् विशेषेणाशातनापरा भवन्ति - "तित्थयर - पत्रयणसुर्य आयरियं गणहरं महिद्दीयं । आसा 88 पञ्चर्म कुलकम् । 5 ॥ 44 Page #102 -------------------------------------------------------------------------- ________________ 25 3- यंतो बहुसो अणंतसंसारिओ होइ॥1॥" त एवं विधाः पुनर्भूयोऽपि 'गुणितकर्माणों भूत्वा संपद्य गुणितानीव गुणितानि अतिप्रचुरत्वं प्राप्तानि कर्माणि मोहनीयादीनि यैस्ते तथा, कुतः? यतः पापकर्माणस्तीर्थकराधाशातनादिभिरेव अशुभतरप्रकृतिबन्धकाः सन्तोऽतुलभरं निरुपमप्राग्भार-मर्थादशुभकर्मणामेव, अथ पापकर्मणामतुलभरः पापकर्मातुलभरः तमिति समस्तं पदं कीदृशमित्याह-'अनिवारं' सर्वधाऽनुभवमन्तरेण निषेधुमशक्यं, 'लान्ति' गृह्णन्ति उपार्जयन्तीत्यर्थः, ततो गुणितकर्मत्वोपादानानन्तरमनन्तवारमिति प्रसिद्धमेव, गुणितकर्मस्वरूपं चैवं बोद्धव्यं-यो जीवो बादरपृथिवीकायि(कोत्वेन उत्पद्य त्रसकायोत्कृष्टस्थित्या वर्षपूर्वकोटिपृथक्त्वाभ्यधिकद्विसहस्रसागरोपमलक्षणया न्यूनां सप्ततिसागरोपमकोटीकोटिप्रमाणां पुनः पुनः पृथिवीकायिकभवेष्वेव जघन्योत्कृष्टायुरतिवाहनयुतामुत्कृष्टयोगस्थाने यूत्कृष्टकापायिकस्थानेष्वपि वर्चिवा पर्याप्तापर्याप्तकतया यथासंख्य बहुषु स्तोकेषु च भवेषु परिभ्रम्य ततो निर्गच्छति, इह च शेषैकेन्द्रियापेक्षया बादरपृथिवीकायस्य प्रभूतकर्मपुद्गलोपादानं भवति, तधास्वाभाब्यात् , तेनात्र ग्रहणं, निर्गत्य च बादरपृथिवीकायिकेभ्यस्खसेम्वपि द्वीन्द्रियत्रीन्द्रियादिष्वेवमेव जघन्योत्कृष्टायुःसम्बन्धेन अत्युत्कृष्टयोगस्थानकायस्थानेष्वपि पूर्ववत् परिधम्य परिभ्राम्य (भ्रम्यत) तश्च त्रसेषु यावतो वारान् सप्तमनरकपृथिवीगमनयोग्यता भवति तावतो वारान् तासु गच्छति, एवं सर्वत्र यादरत्रसकायिकेष्वपि प्रभूतं कालं पर्यटति, तदुक्तम्-"जो बायरतसकालेणूणं कम्मट्टींतु पुढवीए । वायरपजत्तापजत्तगदीहेयरद्धासु ॥ 1 ॥ जोगकसा उमस्सो बहुसो नितमवि आउबंधं च ॥ " इति संक्षेपतो गुणितकर्मजीवस्वरूपं बोद्धन्यं, विस्तरस्तु कर्मप्रकृतिसूत्राद् वृत्तेश्वावधारणीयमिति गाधार्थ्ः॥ 4 ॥ 89 Page #103 -------------------------------------------------------------------------- ________________ पश्चम दादाकुलकम् । 45 इत्त्द्वा॥ 9 ॥ MEXCARE केचित्तु लघुकर्माणः सम्यक्त्वमपि आसादयन्ति, तत्र को विधिरित्येतत् गाथापञ्चकनाहाह गिरिसरिउवलमाइनायओ अहपवत्तकरणेण । चउगइगया वि बहुतमकालेण विसुद्धतरभावा 5 कुलकम् । एगूणवीसमेगूणतीसमेगूणसत्तरि kmso। वीसगतीसगमोहाणं सलिलनिहिकोडिकोडी u॥6॥ खविय ठीसंतमेगा देसूणा धरै जाव ता गठिं । पाविय केइ वलंति वि अन्ने उ अपुव्क्र्न्नेन्न्7॥ घणकम्मपरिणइमयं भिंदिय चिररूढगूढदढगर्टि । मिच्छत्तंतरकरणं काउं अनियट्टिकरणेण ॥ 8 ॥ तो भवसागरतरणे तरीसमं असमसोक्षमोक्खकरं । पावंतवसमसम्म जीवा 3 न्याख्या-एतच्च कर्मणामुत्कृष्टस्थितौ क्षपितायां करणप्रन्थिभेदे च सति अवाप्यते, तत्स्वरूपं चैवं-"मोहे कोडाकोडी|u सत्तर वीस नामगोयाणं । तीसिं यराणं चरण्हं तेत्तीसयराई आउस्स ॥ 1 ॥ करणं अहापवत्तं अपुषमनियट्टि चेष भवाणं । इयरेसिं पढम चिय भन्नै करणं ति प्रिन्नामो॥1॥ जा गंठी ता पढम गठिं समैच्छओ भवे बीयं । अनियष्टी करणं पुण समत्तपुरक्खडे जीवे ॥ 2 ॥ गठि ति सुदुम्भेओ कक्खडघणरूढगूढगंठिध । जीवरस कम्मजणिओ घणरागदो* चतुशानवरप्रेथ । दर्शनावरणीय र भवनीया । तरायाणां vishaakottkomH। 2 करणमिति कोश्य जीवन परिणाम पक्ष करणमिति, सद 45 4 विधा भित्रभिस्वभावत्वा, भम्याणां त्रिविध मवति, मभम्यामां प्रथममेकमेव स्वभावविशेषत्वात् । गो 3 X. 58 Page #104 -------------------------------------------------------------------------- ________________ AR सपरिणामो ॥ 3 ॥ एवं च स्थिते अथेति पूर्वोक्तयुत्त्याऽनन्तसंसारपरिभ्रमणानन्तरं, गिरिसरितः पर्वतनद्या अतिवेगवाहिन्याः पाषाणौघनिचितायाः कश्चिदुपलस्त्रिकोणादिरूपः स च तत्र पाषाणान्तरैघृष्यमाणः कथंचिद् वृत्तत्व कोमलत्यं च यथा लभते, एवमनन्तसंसारे शीनवातादिभिर्नारकादिवेदनाभिश्चाकामनारूपश्च यत् कर्मनिर्जरणामेष गिरिसरिदुपलन्यायो दृष्टान्तः ततः, आदिशब्दात् पल्लकादिदृष्टान्तग्रहः, तत्रानामोगनिर्वर्तितेन यथाप्रवृत्तकरणेनेति, यथा येन प्रकारेण अनादौ संसारे प्रवृत्त कर्मक्षपणाय सव्यापारमभूत् तच तत्करणं चाध्यवसायविशेष-सेन, विशुद्धतरभावाः शुभतरपरिणामभाजो भवन्ति, कीदृशाः सन्तः? 'चतुर्गतिगता अपि' अनेन चतसृष्वपि गतिषु सम्यक्त्वावाप्तियोग्यता दर्शिता, अधवा चतसृष्वपि गतिषु गिरिसरिदुपलन्यायेन दुःखमनुभवन्त इति 'बहुतमकालेन' प्रभूतपुद्गलपरावर्त्तानन्तरमन्तिमपु-18 इलपरावर्ते विशुद्धतरभावाः स्न्त्ः॥5॥ यथासंभवं विंशतिः सागरोपमकोटीकोव्यः स्थितिर्ययोः कर्मणो नामगोत्रयोस्ते चिंशके, एवं त्रिंशत्सागरोपमकोटाकोव्यः स्थितिर्येणं ज्ञानदर्शनावरणान्तरायवेदनीयानां तानि त्रिंशकानि, मोहश्च सप्ततिसागरोपमकोटीकोटीप्रमाणो भिन्न एव, ततश्च क्रमशो यथासंख्यं विशकयोरेकोनविंशतिं त्रिंशकानां च चतुर्णामेकोनत्रिंशतं, मोहस्य तु एकोनसप्तति, ततो द्वन्दः, 'सलिलनिधयः' सागरास्तेषां कोटीकोटीः क्षपयित्वा इत्यग्रेसनगाथापदेन योगः ॥ 6 ॥ 'ठीसंतमिति', माकृतत्वात् सत्ता स्थिता यावदेका सागरोपमकोटीकोटिः सापि पल्योपमासंख्येयभागेन न्यूना भियते । इति कर्तरि प्रयोगोऽवतिष्ठते, एतत्पर्यन्तं सर्व प्रथमकरणकार्य, ता इति सावत्, तपान्तरे प्रन्,i वक्ष्यमाणरूपं प्राप्य केचिद् मन्दपुण्याः वलन्तेऽपि व्यावर्तन्तेऽर्थात् शुभतराध्यवसायाद, न ततः शुभतरोअध्यवसायः प्रवर्द्धवेऽपि तु भन्दा Page #105 -------------------------------------------------------------------------- ________________ C% कोय ते, 'अन्ये तु' अपरे पुनः केचित् सुकृतकर्माणः, अपूर्वमनादौ संसारे कदाचिदपि एतावन्तं कालमनुत्पन्नमीदशश)कर-II पञ्चम करावणमध्यवसायविशेषमासाद्य तेन ॥ 7 ॥'घ्नानि' निविडानि बन्धनविशेषाद्यानि कर्माणि ज्ञानावरणादीनि तेषां 'परिणतिः कुलकम् । परिपाक-स्तथाविधमहासंक्लिष्टाध्यवसायरूपग्रन्धिलक्षणवार्यनिष्पातका तया गिर्दो पनकर्मपरिणतिमय-स्तं चिररूढगूढ-1 दृढदवरकादिग्रन्धिस्तत्र 'चिरं' बहुकालं रूढ उत्पन्नः स्तोककालोचो हि सुमोचः स्यात्, तत्रापि गूढोऽलक्ष्यरूपतया कृतोऽस्ति दृद्धोऽत्यन्तनिविड एवंविधो हि ग्रन्थिः प्रायो दुर्मोच एव भवतीति एतदर्थख्यापनार्थानि बहनि विशेषणानि, ततश्चैवंविधग्रन्थितुल्यत्वात् चिररूढगूढदृढग्रन्थिः तं 'भित्त्या' विदार्य, अत्र च यद्यपि ग्रन्थेः कर्ममयत्वं सामान्येनैवोक्तं, तथापि घातिकर्ममयत्वं योद्धव्यं, तथा चोच्यते-"स ज्ञानदर्शनावरणकारणो मोहनीयसंजनितः । विततान्तरायहेत-प्रन्थि-रयं दुर्भिदो भवति ॥ 1 ॥ " एनं च प्रन्थिप्रदेशं यावदभच्या अपि आयान्ति अनेकशः तत्र चागताना देशविरतिसर्वविरतिलाभो द्रव्यतोऽपि भवति, एतद् द्वितीयकरणकार्य, ग्रन्थिभेदानन्तरं प मिथ्यात्वमोहनीयकर्मस्थिते-rantarmuhurtamudayakSaNAdupaya'tikramyApUrvakaraNAnivRttikaraNalakSaNavizuddhijanitasAmo'ntarmuhUrttakAlapramANaM तत्प्रदेशवेद्यदलिकामावरूपमन्तरकरणं करोति, तदुक्तं सूत्रकृता-मिथ्यात्वस्य मिथ्यात्वमोहनीयस्थितेरन्तरकरणं द्विखण्डतारूप कृत्वानिवृत्तिकरणेन विशुद्धतरेण तृतीयकरणेन, एतस्मिंश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिया भवति, अन्तरकरणादधस्तनी प्रथमस्थिति-रन्तमुहर्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीया स्थितिरिति, स्थापना धेयं, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमये 1 ECAR Page #106 -------------------------------------------------------------------------- ________________ एवौपशमिकं सम्यक्त्वमाप्नोति मिथ्यात्वदलिकवेदनाभावाद् , यथाहि-वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाष्य विध्यायति तथा मिथ्यात्ववेदनाग्नि-रन्तरकरणमवाप्य विध्यायति शून्यान्तरालप्राप्ती, तदुक्तं श्रावकमज्ञप्तौ-"ऊसरदेस दविल्लयं व विज्झायै वणदवो पप्प । इय मित्थस्स अणुदए उवसमसम्म लहै जीवो ॥ 1 ॥ " ॥ 8 // ततोऽन्तरकरणाहै नन्तरं तेनैवानिवृत्ति करणेन समुल्लसितप्रचुरतरदुनिधारवीर्यप्रसरा औपशमिकसम्यक्त्वं प्राप्नुवन्ति जीवा इति योगः, कीट शमित्याह-'भवसागरतरणे' संसारसमुद्रपारगमने 'तरीसमें' द्रोणीकल्पं, तथा 'असमसौख्यमोक्षकरं' निरुपमानन्दनिर्वृतिविधायि, अवश्यमेतस्मिन्नेकदाऽपि लब्धे पुनः कथंचित् प्रतिपतितेऽपि अपार्द्रपुद्गलावतमध्ये एव मोक्षप्राप्तेः, 'प्रामुवन्ति' लभन्ते, उपशमेन मिथ्यात्वोदयविष्कम्भणलक्षणेन निवृत्तमौपशामिकं केवलविशुद्धभावरूपं न तु क्षायोपशमिकवत् विशुद्धमिथ्यात्वदलिकमयं, कियन्तं कालमित्याह-अन्तर्मुहूर्ताद्धा अद्धा कालः ततोऽन्तर्मुहुर्तप्रमाणमिति गाथाप्च्कार्थ्ः॥9॥ एवं कृच्छ्रेण प्राप्तमपि सम्यक्त्वं केचिद् वमन्तीत्याह18/पुण केइ कम्मपरिणैवसेण ऐसुंदरं पि सम्मत्तं । संपत्तं पि अजोग्गा चिंतामणिमिव विमुंचन्ति 1018 व्याख्या-एवं कृच्छ्रसंप्राधमपि सम्यक्त्वं पुनर्भूयोऽपि केचिद् अयोग्या अपुण्याः, कुतो वमन्तीत्याह-'कर्मपरिणतिवशेन' अतितीव्रकपायादिपरिपाकायत्तत्वेन, 'अतिसुन्दरमपि' समस्तार्थप्रसाधकत्वेन कल्पतरोरपि मनोज्ञं, 'चिन्तामणिमिव' इत्युपमान, यथा अत्यन्तदुरापमपि चिन्तारकं कुतोऽपि देवताप्रसादादिना लब्धमपि निःपुण्यास्त्यजन्ति, तद्वदिदमपि विमुञ्च 93 Page #107 -------------------------------------------------------------------------- ________________ पश्चम कुलकम् । बादश-दन्तीति, अयमभिप्रायः-आन्तमु(मौ)हर्तिक्यामौपशमिकाद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेषायामुत्कृष्टतः पक्षकलकम् । वलिकाषायां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासी सास्वादनसम्यग्दृष्टिगुणस्था- नके वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित् सास्वादनत्वं यातीति, तदुक्तम्-"उवसमसम्मत्तार चयौ मिच्छं अपावमा-18 ॥ 47 ॥ णस । सासायजसम्म तदंतरालम छावलियं ॥ 1 ॥ " सास्वादनोत्तरकालं चावश्यं मिथ्यात्वोदयाद् मिथ्यादृष्टि-भव-16 तीति गाथार्थ्ः॥10॥ ततः किमित्याहमिच्छसुक्कोसटीं पि वंधिउं अह पुणो परिभमंति । जीवा बहुकालमहो दुरंतसंसारकंतारे ॥ 11 ॥ न्याख्या-मिथ्यात्वमोहनीयस्योत्कृष्टस्थिति सप्ततिसागरोपमकोटीकोटिरूपां, बद्धा निकाचनाद्रिगाढवन्धेन संयम्य, है अपिर्विस्मये, आस्तां जघन्यमध्यमस्थिती इत्यपेरर्थः, यो हि तथाशुभतराध्यवसायेन किंचिन्यूनसागरोपमकोटीकोटिप्रमाणां । कृतवान् स कथमुत्कृष्टां पनाति ? इति विस्मयः । अथेति प्रतिपतनानन्तरं पुनर्भूयोऽपि परिचाम्यन्ति जीवा बहुकालमसंख्यातोपसर्पिण्यादिरूपम् , 'अहो' इति सम्बोधने 'दुरम्तसंसारकान्तारे' दुःखावसानभवारण्ये, अयमभिसन्धिः-उत्कृष्टय हि स्थितिग्रन्थिभेदादागेव चध्यते, तद्भेदे तु न पुनन्धिवन्धस्तदभावे तु नोत्कृष्टस्थितिवन्ध इति कार्मप्रन्थिकाः, तथा चोच्यते-"सम्मद्दिष्टोणं पि हु गढि न कयावि वोलए बंधो । मिच्छादिट्ठीणं पुण उक्कोसो सुत्तमणिओ ॥ 1 ॥ " झाग 94 %***** -- Page #108 -------------------------------------------------------------------------- ________________ मिकास्तु तद्भदेऽपि उस्कृष्टस्थितिबन्धं मन्यन्त इति तदभिप्रायेणेदं बोद्धव्यम् । एवं च मनुष्यत्वेऽपि सम्यक्त्वप्राप्तावपि 5 तक सुखं जीवानामिति भाव इति गाथार्थः ॥ 11 ॥ केचिदित्थं भ्रान्त्वा पुनर्मनुष्यत्वे धर्मबुद्धी सत्यामपि संसारममुद्रे पर्यटन्तीत्याह तो माणुमत्तममलंमि कुले मग्वित्ते, सवंगचंगमरुज चिरजीवियं च । भूयो रहघडिमालतुलाइ लन्डं, बुद्धिं सुधम्मसवणम्मि कुणतयावि ॥ 12 ॥ व्याख्या-ततः' संसारकान्तारभ्रमणानन्तरं मानुषत्वं 'नरत्वम्' अमले निर्भले कुले सुक्षेत्रे भारतादौ, कीदर्श मानुषत्वमित्याह-'सर्वोहन्याल निरुपहतसमस्तहस्सपादनेत्रोत्राद्यवयत्रमनोज्ञम् , 'अरुज' नीरोग, चिरजीवितं च प्रसिद्धं, भूयः पुनरपि 'अरघ' जलयन्ने पटिमाला तया तुला साम्यं तया, यथा घटिमाला पुनरूध्यं पुनरवस्तात् याति, सधा जीवा अपि उच्चनीचगतिषु 'लब्भ्वा' प्राप्य, तथा बुद्धिमति 'सुधर्मवणे शुद्धविधिमार्गावर्णने कुर्वाणा अपीति व्म्न्त्तिल्कावृत्ताः॥12॥ एवं भगवान् करुणयोपदेशमात्रप्रवृत्तोऽपि स्वाभाविकपाण्डित्यैकमयत्वेन क्वचिच्छन्दोवैचित्र्येण कचिदलंकारपेचिध्येण कचिद् भाषावैचित्र्येण चोपदिशतीत्यत्र भाषावैचित्र्येण तापत् संसारसमुद्रस्वरूपमाइद्रा गुरुरोगजालसलिले बहुसंभवमरणलोलकल्लोले । दारुष्परागोरगभयकरे जरावडिंडीरे ॥ 13 ॥ KI भास्सा-हापारसंसारसागरे वीवा हिंरम्त इतियोगः, की त्याह-गुस्रोमजालसहितेंअतिमपुरत्वात् कुवादि 95 ... Page #109 -------------------------------------------------------------------------- ________________ . -- पचम कुलंका पकाषणातीभवमरणानि कुलकम् । " महाव्याधिवृन्दमेव सलिलं यत्र, तथा संभवा जन्मानि मरणानि मृत्यव-स्तानि संभवमरणानि पर पुनापुनरू भवनालोलकल्लोलाश्चटुलबीचयो यत्र, तथा रागोऽभिधार रकोऽयोकधिषणासागझल साक्षणों रौद्रो यो रागः स एव महामोहाद्युत्पादकत्वाद् 'उरगः' सर्प-स्तेन 'भयकरे' त्रासोत्पादके, तथा 'जस शशौक्याघभिव्यंग्योऽवस्थाविशेषः, सा एव शुक्लत्वसाम्याद् 'बद्ध' संवद्धः प्रबद्धो वा नैरन्तर्यावस्थायी 'डिण्डीरोऽऽन्धिफनी यत्र स तथा तत्रेति गाथार्थ्ः॥12॥ तथाइच्छायत्तनिरंतरचिंतारयबलविलोलजन्तुगणे । उद्दामकामवाडवरुद्धे गंभीरमोहतले ॥ 14 ॥ व्याख्या-इच्छाऽभिलाषः तदायत्ता तद्वशोत्पन्ना सा चासौ निरन्तरचिन्ता व अनवरतवस्त्वनुध्यानं च तस्या अनेकस्या अतिशीघ्रभावित्वाद् 'रयो' बेगस्तस्य 'बलं' बहुत्वात् सैन्यं सामर्थ्य वा तेन 'विलोल स्त्रीधनादिलिप्सया इतस्ततः पर्यटनशीलो 'जन्तुगण' पुरुषादिप्राणिवर्गों यत्र, समुद्रपक्षे तु जन्तुगणो मत्स्यादिरूपः, तथा 'उहाम' उद्भटोऽत्युद्दीत काम एवं दाहकत्वसाम्या 'वाडवो' वडवानल स्तेन 'रुद्धे' व्यास, तथा 'गम्भीरमतिनिम्नं बहुस्थितिकत्वादप्राप्य पर्यन्त मोहचतुर्थ कर्म स एव तलमधो भागो यस्य स तथा, तत्रेति गाथार्थ्ः॥14॥ -तथाअसमभयहासकेलीकलहाहंकारचलतिमिसमूहे । cirarUDhagUDhamAyAjalanIlIvisarasa~channe // 15 // एस. Page #110 -------------------------------------------------------------------------- ________________ व्याख्या-'भय' त्रासो हासो' दमनं, 'केल्यो' नानाप्रकाराः क्रीडाः, 'कलहो' वाग् युद्धमहंकारो मानः-ततो भयं च हासश्चेत्यादि द्वन्द्वः ततोऽसमा निरुपमास्ते च ते भयहासादयश्चेति कर्मधारयः-ततोऽसमभयहासकेलीकलहाहङ्कारा एयर चलाश्चश्चलाः क्षणमात्रावस्थायिनस्तिमिसमूहा मत्स्य विशेषकदम्बकानि यत्र, 'चिरं' हुकालं 'रूढा' समुत्पन्ना, 'गूढा' अलक्ष्यस्वरूपा 'माया' परवश्चनेच्छा, ततश्च चिररूढा चासौ गूदा चासौ माया चेति कर्मधारयः, सा एवं सरलतासरसीसमाच्छादकत्वाद् 'जलनीली' शैवल:-तस्या अतिवहुत्वाद् "विसर' समूहस्तेन संच्छन्ने सर्वतोऽतिव्याप्ते इति गाथार्थः ॥ 15 ॥ | इह हिंडंते जीवा अपारसंसारसागरे घोरे । सुगुरुचरणारविंदं विदंति न तारणतरंडं ॥ 16 ॥ 3 व्याख्या-'इह' एतस्मिन्नुपदर्शितस्वरूपे 'अपारसंसारसागरे' अप्राप्तपर्यन्तभवसमुद्रे, 'धोरे' रौद्रे 'हिण्डन्ते' पर्यटन्ति, 'जीयाः' प्राणिनो नरादयः, ननु सुधर्मश्रवणकृतमतयोऽपि किं कुर्वन्ति ते येन तं न तरन्ति? इत्याह-'सुगुरुचरणारविन्द प्रसिद्ध 'विन्दन्ति' लभन्ते 'न' नैव तारणे संसारसमुद्रपारप्रापणे 'तरण्डं' लधुयानपात्रं, बुद्धी सत्यामपि सुगुरुः दुःप्रापः-तम-12 न्तरेण च कुतः श्रुतिः-तदनुष्ठानं च, ततः कथं पारगमन मिति भावः ॥ 16 ॥ अस्तु तावद् यत्सद्गुरुमाप्तिनं भवति, प्रत्युतान्तरालेऽन्यदपि संपद्यते इत्यर्थाभिव्यक्त्यर्थम् अवान्तरवाक्यार्थमाह-किं, विति, प्रत्युत इत्यर्थः, पाखण्डिसंपर्कादन्यदेव अन्तरालेऽपि तेषां संपद्यते इत्याहवारं वारं कुणयमयसंमोहसंदोहवेलागाढालीढा मरणलहरीसंकुले भूरिकाल्ण्। . 97 ku09 Page #111 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 49 ॥ पश्चर्म कुलकम् । मायागोला इव कुगुरुसंबंधसंदेहदोलारूढा मूढा भवजलभरे बद्धवेगं सरंति ॥ 17 ॥ व्याख्या-धर्मश्रवणवाञ्छयापि सेः पाखण्डिभिः संघटितास्तत्र च 'चारं वार' पुनः पुनः कुनया अनेकधर्मात्मके वस्तुनि नित्यत्वारोगाधर्मग्नातकानि त्यत्यादीतरधर्मप्रतिक्षेपका नित्य एवात्मा इत्यादिका अभिप्रायविशेपास्तनिवृत्तः 'कुनयमयों' यः । संमोहो महामिथ्यात्वलक्षणो विपर्ययः तस्य बाहुल्यात् 'संदोहः' समूहः, स एव 'वेला' निमजनहेतुजलवृद्धिलक्षणा, सया गाढमत्यन्तमालीढाः ईलटाः सन्तो भवजलभरे [सं मरन्तीति सम्बन्धः, कीडशे ? मरणान्येव पुनः पुनरुद्भवनाद् 'लहर्यः कल्लोलाः ताभिः संकुले व्याप्त. भूरिकालम्-असंख्यातोत्मर्पिण्यादिलक्षणं. 'मायागोला' इवेत्युपमान, तत्र माया असद्व-| स्तूपदर्शनं तया गोला इति लाक्षागोलकाकारसंचरणविशेषाः, यथा हि कश्चिदन्द्रजालिकादिः इस्तलाघवेन मन्त्रादिना वार गोलकान निरन्तरं मंचारयति, तथा जीवा अपि संचरन्तीति योज्यं, 'कुगुरवो' ज्ञानादिविकला उत्सूत्रभापिप्रभृतयः तैः सह सम्बन्धः संपर्कः-तेन तत्संभाषणविपरीतप्ररूपणादिना ये संदेहास्तत्त्यसंशयाः त एवानवस्थितरित्तरूपतया दोटाः प्रखा इब दोला:-तबारुढास्तदध्यासनपराः, अत एवं 'मूढा' महामोहग्रस्ताः, कुत्र [सं]सरन्तीत्याद-'भवः' संसारः स एवं बोडनस्वभावत्वाद् 'जलभरः' मलिलप्रागभारः नत्र, बद्धवेगं प्रवन्धप्रवृत्तशीघ्रत्वं यथा भवत्येवं, सरन्ति गतेर्गत्यन्तरं प्राप्नुवन्ति, अयमभिसन्धिः केचित् तावद् मुधर्मशुश्रूरवोऽपि पाखण्डिपाशानेव गुरूनामादयन्ति, ततस्तदुपदेशादिना संसारम् इतरे तु कुगुरुन् गुरुत्वेनासादयन्ति, तेऽपि निश्चयार्थिनोऽपि संदेहशतग्रस्ताः पुनः पुन-ओम्यन्ति, ततोऽपि । कुतः सुखमिति भाव इति गाथार्थ्ः॥ 17 ॥ ॥ 4 ॥ Page #112 -------------------------------------------------------------------------- ________________ पश्चेति पञ्चसंख्यानि गाथावृत्तानि प्राकृतेन भाषाविशेषेण समानि तुल्यानि समसंस्कृतानीत्यर्थः, इति अचान्तरवा क्यार्थः । सुगुरुलामे तद् भविष्यतीत्याशंक्य तत्रापि तदभावमाह - सुगुरुमवि लहिय कह कहवि तुडिवसा सुणिय मुणिय तवयणं । मिच्छत्तासत्तोदग्गकुग्गहा तं न मन्नंति 18 व्याख्या- 'सुगुरुमपि' प्रसिद्धस्वरूपं लब्ध्वा 'कथं कथमपि' कृच्छ्रेण 'तुटिवशाद्' दैववशात् 'तद्वचः' सुगुरुवचनं 'श्रुत्वा' ज्ञात्वा च तद्वचनं 'न मन्यन्ते' चैव श्रदधते कीदृशाः सन्त इत्याह- 'मिथ्यात्वासत्ता' मोहनीयमूलप्रकृतिविशे-' पालिष्टा अत एवोदग्रकुग्रहा उद्भटकदभिनिवेशा:- ततो मिथ्यात्वासक्ताश्चेत्यादि कर्मधारयः, अथवा मिथ्यात्वेनासक्ता उदयकुग्रहा येपामिति बहुब्रीहिः, ततः सम्यक्त्वाभावे क सुखमिति भाव इति गाथार्थः ॥ 18 ॥ सम्यक्त्वे सति तद्भविष्यतीत्येतदपि नेत्याह- अह सद्दहंति वि तयावरणखओवसमजोगओ कहवि । चरणावरणाओ न संजमुज्जमं तहवि कुवंति ॥ 19 ॥ व्याख्या- 'अथ' इति आरम्भे श्रदधतेऽपि सुगुरुवचनं केचित् कुत इत्याह-तस्य सम्यत्वस्य आवरणम् आच्छादनं मिध्यात्वानन्तानुबन्धिकषायादिकं तस्य 'क्षयः' सर्वथा ध्वंसः, उपशमो विष्कम्भितोदयत्वं ततश्च उदयप्राप्तस्य क्षयोऽनुदितस्य चोपशमः, ततस्तदावरणस्य क्षयोपशमस्तदावरणक्षयोपशमः - तद्योगात् तत्सम्बन्धात् कथमपि कृच्छ्रेण श्रदधत इति सम्यक्तवं लभन्त इति भावः । तच्च पूर्वस्मादोपशमिकाद् विलक्षणं क्षायोपशमिकमित्युच्यते, तदुक्तम्- "मिच्छत्तं नं उइनं तं 99 Page #113 -------------------------------------------------------------------------- ________________ कुलकम् । ॥ 50 ॥ / खीणं सेसयं तु उपसंतं । मीसीभावपरिणयं बेइजतं खओवसमं" ॥ 1 ॥ यद्यप्येवं सम्यक्त्वलाभः संवृत्तस्तथापि न तावन्मासाध्यं शिवसुखमित्याह-'चरणं' चारित्रं सर्वविरतिः तस्यावरणं प्रत्याख्यानावरणसंज्ञिततृतीयकपायोदयस्तता, 'संयभोधमाका पञ्चम सर्वविरतिग्रहणप्रयत्नं, तथापि सम्यक्त्वे सत्यपि न कुर्वन्ति, तत्कथमभीप्सितशिवसुखलाम इति भाव इति गाथार्थः ॥ 19 ॥ कुल्क्म्। चारित्रप्राप्तौ भविष्यतीति चेन्नैतदपीत्याहाह पुन्नपुंजजोगेण चरणभारं पञ्चजिउं केइपुण वि पमायसहाया परिवडिय भवे भमंति जओ ॥ 20 ॥ व्याख्या-' अति उपको 'pugdhajanogena'pratasaranukratodayena, caraNabhAraM'sarvaviratiprAgabhAraM,'प्रपद्यापि' अङ्गीकृत्यापि, आस्तामप्रतिपत्तौ, केचिदत्यन्तापुण्याः पुनभूयोऽपि प्रमादसहाया विषयकपायाधुदयभाजः,प्रतिपत्य सर्वविरतिभावात्प्रभ्रश्य 'भवे' भ्राम्यन्ति, कुत एतत् सिद्धमित्यत आह-यतो यस्मात् कारणात् सिद्धान्ते इदममिहितमिति शेष इति गाधार्थः ॥ 20 ॥ यदुक्तं तदाह-- आहारगा वि मणनाणिणो वि सबोवसंतमोहा वि। इंति पमायपरवसा तयणंतरमेव चउगइया ॥ 21 ॥ व्याख्या-चतुर्दशपूर्वविदोऽपि केचिदेव तथाविधगाढसंशयापनोदादिकार्योत्पत्तौ विशिष्टलन्धिवशा-दाहियते nirvaya'te इत्याहारकं शरीरं सूक्ष्मतरपुद्गलनिष्पन्न हस्तमात्रममाण पर्वतादिनापि अनभिहत, तद्योगाच्च चतुर्दशपूर्वविदोऽपिका आहारकाः तेऽपि । तथा संज्ञिभिजींवैः काययोगेन मनोवर्गणाभ्यो गृहीत्या मनोयोगेन मनस्त्वेन परिणभय्यालम्म्यमानानि 100 KAAXXX Page #114 -------------------------------------------------------------------------- ________________ द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसा पर्यायाश्चिन्तनानुगुणपरिणामाः-तेषु ज्ञानं मनःपर्यायज्ञानं, तञ्च द्विधा ऋजुमति विपुलमति चेति, तत्र ऋज्वी अल्पतरविशेषविषयतया मुग्धा मतिर्यस्य तत्तथा, तथा विपुला बहुतरविशेषविषयतया पट्टी मतिर्यस्य तत्तथा, तत्र ऋजुमतेः पञ्चचत्वारिंशद्योजनलक्षप्रमाणोऽर्धतृतीयाङ्गलहीनो मनुष्यलोका क्षेत्रतो विषयो, विपुलमतेस्तु स एव संपूणों निर्मलतरश्च, कालतस्तु एतावति क्षेत्रे भूतभाविनोः पल्योपमासंख्येयभागयो-रतीतानागतानि संज्ञिमनोरूपाणि मूर्तद्रव्याणीति, मनःपर्यायज्ञानिनोऽपि भीमो भीमसेन इतिवदेकदेशरूपेण मनोज्ञानिन इत्युकास्तेऽपि, तथा सर्वः समस्तो अष्टाविंशतिप्रकृतिरूपोऽप्युपशान्तः सर्वधा कार्यकरणाक्षमः संपन्नो मोहो येषां ते तथा तेऽपि, सदुपशम-18 विधिश्चैवं चत्वारोऽनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि च त्रीण्येषं सप्तप्रकृतीनामेते अविरतदेशविरतभमत्ताप्रमचा । यथायोगमुपशमकाः, अपूर्वकरणस्तु नोपशमकः, किन्तु तद्योग्य एव, अनिवृत्तिकरणे च शेकविंशतिमोहनीयप्रकृतीनामन्त रकरणं कृत्वा ततो नपुंसकवेदमुपशमयति, तस्मिनुपशान्तेऽष्टी, तत उक्तप्रकारेणान्तर्मुहर्तेन स्त्रीवेदमुपशमयति, ततो नव, तितोऽन्तर्मुहूर्तेन कालेन हास्यादिषट्कमुषशमयति, तस्मिन्नुपशान्ते पञ्चदश, हास्यादिषट्कोपशमनानन्तरं समयोनावलि काद्विकमात्रेण कालेन पुरुषवेदं सकलमपि उपशमयति, तस्मिन्नुपशान्ते पोडश, ततोऽनन्तरमप्रत्याख्यानप्रत्याख्याना. परणक्रोधायुपशमयति, तयोरुपशान्तयोरष्टादश, ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधमुपशमयति तस्मिन्नुप. शमिते एकोनविंशतिः, ततोऽनन्तरमप्रत्याख्यानप्रत्याख्यानावरणौ च मानौ उपशान्ती, तदुपशान्ती चैकविंशतिः, ततः समयोनावलिकादिकेन कालेन संज्वलनमाने उपशमिते द्वाविंशतिरुपशमिता भवन्ति, ततोऽप्रत्याख्यानमत्याख्यानावरणे 101 Page #115 -------------------------------------------------------------------------- ________________ पश्चम द्वादशकुलकम् । ॥ 5 ॥ च माये उपद्यान्ते, ततश्चतुर्विंशतिः, ततः समयोनाबलिकाद्विकेन कालेन संज्वलनमाया उपशान्ता, ततः पश्चविंशतिः, किटिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभी उपशान्तौ भवतः, तथा चाह-"सत्त दु नव या कुळकम् । पणरस सोलस अट्ठारसे व इगुबीसा । एगाहि दुचाउबीसा पणवीसा वायरे जाण ॥ 1 ॥ " तदुपशान्तौ च सप्तविंशतिकर्माणि उपशान्तानि भवन्ति, तानि च सूक्ष्मसंपराये प्राप्यन्ते, आह च-"सत्तावीसं सुहमे अट्ठावीसं च मोहपयडी o। उपसंतवीयरागे उवसंता हुंति नायवा ॥ 1 ॥ " सूक्ष्मसंपरायाद्धायाश्चरमसमये संज्वलनलोभ उपशान्तो भवति, तितोऽनन्तरसमये उपशान्तकपायो भवति, तस्मिंश्चीपशान्तकमाये वीतरागेऽष्टाशतिरपि मोहनीयप्रकृतय उपशान्ता ज्ञातव्याः, एताश्चोपशमश्रेणात्रुपशम्यन्ते, तदारम्भकश्च "उत्रसामगसेबीए पट्टवओ अप्पमत्तविरओ उ । पजवसाणे सेवो त होइ पमत्तो अविरओ वा ॥ 1 ॥ अन्ने भणंति अविरयदे सपमत्तापमत्तविरयाणं । अन्नयरो पडिवज्जइ दंसणसमणम्मि उ नियट्टी ॥ 2 ॥ " इति संक्षेपः, विस्तरार्थना तु कर्मसप्ततिटीका अवलोकनीयेति । तदेवं सर्वोपशान्तमोहा भवन्ति, तेऽपि, अपिशब्दास्त्रयोऽपि विस्मयार्थाः । ये हि आहारकप्रभृतयः सर्वशान्तदान्तशिरोमणयः परमयोगिनो महात्मानः-तेऽपि चेदिति शेषः, भवन्ति प्रमादपरवशाः कथंचित् कर्मोदयवशात् करायादिकलुपितास्तत-स्तदनन्तरमेव प्रमादानन्तरमेव चतुर्गतिका गतिचतुष्टयभ्रमणशीला भवन्ति इति गाथार्थ्ः॥ 21 ॥ अन्यदपि प्रमादफलं गाथाद्वयेनाह ॥ 51 ॥ जंचेगजिओवि असंखवारमिह स्म्म्देस्विरीओ। विरैमणंतुवलणं च अट्टहा चतुहा मोहसमं ॥ 22 ॥ 10] Page #116 -------------------------------------------------------------------------- ________________ नाणाभवेसु पावै तं पापमायविलसियं सयलं । इहरा एगभत्रेण वि लहिउं सवाई जाय सिवं ॥23॥ व्याख्या- न केवलमाहारकादीनां चतुर्गतिप्राप्तिरेव प्रमादफलं यच्चैकोऽपि जीवो असंख्यातवारान् सम्यक्त्वादीन् प्राप्नोति, तदपि प्रमादविलसितमिति योगः, असंख्यातानां ह्येकैकवारमपि सम्यक्त्वादिप्राप्तावसंख्यातवारं तल्लाभो भवत्येव तद्व्यवच्छेदार्थमाह, एकोऽपि अद्वितीयोऽपि जीवोऽसंख्यातवारं संख्यातिकान्तवासनिह जगति सम्यक्स्वदेशाविरती प्राप्नोति, कथमिति चेद्यतः - " सम्प्रत्तम्मि य लडे पलियपुत्त्रेण सावओ होजा । चरणोवसमखयाणं सागरसंखंतरा हुति ॥ 1 ॥ तदत्र यदि पल्योपमपृथक्लं द्व्यादिनवपर्यन्तं प्रतिपत्य प्रतिपत्य पुनः पुनः सम्यक्त्वलाभे क्रमेण वेदयन् पूरयति, | तदास्य प्रभूतवारान् सम्यक्त्वलाभो भवति, अथवा 'तित्थयर-पवयण सुर्य मित्यादि आशातनाप्राचुर्येणापार्द्धपुङ्गलं पूरयति, | तदापि अनेकेषु भवेषु प्रभूतवारान् अन्तरान्तरा सम्यक्त्वलाभो भवति, एवं देश विरतेरपि तथा विरतिं सर्वविरति-मष्टधा अष्टासु भवेषु अष्टवारं, यद्यपि 'आराहगो य जीवो सत्तभवेहिं सिज्झई नियमा', इत्यत्र सम्यगाराधनायुक्ता एवाष्टौ दर्शिताः - तथापि अलक्ष्यः कोऽपि अतिसूक्ष्मः प्रमादः द्रष्टव्यः, कथमन्यथा क्षपकश्रेणेरलाभ इति । तथा अनन्तानामनम्तानुबन्धिनां कपायाणामुद्बलनं च करणविशेषेण शुभाध्यवसाय रूपेणोन्मोचनं सत्तातोऽप्यपसारणं, तदपि अष्टवारं, यदि ह्येकदोत्सारणे प्रवर्द्धमानाध्यवसाय एव स्यात्, ततो न पुनर्वभीयाद् बन्धाभावे कथमष्टवारानुद्बलयेद्, ततस्तत्रापि सूक्ष्मः प्रमाद एत्र कारणत्वेनावसीयते, तथा 'चतुर्द्धा' वारचतुष्टयं मोहशममुपशमश्रेण्यां सर्वथा मोहोपशमः, एकत्र 103 Page #117 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 52 ॥ हि भवे उत्कर्षतो वारद्वयमुपशमश्रेणिं करोति, समस्तेऽपि च भत्रे वारचतुष्टयं, यदि ह्येकदापि कृत्वा प्रवर्धमानपरिणाम एव स्यात् न द्वितीयवारमपि तां कुर्यात्, किं पुनर्वारचतुष्टयम् उपलक्षणं चैतत् तेन सम्यक्त्वचारित्रादिग्रहणमोक्षलक्षणाकर्षबहुत्वमपि, "तिह सहस्त्रपुहचं सयपुहत्तं च होइ विरीए। एगभवे आगरिसा एवैया हुंति नायवा ॥ 1 ॥ " इत्येवं रूपं प्रमादकृतमेव द्रष्टव्यं तस्मादलक्ष्यस्तत्रापि प्रमाद एव कारणमिति लक्ष्यते ॥22॥ 'नानाभवेषु' अनेकजन्मसु 'प्राप्नोति' लभते, तत्सर्वमसंख्यातवारसम्यक्त्वादिप्रापणं, 'पापप्रसादविलसितं ' निन्दित विषयकषायादिविजृम्भितं तत्कार्यमित्यर्थ', विपक्षे प्रतिकूल तर्कमाह, 'इतरथा अन्यथा यदि प्रमादो नाभविष्यत् तदैकस्मिन्नपि भवे सर्वाणि सम्यक्त्वादीनि लब्ध्वा मोक्षम यास्यत्, यदसौ न गतस्तत्र प्रमाद एव हेतुरिति गाथार्थः ॥ 23 ॥ न केवलं प्रमादपरतन्त्राणां मोक्षाभावोऽपि तु संसारे प्रकृष्टदुःखप्राप्तिरेवेत्याह-तदेवं संसारातुलजलहिज्झे निवडिया, जिया बुडबुड्डासरिसमरणुष्पत्तिनडिया । दुरंतं अचंतं दुहमपरिमेयं निरुपमं भमंता विंदंते खरपवणखितो हठ इव ॥ 24 ॥ व्याख्या - तदेवमिति यतोऽसांव्यवहारिकाद्यवस्था आरभ्य मिथ्यात्वाद्युपहता एव तत् तस्मादेवमुकप्रकारेण जीवा अत्यन्तदुःखमेव विन्दन्त इति योगः, वेत्याह- 'संसार एवातुलो' निरुपमो 'जलधिः' समुद्रः- तन्मध्ये तद्गर्भे 'निपतिता' निमग्नाः 1 सम्यक्चसामायिकं श्रुतसामायिकं देशविहति सामायिकमेषां सहस्त्रयक्त्वं चति ॥ 104 उख पचमं कुलकम् । ॥ 52 ॥ Page #118 -------------------------------------------------------------------------- ________________ KHADARLINICCREAK सन्तो जीया 'डितोबूडिताः' नारकदेवादिभवाप्तौ मनोन्मन्ना इव, असदृशा अत्यन्तं विरूपा, याः काश्चिन्मरणोत्पत्तयसस्ताभिर्विनटिता विगोपिताः, ततो ब्रूडितोत्रूडिताश्च ते असदृशमरणोत्पत्तिविनटिताश्चेति कर्मधारयः,पुनः कीदृशाः सन्तः? धमन्तः पर्यटन्तः, किमिवेत्याह-हठ इवेत्युपमानम् , अवद्धमूलो वनस्पतिविशेपो जलोपरिवर्ती हठस्तद्वत् , सोऽपि कीदृशः? 'खरपवनक्षिप्तः' प्रचण्डवायुप्रेरितः, स यथा भ्राम्यति तथा जीवा अपि, न चात्रोपमाया वचनभेदो दोषो, यदाह दण्डी-"न लिङ्गवचने भिन्ने न हीनाधिकतापि या। उपमा दूषणायालं यत्रोद्वेगो न धीमतां ॥ 1 ॥ स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्या धनमिवाजिता ॥ 2 ॥ " इति ॥ कीदृशं दुःखमित्याह-दुरन्तमत्यन्त-मतिशयेन दुःखायसानं, कस्यापि दुःखस्याप्यन्ते सुखं भवति, एतस्मिंश्च न कदाचिदिति भावः, 'अपरिमेयमिति' अतिप्रभूतत्वात् प्रमातुभशक्यम्, अत एव निरुपम-मुपमातिक्रान्तमिति वृत्तार्थः ॥ 24 ॥ अथोपदेशमाहता संसारं असारं अणुवरयमहादुक्खजालं विसालं, कम्माणं संचियाणं तह विविह्प्रीन्नाम्म्च्ण्त्वाम्। नाउं थोवं च आउं तडितरलमलं मित्तवित्तादि नचा, रम्मे धम्मे जिणाणं मणमणवरयं भावसारं धरेह ॥ 25 ॥ 105 Page #119 -------------------------------------------------------------------------- ________________ 24x4 व्याख्या-'यस्मात् अत्र मंमारे मर्यत्रापि नुःखमेव, तत तस्मादमारः-तं तादर्श शात्या धर्मे मनः कुरुत भोः श्राव इति शेषः, तथा 'अनुगरनमहानुःखजालम्' अनिवृत्तालान्तिकबाधायन्दम्, अनवरतेति SA पाठस्तत्रानपरत निरन्तरे, कुलकम् । विशालं विस्तीर्ण च, तथेति समुच्ये भिक्षकमो वाक्यादी द्रष्टव्यः, ततः कर्मणामशुभरूपाणां. 'संचिताना' पूर्योपार्जिताना 'विविधपरिणामं नानाप्रकार प्रानपाटनादिरूपं पिणापामत्यन्तवाम-गतिशयेन प्रतिकुलधेदनीयं, 'शात्या' सम्यगयधार्य एताज्ञानस्यापि प्रायो निर्यदलादिहेतुत्वेन धर्मप्रतिनिमित्तत्वात् . तोगमलां चार्जीवितं, तथा तडित्तरले विधुचपलमलमतिशयेन 'मित्रवित्तादि' सुहृद्व्यादिकं न ज्ञात्वा, भिश्यावयत्याच ज्ञात्वेति न पौनरुतयं, 'रम्ये' ऐहिकामुष्मिककल्याण-18/ नुस्वात् कान्ते, 'धर्म' द्रव्यस्तयाविरूपधर्मकृत्ये, 'जिनानामिति सम्बन्धे पछी, सेन नान्येषां सुगतादीनामपि सम्बधिनि, मनो हदयमनवरनं धारयत स्थिरीकुरुत. तच्च कदाचिन्मोहादू एमपि स्यादत आह-'भायसारं' शुभाभ्ययसायमधान, पूर्वोदितसंसारपरिभ्रमणव्याधेहि न धर्मचित्तनिवेशादन्यदीपांगति भाय इति सार्थः ॥ 25 ॥ अशोपदाधितमगस्तानर्थकन्दम्य सप्रभेदस्य प्रमादम्य उपठेदपुरस्सरं धर्मोचमोपदेशामाह|पंचविहं अट्ठविहं व छिदिउं तह पमायमुजमह । तह वि य कहंवि खलिए भावेह इमं सनिवेयं ॥ 26 ॥ व्याख्या-तथेति समुलयाची भिशकमो याच्यादी द्रष्टव्यः. ततश्च-तथा 'पथविध' मद्यविषयफपायनिद्राधिकथारूपतया पशप्रकारम् , 'अष्टयिधं वा' अज्ञानसंशयादिरूपतया, ताकम्-"पमाओय जिणिदेहि भणिओ मेयो। भमाण संसओ बाधेन मिच्छानाणं सहेय y॥1॥ रागो दोसो माइभमा धम्मम्मि य भणायरो । जोगाणं दुप्पणीहाणं महदा पजियो 106 MATATAKUTKU Page #120 -------------------------------------------------------------------------- ________________ // 2 // " वाशब्दो विकल्पार्थः, प्रमादं सर्वप्रकारं तं] 'छित्त्वा' सर्वधोन्मूल्य, 'उद्यच्छत' समस्तधर्मकृत्येवूधर्म कुरुत, प्रमादिदरहितस्यैव तस्य स्वफलप्रसाधकत्वादिति भावः: यद्यपि स्वबुना था ताकि पादारिहारेण प्रवर्तते, तथापि च एवमपि प्रवर्त्तमानस्य कथंचित् प्रबलतरदुष्कर्मोदयवशादनाभोगादिना स्खलिते सति अतिचारादौ प्राप्ता भावयतानुचिन्तयत. 181 इदं वक्ष्यमाणं 'सनिवेद' सवैराग्यं यथा भवतीति गाथार्थः । / 26 ॥ तदेवाहावि जिणवयणं मणे मुणंतो विहियमई किल तप्पहेण गंतुं । अहह कहमहं महंतमोहोवहयविबोहविलोयलो खलामि ॥ 27 ॥ व्याख्या-अपिविस्मये, 'जिनवचन' प्रमादादिविपाकोपदर्शकं, 'मनसि' चेतसि विदन्नपि, अजानानो हि स्खलत्यपि इत्य4 पेरर्थः, मननस्य मनोव्यभिचाराभावाद् यत् तद्ब्रहणं तत्सातिशयमननख्यापनार्थ, 'जानन्नपि' कदाचिदकरणबुद्धिः कुर्वन् । स्खलेदपि इत्यत आह-'विहितमतिः' कृतवुद्धिरेव, 'किलेति' आप्तवादे, आप्ता अप्यमुमर्थ साक्षात् कुर्वन्त्येव, 'तत्पथेन' जिनवचनमार्गेण 'गन्तुं' यातुं, 'अहहेति' खेदे, 'क' केन प्रकारेण निःपुण्योऽहमित्यात्मनिर्देशे, 'महामोहः' प्रवलाज्ञानं तेनोपहतं ध्वस्तं विवोधविलोचनं सम्यक्त्वज्ञाननेत्रं यस्य स तथा, ज्ञानस्य फलं विरतिः यदि हिमम तत्त्वतो विबोधः स्यात् ततो न स्खलनं भवेत् , स्खलामि चाई ततो नूनं ध्वस्तो वोध इति पुस्स्पिताग्र्वृत्तार्थ्ः॥27॥ Page #121 -------------------------------------------------------------------------- ________________ अयोपदेशमाहध्य चिंतिऊण दमिऊण मगं नियमेह इंदियनायगणं । तह दाणसीलतवभावरचा कुणहोत्रियं गुरुभएण सया ॥ 28 ॥ बाख्या-'इति पूर्वो मनिवेई चिन्तयित्वा अनुयाय चिञ्जिति पाठः-नव कागे मोदमनेन सह समसबार्षः, 'दमयित्वा वस्त्र मनश्चिततो नियन्यत नियन्त्रपन.'इन्द्रियरूपायगनं प्रसिद्धनेव, मनोनिग्रहस्त्वद तमियहरुत्वादिति भावः, एवं वनवृत्ति निधाय इटानिनाद-'नी' समुच्चये दानीलभाधु प्रसिद्धघु रता बास्ताः सन्तः, 'कुरुतोचित लोकलाकचराचिन्वं कृस्वनिति शेषः, तदपि न वंच्या चिन्नु गुरुमदेनघमाचार्योपदेशानुसारेचव, 'सदासर्वकालनिति प्र्मिताक्स्स्र्वृत्याय्ः॥ 28 ॥ अब किमिआते सर्व गुममतेनैव क्रियते इत्याशय व्याजस्व गुचं वृत्तवनाह-. वह जिणमयं सम्म नाउ~ भवन्नवतारणं, अनिउणजणुप्पिक्खामुद्रप्पवित्तिनिवारण । मनुस्वयणासचा सना दुरंतमणंतत्रं, भववणमैक्कंनाणंतागया व परं पयं ॥ 29 ॥ ता मोक्त्यपवितिं मुणिय अणुगुणं चेव वहिवतीए,धम्माधम्मको नौ समै वियप्पेण किंची कयाइ गीयापारतंतं सपल्गुणकरं वितिजं तित्थनाहा, तेणायाराइसुत्ने पढमगणहरेणावि तं दंसियंति ॥ 30 ॥ 108 / Page #122 -------------------------------------------------------------------------- ________________ व्याख्या-तति समुच्चये सुगुरुवचनासक्ताः परं पदं जीवा गता इति योगः, किं कृत्वेत्याह-जिनमतम्-अहत्प्रवचन (सम्यक्) यथावस्थितत्वेन ज्ञात्वाऽवबुध्य, कीदृशमित्याह, 'भवार्णवतारणं' संसारसमुद्रपारप्रापकम् , एतदंतरेणान्यस्य तत्प्रापकरवाभावात् , 'अनिपुणा' मिथ्यात्वोपहतत्वेन यथावस्थितार्यग्रहणाकुशलाः ते च ते जनाश्च, तेषां तैर्वा उत्प्रेक्षा असदोंत्प्रेक्षणं तया अशुद्धा जीवोपघातादिनिमित्तत्वेन कलुषा प्रवृत्तिः-छागादिवघे प्रवर्तनं तस्या निवारणं' निषेधकम् । अथवा स्वदर्शनेऽपि अनिपुणोत्प्रेक्षया अशुद्धप्रवृत्तिः, कदाचिद् , यथा प्रतिष्ठाप्रस्तावे सूरेः स्वर्णाङ्कितकरत्वकारणमजानाना अशुद्धप्रवृत्तिं श्राद्धप्रतिष्ठाविधानलक्षणां प्ररूपयन्तीति तन्निवारकम् , सिद्धान्तरूपत्वाद् बाचकादिविरचितप्रतिष्ठाकल्पानां ज्ञानानन्तरं च 'सुगुरुवचनासक्ताः' सुगुरुवाक्यानुसारिप्रवृचयः सन्तो जीवा इति गम्यते, पाठान्तरपक्षे तु 'सत्त्वा' जीवा इति साक्षादेव कर्तृनिर्देशः, पुनः कीदृशाः?"भववनं' संसारारण्यमतिक्रान्ता उलंधितवन्तः कीदृशमित्याह, 'दुरन्तं दुखैकावसानं, तथा 'अनन्तकम्' अनन्तकालवेद्यवेदनीयम् , अनन्ता अतिप्रभूता गताश्च प्राप्ताः, परं परमं पदं मोक्षलक्षणमिति ह्रिद्न्नीवृत्तार्थ्ः॥ 29 ॥ यतः सुगुरुवचनासक्ताः परमपदं प्राधास्तत् तस्माद् गीतार्थानां' सद्गुरुप्रभृतीनां 'प्रवृत्तिः तत्र तत्र संपूर्णचैत्यवन्दनचतुर्दशीपाक्षिकप्रतिक्रमणरिबिम्बप्रतिष्ठादी प्रवर्तनं, 'ज्ञात्वा' साक्षात्कारेण अवगम्य, तस्या एव गीतार्यप्रवृत्तेः-'अनुगुणं' तदनुकूलं तदनुसारेणेत्यर्थः, वर्त्तत प्रवृत्रिं कुर्यात्, कोहि आगमानुसारी सततगीतार्थप्रवृत्ती सत्यामेव निषेधवचनाभावे चान्यथा प्रवर्तेत, 'धर्मार्थी' विशिष्टधर्माध्यवसायवान् श्राद्धादिरपि, 'धर्मकार्ये' धर्मानुगतप्रयोजने चैत्यवब्दनादौ, 'न तु' नैव 'स्वमतिविकल्पेन' आत्मीयबुद्धसूत्प्रेक्षणेन, गुरुपदेशमन्तरेण तस्य व्यभिचारित्वात् , किमपि स्वल्पमपि, 109 Page #123 -------------------------------------------------------------------------- ________________ पझम कुलकम् । कदापि कदाचिदपि संपदि विपदि वेत्यर्थः, किमित्येतदेवमित्याह-ययस्मा 'गीतार्थाज्ञापारतन्यं गीतार्यगुर्वायत्तता, सकल लगुणकर समस्तज्ञानचारित्रादिनिवन्धनं 'वृवते' प्रतिपादयन्ति, 'तीर्थनाथाऽतीर्थकराः, तथाचाहुः-'गुरुपारतंतनाणं सहहणं कुलकम् । 4aa एय संगयं चेव । इत्तो य चरित्तीणं मासतुसाईण निद्दिढ ॥ 1 ॥ यत एतदेवं तेन हेतुनाचारादिसूने आचाराख्यस्य प्रथ। माङ्गस्यादिवाक्ये 'सुयं मे आउसंतेणं भगवया एवमक्खायम्' इत्येवंरूपे, श्रुतं मया, आवसता गुरुकुले भगवतैवमाख्यातमिति व्यासपाता" 'प्रथमगधरेण' इन्द्रभूतिनापि तद्गुरुपारतन्थ्यमेवादौ दर्शितं प्रकाशितमितिः समाप्तौ, यत एवं गुरुपारतन्यं प्रधानं तत एवादौ तदुपदर्शितम् । यदि ह्येतत् प्रकृष्टं नाभविष्यत् तदा सर्वसमाचाराणामादौ नेदमवक्ष्यदिति, इदमत्रैदंपर्य-संसारानादितां प्रमादस्य च दुर्निवारणीयतां सद्गुरुपारतन्यप्रवर्सनस्य च तदपनोदक्षमत्वमाकलय्याहनिश । तत्रैव प्रवर्तितव्यमिति स्रग्धरावृत्तमिति वृत्तद्वयार्थः ॥ 30 ॥ ___अथोपदेशफलमाह इय गणिजिणवल्लहवयणमसमसंवेगभावियमणाणं । निसुणंत मुणंतकुणतयाण लहु कुणै निवाणं ॥ 31 ॥ व्याख्या-'इति'-उक्तन्यायेन यदु 'गणिजिनवल्लभवचनं पाण्मासिकतपोविशेषानुष्ठानेन अवाप्तगणिसंज्ञो, अथवाचार्यपद प्राप्ती गणो गच्छो विद्यते यस्येति गणी आचार्यः, स चासौ जिनवल्लभश्च तस्य वचनं वाक्यम्-इदमतिशयेन वैराग्यवं 110 Page #124 -------------------------------------------------------------------------- ________________ 'अनमसंवेगभाविनमनयां' निनामिन्द्रकाणां यत्रानां निःशृण्वतां नियमेनायतां, 'तथा मुतनयाति', श्रवणानन्तरमतो जाननां नतोऽपि 'कुर्वनां सम्यगनुतिष्ठनां, 'लघु' शीघ्रं 'करोति' विषये 'निवाणं' मोक्षं, त्रिकाटविक्यत्वात् सूत्रम्य वतमाननिर्देश इति गायार्थः ॥ 31 ॥ सिद्धान्तसूक्ष्मतरत्राच्यमहारत्नराकरं विवेइचनङ्गिकवित्वात् । श्रब्दार्थभूरिगुरुदोपविषानुपरोज्झितेऽत्र कुलके रमते मनो मे ॥ 1 ॥ इति युगप्रवरागमश्री मन्चनपतिरिशिष्यले अविरचितायां द्वादशवृत्तौ पञ्चमविकरणं समाशमिति । अथ पटं कुलकम् । पञ्चमे कुलकेऽसांव्यवहारिकानारम्य याचदुपश्रमश्रेणिं गुणस्थानच्यातिप्रपावादिना वैराम्यहेतुत्वमुक्तं । पते तु मनुष्वत्यमात्रप्रतिबद्ध ममत्वाद्यनित्यत्वदर्शनेन धर्मविधानोद्यमं गाथाचतुष्टयेनाह-- | संसारचारकारणमिणमो वणकणगमामु ममन्तं । विसविसमा ही विसया पमुहसुहा परिणइदुहा व ॥ 1 ॥ खरपत्रता उतणम्गलम्गजरविंदुचंचलं बीयं । मयमत्ततरुणरमणीकटक्खचटुलाउ 111 Page #125 -------------------------------------------------------------------------- ________________ दादाकुलकम् । ॥ 56 ॥ दुबार तिब्वदुब्बिसह दुक्ख नरगगैहेउणो परमा । जीवाण रागदोसा अनंतभवजम्ममरणकरा ॥ 238 ता विसमकसायपिसायविनडियं जाणिऊण जयमिणमो । कुरु सयलकुसलमूलं सद्धं सद्धम्मकरणम्मि 4 व्याख्या - संसार एव कृच्छ्रनिर्गमत्वात् चारो गुप्तिगृहं तस्य कारणं तन्निवासहेतुः - इदं प्रत्यक्षोपलभ्यं 'धनकनकादिषु' मकारोऽलाक्षणिकः, तत्र धनं गणिम-धरिम-मेय पारिच्छेद्यभेदात् चतुर्विधं, 'कनक' सुवर्ण-मादिशब्दात् शेषं धान्यादिसप्तविधपरिग्रहग्रहः, तत्र 'समत्वं' ममकारः । तथा 'विषविषमाः' कालकूटवद् दुस्तर विपाकाः, 'हीति' खेदे, 'विषयाः' शब्दादयः, कथमेवं यतः 'प्रमुख' प्रारम्भे उपभोगकाले किंपाकफलवत् मनाक् मधुरत्वेन सुखाः सुखयन्तीति कृत्वा, तथा 'परिणती' परिणामे विपाककाले 'दुःखा' दुःखयन्ति नरकादि प्रापणेनेति कृत्वा, 'चः' समुच्चये ॥ 1 ॥ तथा 'खरपघनेन' तीव्रवायुना 'उसाल m' अतिश्चपलं यत् 'तृणानं' तत्र लग्नोऽनुषको यो ऽजलबिन्दु:' तोयकणः तद्वचश्चलम् अस्थिरं, जीयमिति प्राकृतत्वात् 'जीविर्त' प्राणधारणं, तद् अनेकापायाकुलत्वात् 'मदेन' श्रीवतया 'मचा' विह्वला सा वासी तरुणरमणी च तस्याः कटाक्षा अपोङ्गनिरीक्षणानि तद्वत् 'चटुलाः' - चपला लक्ष्म्यो राज्यादिसंपदोऽपि वर्त्तन्ते, कटाक्षा धन्यदापि चलाः स्युर्विशेषतो मचाया । इति भावः ॥ 2 ॥ तथा जीवानां रागद्वेषौ वर्त्तेते इति योगः कीदृशौ, 'दुर्वाराणि' निवारयितुमशक्यानि 'तीत्राणि' अत्यन्तः गाढानि अत एव 'दुर्विषाणि' सोढुमशक्यानि तानि च तानि दुःखानि चेति कर्मधारयानन्तरं तादृशानि दुःखानि यस्य मा तथा, सा खासो 'नरकगतिश्च' तत्या 'हेतू' कारणे, परमौ प्रकृष्टौ अव्यभिचारिणावित्यर्थः । न हि ततोऽपि कश्चिद विशिष्टतरी 112 Page #126 -------------------------------------------------------------------------- ________________ H AKAKNEXT: नरकहेतुरिति भावः, 'जीवानां रागद्वपी प्रसिद्धी अत एव अनन्तभवेषु अतिप्रभूतजन्मसु, 'जन्ममरणकरी', ताभ्यां धनन्तानि जन्ममरणानीति भावः ॥ 2 ॥ यतो धनादिममत्वजीवितव्यलक्ष्मीप्रतिबन्धादयो रागविशेपास्तदनुगतश्च देषस्तों च कपायरूपी ततस्तस्मात् कारणाद् 'विषमकपायपिशाचविनटितं विगोपित, 'ज्ञात्वा' प्रत्यक्षत उपलभ्य, जगदिदं मनुष्यलोकलक्षण, विषमता च कपायपिशाचाना मन्त्रीपधाद्यसाध्यत्वात् , श्रुतचारित्ररूपस्यैव धर्मस्य तन्निग्रहहेतुत्वात् , 'कुरु' विधेहि, भोः सुश्रावक ? इति गम्यते, 'सकल कुशलमूलं समस्तैहिकपारत्रिककल्याणादिनिदानभूतां 'श्रद्धा' सातिशयस्पृहां, सद्धर्मकरणे शुद्धप्रतिश्रोतोमागप्रवर्त्तने न हि तत्करगरपृहाथा अन्य पायाशाचशाकारोपाय इति गाथाचतुष्टयार्थः ॥ 4 ॥ धर्मकरणमेवाहसुगुरुपयपउमपणई परोवयारे मई वएमु रिण्। चीवंदणं तिसंझं कुणतु दुसंझं च सज्झायं ॥ 5 ॥ व्याख्या-'सुगुरुपदपद्मप्रणति प्रसिद्धां कुरु इति सर्वत्र क्रियायोगः, तथा 'परोपकारे' स्वव्यतिरिक्तजनानुग्रहे ऽमति पुदि, तथा 'बतेषु' अणुव्रतादिषु नियमेषु रति-मासकिं, रुचिमिति वा पाठः, तत्र च सम्यक्त्वमात्रलाभेषु अणुव्रतादिषु रूश्चिमभिलार्ष, तथा 'चैत्यवन्दनं' पूर्वोत्तस्वरूप 'त्रिसन्ध्यं' त्रिकालं 'कुरु' विधेहि, द्विसन्ध्यं च पूर्वाहापरायोः स्वाध्यायमधीतपरावर्तनलक्षणमिति गाथार्थः । / 5 ॥ तथाजं जत्थ जया जेसिं जईण जोग्गं तयं तहिं तैया । तेसिं सद्धासकारसारमाणाए तह दिज्जा ॥ 6 ॥ 113 RAKAS Page #127 -------------------------------------------------------------------------- ________________ बादश च्याख्या-यदु वखपात्रादिकं यत्र तदलाभवति देशादी, यदा यस्मिन् शीतकालादौ येषामविद्यमानवखादिवस्तूनांना 'यतीनां साधूनां, तदपि 'योग्य' प्राशुषणीयं, तत् तस्मिंस्तदा तेभ्यो दद्यादिति यथासंख्यं योगः । कथं दद्यात् 1 अद्धासत्कारसारं श्रद्धासत्कारौ पूर्व ब्याख्याती तत्प्रधानं, तथा 'आज्ञया' विधिना दायकादिशुवा, तथेति समुच्चयायों वाक्यादौ द्रष्टव्य इति गाथार्थः ॥ 6 ॥ एवं विधेयविषयमुपदेशमभिधाय अय निषयोपदेशामाह। परपरिवायं परवसणसणं परपराभवं रोसं । अनुक्करिसं हरिसं मुंचसु मायं विसायं च ॥ 7 ॥ व्याख्या-'परेषाम् अन्येषां परिवाद' दूपणोद्घोपणं, तथा परेपी सामान्येनैवान्येषां विशेषतः शिष्टानां व्यसने चौराग्न्याद्यापदि तो प्रमोदं, तथा परेषां पराभवं वञ्चनक्रियादिना तिरस्कारं, 'रोष कोपम् , 'आत्मोत्कर्ष' जातिश्रुताबहंकार, हर्ष पुत्रधनादिलामे सातिशयप्रमोदमस्यापि लाघवहेतुत्वात् तदुक्तम्-"ऐहासो ऐरोसो अईवतोसो असम्मए वासो अभुन्भडोय वेमो पंच वि गत्यं पि लहुइंति ॥ 1 ॥ " 'मुश्श' त्यज, भो श्राद्धवर? तथा 'माया' परवञ्चनां, विपाद c। धनादित्रंशेऽत्यन्तामष्टिवस्नुदाने च पश्चात्तापं च, परपरिवादादयो हि सर्वेऽपि अशिष्टताव्यञ्जका इहलोकेऽपीति तत्त्यागोपदेशः, इह च मुश्चेति क्रियापदस्य वाक्यान्ते प्रयोगादन्तदीपकं नामालङ्कारः एवंविधविषयेऽन्यत्रापि अय्म्लारो। द्रष्टव्य इति माघार्थः ॥ 7 ॥ 114 .... Page #128 -------------------------------------------------------------------------- ________________ एवं इयमभिधाय प्रयोपादयं गुणिप्रमोदादिचतुष्टयमन्यचार--- कुणमु य गुणिमु पमोयं मिनि सनेमु दुम्बिएनु दयं निग्गुणत्रणेसु विकलं दकिम्वन्नं तह अपेमुन्नं ॥ 8 ॥ | व्याल्या-कुरु च विघहि, 'चः यमुचचे, 'गुणि नानादिमन्नु 'प्रमोदं नहृणानुमननलक्षणं 'इ', मंत्री प्रसिद्धां सत्त्वेयु मामान्येन मवपि दुःविनेषु दयां करुणां, 'निगुणवनेषु व्याधादिपु पापकारिपु उपना स्तुतिनिन्दापरिहारच्या बुद्धिम् । एवं चतुष्टयमभिधायाथान्यदपि उपादेयमाह-दाक्षियन-अनुकुलनां. नयाऽपैशुन्यं मांत्रन्यमिति गाचार्यः । / 8 / / ' अथ मंत्रपण मारमभिधातुमन्तरा नत्प्रतावनावाक्यं नावदाह-किंबहुनेति, भोः श्राद्धबर ! भवतः पुरतः किं प्रयोजन बहना प्रभूनेन वल्पितन, स्वल्यमयेनन् मारभृतं नव्यमिति गाथायनाहजं लोए न विकल्झै सुज्झइ jeNa'ppaNo म्न्नाभादो। नियगुरुकुलकमाणं कलंकपंकं नजं कृणै ॥ 9 ॥ मुने जं न निसिम्झइ सिन्झइ लहु जेण मुक्वमुमत्रफलं । तं सवं कायवं रागग्गहनिग्गहण सया ॥ 10 ॥ | व्याख्या-यन् कृत्यं 'लोक शिष्टनने न विरुध्यतं नदाघारविरोधि न भवति, तथा शुध्यति निर्मलीभवति येन कृत्येन आत्मनो मनोभाव-श्चित्तपरिणामः, (नया) 'निजगुन्क्रमकुटयो: 'कलयंक' मालिंन्यक्रदमं यत् कृत्यं न करोति ॥ 9 ॥ या मूत्र गणधरादिपणात मिद्धान्ते यन्न नव निपियन चउयादिवत् , तथा 'सिध्यति' निष्पद्यते 'लधु' शीनं येन कृत्येन द है मोबमाख्यफलं प्रमिद्धं, तत् कृत्यं 'मर्व' समस्तमपि, ईदृशं च प्रायः सर्वमपि पूर्वोठं गुरुवन्दनचैत्यवन्दनादिकत्वं, ततश्च 115 Page #129 -------------------------------------------------------------------------- ________________ सप्तम कुलकम् । द्वादश तस्योपलक्षणत्वेनान्यदपि अनुक्तमपि यदीदृशं तत् सर्व कृत्यं विधेयं, कथमित्याह-'रागः' सिद्धान्तनिरपेक्षोऽस्मत्पूर्ववंशजेनेद-1 कुल्क्म्। मुक्त-मिति पक्षपातः, स एवानेकानर्थहेतुत्वाद् ग्रहः पिशाचादिः-तस्य निग्रहेण निरोधेन, 'सदा सर्वकालम् । अयमभिप्रा-1 प्रायः-केवलसद्गुरूक्तत्वपक्षपातेन क्रियमाणमेतदन्यदपि च सर्व कल्याणकरमेवेति कर्त्तव्यमिति गाथाद्वयार्थः ॥ 10 ॥ ॥ 58 // इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्ती पष्ठकुटकविवरणं समाप्तमिति । / अथ सप्तमं कुलकम् । पठे हि मनुष्यत्वेऽपि लक्ष्म्यादिममत्वस्यानर्थहेतुत्वेन तत्परिहारपुरस्सरं धर्मश्रद्धाभिदधे, सधमके तु कुलके तामभिघित्सुः पूर्व वसभावलाभादिक्रमेण धर्मसामघ्या एवं दुर्लभत्वमाहएगिदिएस अस्थिय कालमणंतं पसुत्तमत्व । कहमवि कयाइ केइ वि जीवा पावंति तसभावं ॥ 1 ॥ व्याख्या-'एकेन्द्रियेषु' असांव्यवहारिकादिषु, स्थित्वा अनन्तं कालं पूर्वोपदर्शितयुक्त्या वासं विधाय प्रसुप्ता निद्राणा इव, मत्ताः क्षीवा इव चेत्युपमानद्वयं, प्रसुप्ताश्च मत्ताश्चेति इन्द्रः, यद्वा प्रसुप्ताश्च ते मत्ताश्चेति कर्मधारयः, तेषामत्यन्ताव्यक्तचेतनत्वात् , यथा हि तेऽन्यत्कचेतना एव भवन्ति, तथा एकेन्द्रिया अपीत्यर्थः, 'कथमपि' केनापि कर्मलाघवादिप्रका 116 आ .: : Page #130 -------------------------------------------------------------------------- ________________ रेण, 'कदापि' कस्मिंश्चिदपि परिणामविशेषवति काले, केचिदेव न तु सर्वे जीवाः, प्राप्नुवन्ति त्रसभावं, त्रस्यन्ति भयादिका रणेन नश्यन्तीति कृत्वा त्रसा द्वीन्द्रियादयः तद्भावम्, आदौ तावत् त्रसत्वमेव दुर्लभमिति गाथार्थः ॥ 1 ॥ क्रमेण नरत्वादीनामपि दुर्लभत्वमाह । तत्थ नरतं तत्थवि सुहखित्तं तत्थ जाइकुलरूवं । तत्थारोग्गं तत्थ वि चिरजीवित्तं च ऐदुलहं ॥ 2 ॥ व्याख्या- तत्र त्रसत्वे नरत्वं दुर्लभमिति योगः, दुर्लभपदमुत्तरपदेष्वपि सर्वेषु योज्यं, तत्रापि नरत्वे 'शुभक्षेत्र' भारतादिकं तत्रापि सुक्षेत्रे जातिश्च कुलं च रूपं चेति समाहारद्वन्द्वस्तत्, तत्र जात्यादिलाभेऽपि 'आरोग्यं' व्याधिवैकल्यं, तत्रापि आरोग्ये चिरजीवित्वमतिदुर्लभमिति व्यक्तमिति गाधार्थः ॥ 2 ॥ तत्थ वि बहुसुहकम्मोदएण धम्मे वि हुज जै बुद्धी । तो वि जियाण न सुलहो जिणवयणुवएसगो सुगुरू ॥ 3 ॥ व्याख्या- 'तत्रापि' चिरजीवित्वेऽपि प्रायः पापबुद्धिरेव जीवानामित्यत आह, 'बहुशुभकम्मोदयेन' प्रभूतपुण्यप्रकृत्यावि भवन, 'धर्मेऽपि' शुभानुष्ठानेऽपि पापानुष्ठाने भवत्येव इत्यपिशब्दार्थः, 'भवेत्' स्याद्, यदि कथंचिद् बुद्धिरभिप्रायः ततोऽपि तथापि 'जीवानां न सुलभो नैव सुप्रापोऽपि तु दुर्लभ एव, 'जिनवचनोपदेशको' यथावस्थितप्रतिश्रोतोमार्गोपदेष्टा, सुगुरु-र्ज्ञानक्रियावानाचार्यादिः, प्रायः पाखण्डिनां कुगुरूणामेव भूरिशः प्राप्तेः इत्यभिप्राय इति गाधार्थः ॥ 3 ॥ 117 Page #131 -------------------------------------------------------------------------- ________________ dvaadshkulkm| saptama kulakam / एवं मामला दुधाचमाभिधायोपदेशमाहता गहिरमहोदधिमज्झपडियरयणं व कुस्ल्साम्ग्गि। दुल्लहं पि लयि विवुहो विहिज सु(स)द्धं सुधम्मम्मि ॥ 4 ॥ व्याख्या-यत एवं दुर्लभा सामग्री तत् तस्माद् 'गम्भीरमहोदधिमध्यपतितरत्नमिय' अतिनिम्नस्वयंभूरमणान्तःपतितमुक्काफलमिव दुलभामपि 'कुशलसामग्री' पुण्यसाधनसमग्रता 'लन्ध्या' प्राप्य, "विबुधो' विचक्षणो, विध्यात् शुद्धां (श्रद्धां)सा-1 तिशयस्पृहां, 'सुधर्मे' विधिधर्ममार्ग, अवुधो हि दुलमत्वबाधानभिज्ञः श्रद्धां न कुर्यादपीति विबुधग्रहणमिति गाथार्य्ः॥4॥ धर्मभेदकथनपुरस्सरं योग्यधर्मे प्रवृत्तिमाहसाहुगिहिभेयओ सो दुविहो तत्थ पढमम्मि अस्म्त्थो|झ्स्त्तिण् गिहिधम्म कुणसुतुमं भावओ तत्थ 5 व्याख्या-स धर्मों द्विविधः साधुगृहिधर्मभेदेन साधुधर्मों गृहस्थश्रावकधर्मश्च, तत्र तयोद्वयोर्मध्यात्, प्रथमे yatidhameM'samarthaH प्रत्याख्यानावरणोदयादशक्तः सन् , यथाशक्ति शक्तिमनतिक्रमेण, गृहिधर्म श्रावकानुष्ठान-मेकव्याधणुव्रतानुपालनादिरूपं, कुरु, तदपि न द्रव्यतोऽपि तु भावतो भावसार, तस्यैव निस्तारहेतुत्वात् , तत्रेति गृहिधर्मे, एतच्च पदमप्रे गाधादी योज्यमिति गाथार्य्ः॥5॥ तिकालं cir3अवंदणममंदआणंदमुंदरं विहिन्ना। तह सुविहियजैसेवणमित्तो जिणवयणसवणंच ॥ 6 ॥ 118 MAHALAXXX 59 // Page #132 -------------------------------------------------------------------------- ________________ च्याख्या-त्रिकालं चैत्यवन्दनं जघन्यतोऽपि, अमन्दानन्दसुन्दरं "कहिं मायंगगेहे एरावणो हत्थी' इत्यादि सोत्कर्षप्रमोदमनोहरं, "विधिना' अक्षरमुद्रादिविधानाज्ञया, तथेति समुच्चये, 'सुविहितयतिसेवन' सदाचारमुनिपर्युपासनम्-इतः सुविहितयतिभ्य एव च "जिनवचनश्रवण' सर्वज्ञागमाकर्णनं, कुरु इति योज्यमिति गाथार्थः ॥ 6 ॥ तथाजिणपूयाइविहाणं तम्गुणनाणं तहा मुणिंदाणं । विहिदाणं सुहन्झाणं तवरबहाणं च जहसत्तिं ॥ 7 ॥ 1 ___ व्याख्या-'जिनपूजा' प्रसिद्धा, अथवा जिनपूजादीति आदिशब्दात् चैत्यद्रव्यरक्षणादिचिन्ताग्रहः तस्या 'विधान' सादरं द्र करणं, तथा तस्य जिनस्य गुणा वीतरागत्वादयः तेशं ज्ञानम्-अवबोध-स्तद्गुणज्ञानं, सति हि तस्मिन् सातिशया तभक्तिः स्यात् , तथा च तद्वन्दनादिकमपि भावरूपं स्याद्, अथवा तस्याः पूजाया गुणः स्वात्मन उपकारः-तज्ज्ञानं, ततोऽपि तत्रादरः स्यात्, कुरु इति क्रियायोगः प्रायः सर्वत्र, तथेति समुच्चये, 'मुनीन्द्राणां' विधिना दानं प्रसिद्धमेव, तथा 'शुभध्यान संवेगोपयोगिपदार्थानुचिन्तनं, तथा तपस उपधानमनुष्टानं च यथाशक्तीति प्रसिद्धमेव शीलं तु व्रताद्यनुपालनरूपं स्थित-12 मेवेति चतुर्विधधर्मानुष्ठानोपदेशोऽयमिति गाथार्थः ॥ 7 ॥ तथासज्झायनियमकरणं अपुवपढणं च उचिय्स्म्य्म्मि। किच्चं निञ्चं पितहा जहजुम्गमभिग्गहगहणं ॥ 119 TAS Page #133 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 60 ॥ व्याख्या - स्वाध्यायस्य नियमोऽवश्यंभावेन करणं विधानं, तथा 'अपूर्वपटलं न' प्रसिद्धमेव, उचितसमयेऽस्वाध्यायकाल परिहारेणेति भावः, स चायं "घड पोरिसिओ दिवसो दिणमज्झते य दुझि घडियाओ । एवं रयणीमज्झे अंतम्मि उतार चारि ॥ 1 ॥ चिचासोए सियसत्तममीनवमी तिसु तिहीसुंपि । बहुसुयनिसिद्धमेयं न गुणिवएसमालाइ ॥ 2 ॥ " इति तथा 'कृत्यं' विधेयं 'नित्यमपि' सर्वदापि न तु कदाचिदेवेतिभावः, योग्यस्यानतिक्रमेण यथायोग्यमभिग्रहाणां जिनगुरुसाधार्मिकवैयावृत्त्यविषयाणां नियमानां ग्रहणं स्वीकारो यस्य, यो योग्य स एव तेन ग्राह्य इति भावः, सर्व घेते स्वाध्यायादयः संवेगोपयोगिन इति तदुपदेश इति गाथार्थः ॥ 8 ॥ जिणसु कसायपिसाए पसिद्धसिद्धंतमंतजावेण । उवसमयसु विसयतिसं संवेगामयरसं पाउं ॥ 9 ॥ व्याख्या- 'जय' वशीकुरु 'कपायपिशाचान्' प्रसिद्धान्, केन कारणेनेत्याह-प्रकर्षेण सिद्धः प्रतीतः तद्वशीकारहेतुतया यः सिद्धान्तः - "जं जं दुक्खं लोए जं च सुहं उत्तमं तिहुयणम्मि । तं जाण कसायाणं बुद्धिक्लयहेजयं सबं ॥ 1 ॥ " इत्याद्यागम एव मन्त्रः पठितसिद्धविद्याविशेषः तस्य 'जापः' सादरमनुध्यानं तेन, यथा हि मन्त्रजापेन पिशाचा वशीक्रियन्ते, तथैतदनुध्यानेन कपाया अपीति भावः । तथा उपशमय निवर्त्तय 'विषयतृषां' शब्दाद्युपभोगस्पृहां, किं कृत्वा इत्याह- 'संवेगो' मोक्षसुखाभिलाषः स एवात्यन्तिकानन्दहेतुत्वात् सुधारसोऽमृतनिर्यातः तं 'पीत्वा' आस्वाद्य, तावदेव विषयेषु तृष्णा यावन्न मोक्षसुखानुचिन्तनमिति भाव इति गाथार्थः ॥ 9 ॥ 120 आ कुलकम् । 7 Page #134 -------------------------------------------------------------------------- ________________ तथा--- बहु लोण व निंदियमिंदियपसरं निरंभसु अमग्गे । - पडिवज्जसु य जहारिहमागमविहिणा गिहिवयाई ॥ 10 ॥ व्याख्या -'बहु' प्रभूतम् - अनेकशो 'लोकेनापि' अल्पदृष्टिना जनेनापि, आस्तां लोकोत्तरैरित्यपेरर्थ', 'निन्दितं जुगुप्सितम् 'इन्द्रियमसरं' चक्षुरादिप्रवृत्तिविस्तारं, 'निरुंद्धि' निवर्त्तय, 'अमार्ग' मोक्षापथे ख्यादौ न तु जिनविम्वालोकन शु वणादौ, तथा 'प्रतिपद्यस्व' 'चाङ्गीकुरु, कथमित्याह - 'अर्हाणि' योग्यानि तेषामनतिक्रमेण यथाई स्वयोग्यतानुसारेणेत्यर्थः । 'आगमविधिना' नन्दिस्थापनायां चैत्यवन्दनप्रदक्षिणादानादिप्रकारेण, 'गृहिव्रतानि' श्रावकप्रायोग्याणुत्रतादीनि सम्यक्त्वमात्रधारिश्राद्धविषयोऽयमुपदेश इति बोद्धव्यमिति गाथार्थः ॥ 10 ॥ किं चेत्यभ्युच्चयेऽवान्तरवाक्यमिदमिति ज्ञेयं, तच पूर्वोकसर्वानित्यत्वादीनां संसारत्यागहेतूनां सुहृत्सम्बन्धादिभिः सह त्यागहेतुत्वं गाथात्रयेण समुच्चिनोति, तानेवाह सुहिसंबंधी बंधो बंधुजणा हियविबंधगा धणियं । पासो अगारवासो असंखदुक्खावहा काम # 11 ॥ | ही चवलं देहवलं ही लोल जुवणं च जीयं च । थ्रू अथिरं विसवसुहं ही रिजीउ भाउ 12 / 121 Page #135 -------------------------------------------------------------------------- ________________ महम . . . सहसाइणमिह दुलहं सुलह दुइसाहणं चिय जियाणं । अंता परिहरियो अबो सबो बि एस भयो : म्याश्या मुहत्यम्बन्धा निपनियागी, अम्बत्र बन्यो निगरादिमियमणमिय, जम्मानरे देवमात मोगनगरपाप्तिविघातकरयास, तथा बन्धुजनाः' बस्नानादियाम्पथलोकाः, हितमनुकूल धर्मानुष्ठान विवाति महामन्तीति हितब(विबन्धकाः, अहोरात्रं तदर्थप्रवृतो हिन धर्मे प्रयते इति भावः । 'पणितम्' मस्यर्थ, नया 'पायो' पम्पनर दिमिः संयमन मिय अगारयासों मायापुत्रादिप्रतिबन्धेन गृहायम्यान, यथा परोन बांछितचारी तथा गृहस्थः प्रविनिरपि, किन्तु संसारमागर. पय निमजति, यदूक्तम्-"अहह गृही किमु कुशली par3A मंगारमागरे kssiptH। yadi bata mate pota dana निमनत्यमी नितराम् ॥ 1 ॥ " नथाऽयंख्ययावहाः कामा नरकादिनापणेन नकतार इत्यर्थः ॥ 11 ॥ नया पति बेटे 'चपलं देहवल' संयमकारि शरीरमामध्यं, कीलोले योयन घ जीवितं पति' प्रसिद्ध, जीवियोवनवानिहि मसाधनानि सान्यपि अस्थिराणीति भावः, 'यू' इति प्राकृतमव्ययं निन्दार्थ, यदामन गृह्यते दीक्षा तदपि 'अस्थिर निक यमुम्ब भोगजन्यं, नथाद्रीत्यपि प्राकृत हाधिगित्यर्थ निन्दायाम, 'पद्धयो' गायादिम्योऽपि वपणन किमि स्थिरं प्रतिबन्धस्थानमतीनि मायः ॥ 12 ॥ तथा 'सुम्बमाधने' मोक्षमाग्यकारण, मदनमंपादिक-मिह भने इमा दुःमापं, तथा 'मुलभ मुनापं, दुःखमाधनमेय मुहत्यन्धुसम्पन्धादिकं, जीयानामिस्यादित पवारभ्य मात्र योजना यतोत्र बन्धुसम्बन्धादयः सर्वेऽपि चञ्चरला दुम्बसाधन व सुख, नत् सम्मात् 'परिहार्सम्या' स्याम्या, 'मयों' इति प्रार 122 Page #136 -------------------------------------------------------------------------- ________________ अहो इत्यर्थडच्ययं. नतो अहो मुश्रावक ! 'मवाऽपि' समम्नोऽपि एप प्रत्यक्षवती भवः' पुत्रकलबादिरूपः संसारोऽतोत्र कापि प्रतिवन्धः कतुं न युज्यन, इति गाथात्र्याय्ः॥13॥ | एवमपि रक्त एते ममोपकारिण एवंति यः प्रतिवन्धं न नद्यात् में प्रत्याहशासन सकनकवी सन्वे सकडओण्वभागिणो जीवा । को कस्म इत्थ सयणो ममत्त इह बंधहेतु ति ॥ 14 ॥ __ व्याख्या-'सर्वेऽपि स्वजनादयोऽपि 'कार्यकांक्षिणः बकामियधमत्र बामिनि नियन्ति, तत्सिद्धौ औदासीन्यदा|नान , नया मर्वेऽपि पुत्रादयः स्वकृतशुभाशुभफलोपभोगिनः, पिता हि पुत्रादिनिमित्तमारम्भं कुवाणः म एव नरकादिभाग भविष्यतीति भावः । एवं च 'स्वकृतोपभागित्व कः कस्य स्त्रजनः परमबन्धु-न कश्चिदित्यर्थः, ततोऽत्र ममत्वं प्रतिबन्धः, कवलं 'बन्धहतुरेव' कर्मचन्धनिदानमेव, न तु अन्यदन्य फलमितिद्वन्दः ममाप्ता, नया चोच्यते-"शकुनशतसमूहा झेकबन्ने प्राषित्वा पुनरपि च यथास्वं ते प्रभान प्रयान्नि । इति जगति मनुष्याः पुत्रदारैः समेत्य कचिदपि ननु यान्ति प्रेम नाती विधेयम् ॥ 1 ॥ " इति गाधायः ॥ 14 ॥ अयोपदेशस्य कत्र्तव्यत्वमाहइय चिंतिय नियहियए दुल्लहलंमं च जिणमयं नाउं । विरसावसाणभववासनासणं कृणसु क्यणमिणं ॥ 15 ॥ .. THAN 123 Page #137 -------------------------------------------------------------------------- ________________ अष्टम कुल्क्म्। द्वादश व्याख्या-इत्येवं पूर्वोक्तं सर्वानित्यत्वं 'चिन्तयित्वा' अनुध्याय, 'निजहृदये' स्वकीयचित्ते, तथा 'दुर्लभलाभ' दुरापप्राप्ति कुलकम् ॥दाच् 'जिनमत' सर्वज्ञोपदिष्टमार्ग 'ज्ञात्वा' अवबुध्य इदं मदद्वचनोपदेशरूप 'कुरु' विधेहि, कीदृशामित्याह विरसम्'-अत्यन्त कटुविपाकम्-अवसानं पर्यन्तः फलविपाककालो यस्यासौ विरसावसानः स चासी 'भववासश्च' संसारावस्थितिः तस्य ॥ 62 ॥ |'नाशनं क्षयहेतुरिदं वचनं तदवश्यमिदं कर्तव्य-मित्युपदेश इति गाथार्थः ॥ 15 ॥ इति श्रीयुगप्रवरागमश्रीमन्जिनपतिसूरिशिष्यलेशविरचितायो द्वादशकुलकवृत्तौ सप्तमकुलकविवरणं समाप्तमिति ॥ अथ अष्टमं कुलकम् । पूर्वमिंस्ताबद्धनकनकादिममत्वस्यान्तरस्य संसारहेतुत्वमुक्तम्, अत्रापि अष्टमे कुलके मिथ्यात्वकपायादे-रान्तरस्यैक तद्धेतुत्वमुच्यते, इत्येवं संबद्धस्यास्य संसारव्याध्युपशमनौषधं विवक्षुः प्रथमं तावत् संसारव्याधिमस्तत्वमेव जीवानामाहपुवकयकम्मजणिओ दुरंतच उगैदहावहो एस । ही विलमो भववाही देहीणं दुन्निवारो y॥1॥ व्याख्या-देहिनां संसारव्याधि-वर्तते इति योगः, कीदृशः? 'पूर्वकृतकर्मजनितो' ज्ञ्मान्त्रोपात्त्दुस्स्कृताप्थ्योत्पादित्ः। द इति कारणमुक्त-मथ तत्कार्यमाह-'दुरन्तानि' दुष्टावसानानि यानि 'चतुर्गतिदुःखानि' तान्यावहति करोतीति दुरन्तचतुर्ग-1 124 Page #138 -------------------------------------------------------------------------- ________________ तिदुःखावहः, एष प्रत्यक्षतोऽनुभूयमानः, 'हीति' खेदे, विषमस्तीवसन्निपातवत् सामान्यसदुपदेशौषधमात्रासाध्यः, अत एव वक्ष्यति, "दुर्निवारो' महाकृच्छनिवर्तनीयश्च, 'भवव्याधिः संसाररोगः, 'देहिनां' प्राणिनामिति गाथार्थ्ः॥1॥ अथैतद् व्याधिकृतं दुःखमभिधाय तदुपशम धौषधं गाथाद्वयेनाह इमिणा किलिस्सिऊणं मुइरं चुलसीतिजोणिलक्खेसु । जुगसमिलाजोगसमं लहिउ~ कह कह वि मणुयत्तं ॥ 2 ॥ व्याख्या-'अमुना' संसारव्याधिना 'क्लिशित्या' गाढं क्लेशमनुभूय, 'सुचिरम्' अनन्तकालं, कुत्र कुत्रेत्याह-'चतुरशीतियोनिलक्षेपु' योनय उत्पत्तिस्थानानि तासां लक्षाः शतसहस्राणि चतुर्मिरधिका अशीतिः, चतुरशीतिश्च ता योनिलक्षाश्च तंत्र, ताश्चैवं-"पुढेवि-दंग अगणिमारुय एकेके सत्तजोणिलक्खाउ । वणपत्तेयं अणंते" दस चवदस जोन्निल्खाउ॥shaa सर्वेऽपि 24 / विगलिंदिएसु दो दो (द्वित्रिचतुरिन्द्रियेषु सर्वेऽपि षट्), चौरो चौरो य नारयसुरेसु, (सर्वेऽपि 8) तिरिएसु hu~ti चौरो 4 चरदसलक्खा य 14 मणुएसु ॥ 2 ॥ " ननु पृथिव्यादीनां प्रत्येकमसंख्येयत्वात् कथं सप्त सप्तैव योनिलक्षाणि, यतः सर्वेपां भिन्नभिन्नान्येवोत्पत्तिस्थानानि, इति चेदुच्यते, समवादिसमेतानामुत्पत्तिस्थानानामेकत्वेन गणनात् , ततश्च सहस्रलक्षकोटिसंख्या अप्येकयोनिका एव ते, तथा चोच्यते-"समवन्नादिसमेया बहवो वि हु जोणिलक्खमेयाउ । सामन्ना घेवंती पक्गजोणीए गहणेणं ॥ 1 ॥ " एवं च संभवत्येव यथोक्तं योनिमानमिति, ततश्च 'युगसमिलायोगा' पूर्वोक एष तेन 'सम' 12.S Page #139 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 63 ॥ तुल्यं महाकृच्छ्रप्राप्यत्वेन लब्ध्वा कथं कथमपि तीव्रतरकर्मक्षयोपशमवशेन, मनुजत्वं प्रसिद्धमेवेति गाथार्थः ॥ 2 ॥ यथा हि रोगी रोगोद्भवसमयातिकान्तौ प्राप्त एव योग्यसमये औषधं लभते, एवं जीवोस्पि लब्धमनुष्यस्व एव विशि |ष्टधमोंपदेशयोग्य इति धमपधविधानोपदेशमाह - सन्सबदेसीहिं दंसियं सवभवबंधूहिं । सवाहिवाहिहरणं सम्मं धम्मोसहं कुणह ॥ 3 ॥ व्याख्या - धर्मोषधं कुरुत इति योगः कीदृशमित्याह - सर्व समस्तं सूक्ष्मव्यवहितविप्रकृष्टं वस्तु जानन्ति विशेषरूपतया बुध्यन्ते इति सर्वज्ञाः, एवमेव सर्वं पश्यन्ति सामान्यरूपतयापि विलोकन्ते इति सर्वदर्शिनः, ततश्च सर्वज्ञाश्च ते सर्वदार्शनश्च [ते] इति कर्मधारयः, तै- दर्शित-मादी उद्दिष्ट मनेन ज्ञानसंपदुपदेष्टुरुक्ता, तथा 'सर्वभव्यानां' समस्तयोग्यपुरुषाणां बन्धुभिरिव बन्धुभिः हितैरित्यर्थः । अनेन कारुण्यसम्पदुक्ता, सम्यग्ज्ञानवानपि अहितो न सम्यगुपदिश्या-दिति द्वयमहणं, कीदृशं तदित्याह - सर्वे आधयो मानस्यः पीडा व्याधयः शारीरवाघाः तेषां हरणम्-अपनायकं, 'धर्मोपर्व' धर्मानुष्ठानागदं, सम्यग् यथोपदिष्टनीत्या, कुरुत यूयमिति द्रव्यौषधमपि ज्ञानकारुण्यवता आत्रेयमुनिप्रभृतिनादौ उपदिष्टं सम्यक् क्रियमाणं व्याधिहरं भवतीति भाव इति गाथार्थः ॥ 3 ॥ आदौ तथाविधपुरुषधौरेयोपदिष्टमपि सांप्रतिको पदर्शकमन्तरेण न ज्ञायते, अतस्तदुपदर्शकेषु आज्ञाविलंघन परिहारेण तत्करणमाह तस्लोवएसयाणं आणं च गुरुण भावविजाणं । सम्ममणैक्कमंता जहोचियं जयह सवत्थ ॥ 4 ॥ 12.6 अट कुलकम् 1 ॥ 63 Page #140 -------------------------------------------------------------------------- ________________ प्यास्या-'तस्य धर्मोपधस्य उपदेशकानां सांप्रतं गुरूणां च चतुर्दशपूर्वविदां शेषयुगप्रधानादीनां 'भाववैद्यानां भावरोगनिवत्तकभिपजा वाग्भटादिद्रव्यवद्यतुल्यानां चाज्ञामुपदेशमनाक्रामन्तोऽनुल्लंघयन्तः, सम्यग् यथोचितमौचित्यानुसारेण. यतध्वं सर्वत्र धर्मापधकरणे सोद्यमा भवत. अयमभिप्रायः-आदी सर्वहरुपदिष्टेऽपि विशिष्टोत्सगादिरूपे धर्मे यत् पाश्चात्यगुरुभिदंशकालसंहननाद्यौचित्येन दर्शितनदाज्ञाया अलंधनेन सर्व कार्ययं षनिदिति भावः रोगिणोऽपि सांप्रति कार्नव वाग्भटप्रभृतीननुसरन्तीति भाव इति गाधार्घः ॥ 4 ॥ 1] किंत्र द्रव्यरोगवद्या अपि रोगप्रतिक्रियाविशेषमारभमाणाः तस्य महानिद्राविण्यासङ्ग क्रोधाद्युभवं च निषेधन्ति, तएवमिहापि धौपधप्रयोगप्रारम्भे महामोहादयस्त्रयोऽपि निषेध्या, इति प्रथममहामोहनिषेधमाह पडिहयनिम्मलवोहं पयडियकुग्गहकलंकसंदोहं । भवतस्वरपारोहं उम्मूलह लह महामोहं ॥ 5 ॥ व्याख्या-भोः श्राद्धाः! उन्मूलयत महामोहमिति योगः कीदृशं? 'प्रतिहतनिमलवोधं विध्वस्तविमलविवेक, तदुदये तस्यादभावात् . तथा 'प्रकटिताज्यक्ततया प्रकाशिताः 'कुग्रहकलङ्कसंदोहाः' कदभिनिवेशमालिन्यसमूहा येन स तया तं,न हि महा*मोद्दादन्यत्कुग्रहे निदानम् , अत एव 'भवतरुवरस्य संसारमहादुमस्य 'प्रारोहम्'-अङ्करं, यत एतस्मात् कुप्रहस्ततः संसार ityaBAratvam , 'उन्मूलयत' उत्खनत, 'लघु' शीघ्रं, 'महामोह तीव्रतरचतुर्घकर्मोदयाविर्भूतकुटुम्बादिप्रतिबन्धमिति गाथार्य्ः॥5॥ विषयतृष्णानिषेधमाहदुहतरुतरुणलयाए भवजलहिनिवासहेउभूयाए । रुंधह विसविरसाए विसयतिसाए सया पसरं ॥ 6 ॥ 122 Page #141 -------------------------------------------------------------------------- ________________ अष्टमै कुलकम् । द्वादश- व्याख्या-दुःखमेव तरुस्तद्विषये तरुणलता विस्तारहेतुत्वेन प्रथमशाखा तस्याः, तथा 'भवजलधौ' संसारसमुद्रे निचाकुलकम् । / 4 / सोऽवस्थानं तस्य 'हेतुभूतायाः' कारणरूपायाः, अत एव 'विषविरसायाः' कालकूटवदत्यन्तकटुविपाकाया 'विषयतृष्णाया। कामपिपासायाः, 'सदा' प्रसरं विस्तारं रुन्चं निषेधत, एतन्निरोधे हि धौषधविधानोपकार इति गाथार्थ्ः॥6॥ ॥ 64 ॥ अथ कपायलक्षणतृतीयनिषेध्यनिषेधमाहजणियसमत्थाणत्थे सवजगुव्वेयगे हयविवेगे । दुग्गइगमणसहाए जिणह कसाए पिसाए व ॥ 7 ॥ ___ व्याख्या-'जयत' वशीकुरुत कपायपिशाचान् प्रसिद्धान् , कीदृशान् ? 'जनितसमस्तानान्' उत्पादित्तात्मघातपरधातादिनिःशेषव्यसनान , स एव सर्वजगधुढे उकान् समस्तलोकोद्वेगहेतून , को हि एवंविधेभ्यो नोद्विजते, तथा 'हतविवेकान्' प्रध्वस्तहिताहितविचारान् , तथा 'दुर्गतिगमने' नरकादिप्राप्तौ सहायान् साहाय्यकारिणः, "पिशाचानिव' महारौद्रत्वेनेति गाथार्थः ॥ 7 ॥ | अथ एषां विशेषपरिहार्यत्वेन प्रत्येकं तत्स्वरूपं गाधात्रितयत्रितयेनाभिधास्थन् प्रथम तावत् क्रोधवतः सगुणस्यापि अनाश्रयणीयतामाहविमलगुणपरिगयं पिहु कोपपरं को जणं समल्लियै । फुरियफणामणिकिरणं व धोरमासीविस भुपंग व्याख्या-विमलगुणपरिगतमपि' निर्मलौदार्यगाम्भीर्यादिस्वभावसमन्वितमपि आस्तां तदितरमित्यपेरर्थः । 'हु' पूर्मे। 128 Page #142 -------------------------------------------------------------------------- ________________ 'कोपपरं' समुत्कटको धप्रधानं 'जनं' लोकं कः पुरुषादिः 'समालीयते' आश्रयति, सुखार्थी न कोपीत्यर्थः । अत्रोपमा 'स्फुरिता' नलसिताः फणामणिकिरणा:- स्फटारलोद्योता यस्य स तथा (तं) / वेत्युपमानम्, अनेन तस्य गुणवस्य - मुक्तं, तादृशमपि 'घोरं' कृष्णातिदीर्घत्वादिना रौद्रं, तथा आशीस्तालुगता दंष्ट्रा यया विद्धो न जीवतीति तत्र त्रिषं यस्य स तथा तम्, अनुस्वारलोपः प्राकृतत्वाद्, 'भुजङ्गे' सर्पमिति विशेष्यपदं, यथासौ सगुणोऽपि दूरेण त्यज्यते, तथा क्रोधनोऽपीति गाथार्थः ॥ 8 ॥ अथ तस्यैव विकृताकारत्वं गाथाद्वयेनाहघडिउब्भड भिउडी भंग भासुरो भभिरतंविरच्छिजुओ । विविस्बियवयणो सिढिलक डिल्लो सुदुपिच्छो ॥ 9 ॥ गहिरविरससदो विठुलगई य सिज्जिरसरीरो । कोहम ग्गगहिओ होइ नरो लोगभयजणगो ॥ 10 ॥ व्याख्या - क्रोधग्रहगृहीतो भयजनको भवतीति सम्बन्धः कीदृशः 1 यतः 'घटिता' रचिता 'उद्भटा' अत्युत्कटा या 'भ्रुकुटी' ललाटप्रदेशे रेखाचयादिलक्षणा, तस्या 'भङ्गो' वकादिरूपः तेन 'भासुरो' दीपो रौद्र इति यावत्, तथा भ्राम्यदतिचञ्चलं 29 Page #143 -------------------------------------------------------------------------- ________________ ताम्रमारमचियुग सोच 65 ॥ यसता । तथा 'विकट' विस्तीर्ण 'विडम्बित' प्रसारितं 'बदनं' मुखं येन स तथा । तथा 'शिथिल' नष्टबन्धत्वेन पतदित्र कटिलमधो वसनं यस्य स तथा अत एव सुष्ठु अतिशयेन 'दुष्प्रेक्ष्यः पिशाचाकारधारि* त्वाद् दुर्निरीक्ष्यः ॥9धा तथा 'कृतो विहितो गम्मीरोऽव्यक्तत्वनिरूपतया दूरगामी 'विरसः परुषार्थाक्षरतया श्रोत्रकटुः 'शब्दः स्वरो येन स तथा । तथा 'विसंस्युला' अदेवितदतयाऽसरला गतिगमनं यस्य स तथा चशब्दोऽनुकसमुच्चये, तेनानुकम्पादिमत्त्वपरिग्रहः, 'सिज्जिर स्विद्यमानं 'शरी वधु-यत्यम तथा एवं च क्रोध एव विकृताकारकारित्वान्महाग्रहः प्रौढपिशाचादिः तेन गृहीतोऽधिष्ठितः सन् पु(प) रूपो भवति नरो टोकभयजनक इति प्रसिद्धमेवेति । अत्र च गायात्र* यरूपे क्रोधनिन्दावाक्ये ऽपरिणतिविरसं पनसमिति वाक्यवत् क्रोधपरिहारे तात्पर्यम् एवं वक्ष्यमाणमानमायानिन्दावाक्यचोरपि परिहारे तात्पर्य द्रष्टव्यमिति गाथायः ॥ 10 ॥ द्वादश कम् । अथ मानवतो गुणवतोऽपि लघुतापत्तिमाह । ऐपंडिओ वि ar3अबहुगुणो वि अडसुद्धवंसजाओ वि । कुणमाणो माणं माणवो लहुं लहै लडुबन्तं 19 व्याख्या- 'अतिपण्डितोऽपि त्रैविद्यशिरः शेखरोऽपि तथा वैयदायाद्यपेक्षयाऽत्यन्तत्रहुगुणोऽपि तथा 'अतिशुद्धवंशजातोऽपि सर्वथा निःकलङ्कत्रियादिसन्तानोत्पन्नोऽपि 'कुत्राणो विदधानो 'मानम्' आत्मप्रशंसादिना स्वोत्सेकं, 'मानवः पुरुषो ऽलघु शीघ्रं तदैवेत्यर्थः । 'टभते' प्राप्नोति, लघुत्वं स्वश्लाघाजनितगौरवाभावरूपम्, अत्र च त्रिष्वपि विशे 130 अष्टमं कुलकम् । + Page #144 -------------------------------------------------------------------------- ________________ आ . - पणेषु अपिशब्दा विस्मयार्थाः तेन महदद्भुतमेतद् यदेवंविधोऽपि लघुतामासादयतीति भाव इति गाथार्यः ॥ 11 ॥ किंच स्वोत्सेकवतामिह लोकेऽपि आत्मकार्यासाधकत्वमेवाहपरपरिभवमत्तुक्करिसमसरिसकुलग्गया वि कुव्ण्ता। सयलजणुवियणिज्जा न सकज किंचि साहिति ॥ 12 ॥ व्याख्या-परेषां परिभवः' तिरस्कारस्तं, तथा 'आत्मोत्कर्षम् आत्यन्तिकमहंकारं च, चशब्दो लुप्तो द्रष्टव्यः, 'असदृशकुलोद्गता अपि' निरुपमगुणगोत्रसंभूता अपि, आस्तां तदितरे, 'कुर्वाणा' विदधानाः, सकलजनस्य न तु कस्यचिदेव 'उद्धेजका' उद्वेगकारिणः, तथाहि-ये परिभूयन्ते येभ्यश्चात्मानमुत्कर्षयत्यसौ, ते तत्पक्षपातिनश्च सर्वेऽप्युद्धिजन्ते, उद्विग्नजनाश्च 'न' नैव 'स्वकार्य निजप्रयोजनं किंचित् किमपि स्वल्पमपि 'साधयन्ति' निष्पादयन्ति, जनानुरागप्रभवत्वात् तस्य, तथा चोच्यते-"जनानुरागप्रभवा हि संपद" इति गाथार्थः ॥ 12 ॥ एवमैहिक मानदोषमभिधाय, अध पारलौकिकं तमाहनीयागुत्तं गाढं समजिउं परभवे पुणो सुइरं । सवजणगरहणीया नीयासु हवंति जाईसु ॥ 13 ॥ व्याख्या-यदुदयाद् गुणवतोऽपि प्रशंसादिकं न संपद्यते, 'तनीचैर्गोत्रम् । अथवा संकीर्णकुलादिकं नीचैर्गोत्रं, तत्समर्त्य मानविधानादुपाज्य, 'गाढं' तीव्रम् अवश्यवेद्यं, 'परभवे' जन्मान्तरे, पुनर्भूयोऽपि 'मुचिरं बहुकालं, 'नीचासुम श्वाविरूपासु 'जातिषु' चाण्डालाद्यशुद्धमातृपक्षरूपासु, 'सर्वजनगईणीयाः' समस्तलोकनिन्दापात्रतामुपगता बन्ति' 131 Page #145 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 66 ॥ जायन्ते, अयमभिप्रायः- एकं तावदिदमेवायुकं वन्नीच जातिकाभः तत्रापि दग्धोपरि स्फोटकपासिया स भाव इति तृतीयगाथार्थः ॥ 13 ॥ अथ मायावत ऐहिकं सर्वाविश्वसनीयत्वं दोपमाहदंभपरो लहै नरो कूडोति सदुति लोयवयणिज्जं । निञ्चमवीससणिजो य होइ सप्पु व सुद्धो वि ॥ 14 ॥ व्याख्या-' दम्भपरो मायाविशेषप्रधानः शाख्येन धर्माचरणं दम्भ इति वचनात् लभते 'नरो' मनुष्यो लोके वचनीयत्व लोकवचनीयत्वं निन्द्यत्वमित्यर्थः, कथमित्याह- 'कूट' इति अलकभाषी अयमिति, तथा 'ठ' इति परवञ्चनाप्रवण इत्येवं रूपं, तथा 'नित्यं' सर्वदा न कदाचिदेव शति सर्वथा अग्राहाक्चचश्च चकारोऽधिकतरदीपसमु वार्थः ननु सर्वदासी ऋठ एवं भविष्यतीत्यत बाद, 'शुद्धोऽपि सर्वधा शाठ्यविकलोऽपि आतामशुद्ध इत्यपेर, इवेत्युपमानं, यथा हि असौ कदाचिद् गारुटिकादिना निर्विषीकृतोऽपि न विश्वसनीयो भवति, एवं ऋठोऽपि कदा तद्दोषदर्शनात् ततो निवृत्तोऽपीति गायार्थः ॥ 14 ॥ शठस्योभयलोकदोषमप्याह मायापरस्त मणुयस्स झति विहति बंधुमिता वि । अस्संखतिक्खदुक्खे मयस्स उ ठिई तिरिक्खभवे ॥ 15. म 132 अ कुलकम Page #146 -------------------------------------------------------------------------- ________________ व्याख्या- 'मायापरस्य' शठस्य मनुष्यस्य 'झटिति' शीघ्रं 'विघटन्ति निःस्नेहतया विमुखीभवन्तिः बन्धक्य मित्राणि चेति द्वन्द्वः तेपि सुस्निग्धा अपि आस्तां भृत्यादयः, एवमैहिकं दोषमभिधाय अथ पारलौकिकमप्याह-जीवतस्तावदेव स्वजनमित्रविमुखतादयो मृतस्य तु विपन्नस्य सतः पुनः स्थितिरवस्थानं वासस्तिर्यग्भवे छागकुकुटतित्तिरिप्रभृति, तत्रापि कीदृश इत्याह--असंख्यातानि संख्यातिक्रान्तानि तीक्ष्णानि अत्यन्तदुस्सहानि जीवत एवं सर्वथा त्वयापा दीनि दुःखानि यंत्र तत्र तत्रापि प्रायः स्त्रीत्वेनेति भाव इति गाथार्थः ॥ 15 ॥ fire मायावतः सकलसाधुक्रियाकलापकरणवैयर्द्धमपि इत्याहसयला विजइफिरिना पहिया वि बहुसो वि । कवडेन क्या न कुणै मुक्खाणुगुणं गुणं कमविं ॥ 16 ॥ व्याख्या- 'सकला' समखापि आस्तां तदेकदेशो हुः पूरणे 'यतिक्रिया' प्रत्युपेक्षाप्रभार्जनादिकमिच्छामिच्छेत्यादिकं व साध्वनुष्ठानं कीदृशी । स्वभावत एव 'परमपदप्रसाधिका' अक्षेपमोचजनिकाऽपि, अन्यादृशी हि कदाचिंश कुर्यादपि 'मोक्षानुगुणं' निर्वाणमास्यनुकूलं गुणमुपकारं कर्मक्षयविशेषलक्षणं कमपि स्तोकमपि कथं कृता ! 'बहुशो' अनेकथाः, एकवारादि करणे हि कदाचित्प्रमादादिनाऽन्यथापि स्यात् भव उकं महुशोऽनेकशोऽयमादपरेणापि कीदृशेन कृता ? 'कपटेन' मायापुरुषेण, अथवा केन कारणेन कमटेन माझ्या, अगमनियाको मोक्षसाधिका प्रतिक्रिया 133 Page #147 -------------------------------------------------------------------------- ________________ 1 द्वादशकुलकम् । ॥ 67 ॥ सर्वथा न तदनुगुणत्वं भजेत्, तथा चोक्तं पृष्ठाङ्गविवरणे- "उग्गतवसंयमचओ पगिफलसाहगस्स वि जियस्स । धम्मविसया (9) वि सुहुमा वि होइ माया अणत्थाय ॥ 1 ॥ जह महिस्स महाबलभवम्मि तित्थयरनामबंधेऽवि । तबविसयथो (थे) वमाया जाया जुवैत्तहेउ ति ॥ 2 ॥ यदेषमतितिष्धा भाग तसात् परिकर्वा इति तात्पर्यमिति गाथात्रयार्यः ॥ 16 ॥ अथासंतोषरूपस्य लोभस्य दोषमाह । सयलवसणिक्ककोसो सुहरससोसो जओ अरैपोसो । नासियतोसो तो सो बहुदोसो ही असंतोसो 17 व्याख्या- 'सकलव्यमनैककोशः समस्तचौर्य राज्याश्याद्यापदामेकोऽद्वितीयः 'कोशो' भाण्डागारं समस्तानां तेषां तत्र प्राप्तेः, 'शुभं' कल्याणं सुखं वा प्रमोदः स एत्र 'रसो' जयं तस्य शोष इव शोषो रिक्कीकरणं, तावदेव शुभं सुखं वा यावदस्य सन्तोष इति, तथा चोच्यते - 'संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद् धनलुब्धानामितश्चेतश्च धावताम् ॥1॥ तथा 'नाशिततोपो' ध्वस्तसन्तोषोऽसंतोषो भावाभावयोरिव तयोः परस्परनिषेधात्मकत्वात्, तथा यतः कारणात्, अरतेरसुलस्य पोषो वृद्धिः तद्धेतुत्वात्, 'तो' इति तत् तस्मात् कारणात्, 'स' इति असंतोषो 'वहुदोषः' प्रभूतरागद्वेपमाणिवधादिहेतुत्वात् अनेकानर्थः । 'हीति' खेदे, 'असंतोषो' धनधान्यादिषु अविच्छिन्नतृष्णत्वं वर्त्तत इति, तस्मात् त्याज्य इति तात्पर्य्यमिति गाथार्थः ॥ 17 ॥ अथ लोभानुषतौ नरकानुषक्तिमाहउग्गंत रंगरिउसच्छहम्मि लोहम्मि जेऽणुसज्जति । ते बहुदुहपडिहत्थं हत्थं वंछंति नरयगई ॥ 18 ॥ 134 अष्टमं कुलकम् । ॥ 67 ॥ Page #148 -------------------------------------------------------------------------- ________________ व्याख्या-'उग्र' प्रचण्डः स चासौ अन्तरङ्गारिपुश्च तेन सदृशे तुल्ये, तत्र पितृपुत्रवधकादयो हि बाह्या एव शत्रवः पुत्र*वधादिबाह्यनिमित्तत्वात् , यस्तु पूर्वमतिस्निग्धमित्रत्वेन स्थित्वा पश्चात् कुतश्चित् तीब्रापमानादेः शत्रुत्वेन वर्तते सोऽन्त-[5 रङ्गः शत्रुः, तस्य कृत्रिमशत्रुत्वेन गरीयस्त्वात् तथा च माघः-"सखा गरीयान् शत्रुश्च कृतिमस्तौ हि कार्यतः । त्याताममित्रो मित्रे च सहजप्राकृतावपि ॥ 1 ॥ इति", ततश्च तस्य सर्वमर्मवित्त्वेन महानर्थहेतुत्वात् कृतिमत्वेनान्तरङ्गत्वं, तादृशे ऽलोभे येऽनुपज्यन्ते तदेकताना भवन्ति, ते तदनुषक्तिव्याजेन परमार्थतो नरकगतिं वाञ्छन्ति' अभिलपन्ति, लोभानुषङ्गे तत्प्राप्तेरवश्यंभावित्वात् , कीदृशी? 'बहुदुःखपरिपूर्णा' केवलज्ञानैकवेद्यानन्तबाधानिचितां, हत्यमत्यर्थ, न हि तदभिलाषमन्तरेण लोभे रत्याश(स)क्तिरिति भाव इति गाथार्थः ॥ 18 ॥ अथ लोभत्यागोपदेशमाहहयसोहं कयमोहं दुहसंदोहं भवप्परोहसमं । विहुयसुबोहं लोहं तो हंतुं होइ जइयत्वं ॥ 19 ॥ | व्याख्या-तच्छब्दस्य बच्छदापेक्षत्वाद् यत इति शेषः, ततश्च यत एवंविधो लोभस्तस्मात् तं हत्वा धर्मकर्मसु उद्यच्छत इति योगः, कीदृशं लोभ 'हता' ध्वस्ता शोभा जनमध्ये छाया येन स तथा तं, कृतो मोहो धनादिषु मूर्छा येन स तथा तं, तथा 'दुःखाना' भवान्तरे नानाविधवाधानां 'संदोहः' समूहों यस्मात् , अथवात्रापि भवे निरुपचरितदुःखसंदोहहेतुत्वात साक्षादेव दुःखसंदोह-स्तं, (तथा) भवस्य संसारख्य मूलोत्पत्तिनिमित्तत्वात् प्ररोहसम-मरतुल्यं (तथा) विधूतो विक्षियः 135 Page #149 -------------------------------------------------------------------------- ________________ सावध- अष्टम कुल्क्म्। / / 68 ॥ सुबोधः सम्यग्ज्ञानं येन स तथा तं, यत एवंविधोऽयं लोभः 'तो' इति तस्मात् 'हत्या' विनाश्य तं, भवति यतितव्यं धर्मकर्मसु इति लोभपरिहारोपसंहारः । अथवा प्रयाणामपि महामोहविषयतृष्णाकपायाणां धर्मोषधविधानप्रत्यर्थिना परिहारोपसंहार इति गाथार्थः ॥ 19 ॥ अथ गाथापश्चकेन संसारस्थरूपमभिधाय तत्क्षये प्रमादाभायोपदेशमाहतह निययमणस्थनिबंधणं धणं बंधणं द धुजपा कारागार दाश नि कामभोगा महारोगा ॥ 20 ॥ जलबुम्बुय व सवे जीवियजुवणधणाइसंबंधा । सुहसाहणमिह सयलं पवणुद्धयधयवडविलोलं ॥ 21 ॥ सुलहा य पियविओगा अणि?जोगा सुदूसहा रोगा। बंधणधणहरणाणि य वसणाणि य बहुपयाराणि 22 हैं सहज चिय इत्थ भयं चिंतासंतावसंतई य सया । दोहग्गं दोगच्चं पराणुवित्ती अकित्ती य ॥ 23 ॥ ता धुवमधुषमसारं दुक्खाहारं च मुणिय स्ण्सार्ण्। तक्खयकए मैमया न कयाइ पमाइयत्वं ति ॥ 24 ॥ म्याख्या- 'तथा' इति समुपये 'नियत' नियमेन 'अनर्घनिबन्धनं पधयन्धादिनिधारदा)नं, कि त ?'धन' विपदचतुपदादिनपविधा परिमहोऽअवर्तत इति गम्यते, तथा 'बन्धनं व रजवादिसंयमनभिव, 'बन्धुजनः' खजनवर्गसस्नेहेन प्रविजिपोरपि कारागृहादिष गृहवासात् निर्गन्तुमशक्कत्यात्, सधा कारा गुप्तिस्तदाकाराः तत्सदृशा दाराः कलत्राण्यपि, तत्प्रतिबन्धादपि एमालागार, तथा काम्यन्ते इति 'कामाः' शब्दादयः पञ्च, तेषां 'भोगा' आसेक्नानि, अथया रूपशब्दो कामौ रसा 136 Page #150 -------------------------------------------------------------------------- ________________ . दयस्त्रयोऽपि भोगाः ततश्च कामाश्च भोगाश्चेति द्वन्द्वः तेऽपि 'महारोगाः' साक्षात्पामाव्याधब एते, तत्कण्डूयनप्राप्यत्वादुपभोगस्येति ॥ 20॥'ज्ल्बुद्दा इव' प्रकृष्टदृष्टिजायमानसलिलस्फोटका इवास्थिरा इत्यर्थः, सर्वे जीविवयौवनधनादिसम्बन्धा इति व्यक्तमेव, पूर्व हि धनस्यानर्थहेतुत्वमुक्तम् , इह तु अस्थिरत्वमिति न पौनरुत्स्य, सुखसाधनं मोक्षसुखनिमित्तं सुगुरुसंपर्कादिकमिह जगति 'सकलं' समस्तं, पवनोद्धृतध्वजपटबिलोल-मित्यपि व्यक्तमेव ॥ 21 ॥ तथा भवे सुल|भाश्च' सुपापाः प्रियर्बान्धवैर्वादिभिर्वा सह 'वियोगा' विघटनानि, इदं च सुलभपदं वक्ष्यमाणेष्वपि सर्वेषु पदेषु तत्सल्लिङ्गानुसारेण सम्बन्धनीयं, तथाऽनिष्टैरप्रियः शत्रुप्रभृतिभिः पाखण्डिप्रभृतिभिर्वा 'योगाः' सम्बन्धाः, तथा 'सुदुःसहाऽतीनवेदना। विधायित्वेन सोढुमशक्या 'रोगा' व्याधयो ज्वरभगन्दरादयः, तथा बन्धनं च धनहरणं च द्वे अपि ते प्रसिद्धे तथा 'यस। नानि च विपदो ऽबहुप्रकाराणि नृपचौरज्वलनादिसमुत्थितत्वेन नानारूपाणि सुल्भानीत्य्र्थ्ः॥22॥ तथा 'सहज चिय' स्वाभाविकमेवान मनुजभवे, 'भयं' सप्तविधमपि, "इहपरलोयायाणमकम्हाआजीवमरणमसिलोए", इत्येवंरूपम् , इहापि सहजशब्दो वक्ष्यमाणेषु सर्वेष्वपि तत्तलिङ्गाविरोधेन योज्यः, तथा 'चिम्ताऽकुटुम्बभरणानुध्यानं, 'संतापों' द्रव्योपार्जनार्यप्रवृत्ती शारीरः खेदः तयोः सन्ततिनैरन्तर्यावस्थितिच, 'सदा सर्वकालं, तथा 'दौर्भाग्य' जनानादेयता, 'दौर्गत्यं' दारिर्थ, परानु वृत्तिर्नित्यं स्वाम्यादिचिचानुवर्शनम्, 'अकीर्तिश्च' याशतेन सर्वस्य सर्वदा प्रियकरणाभावादयशश्च, पते च प्रायः सर्वदापि दामनुजभवे सहजा एव भवन्ति, यद्यपि पकचित् कदाचित् निर्भयत्वसौभाग्यादयोऽपि दृश्यन्ते तथापि अल्पत्यादौपाधिकस्वाचन रोपामिह ग्रहणमिति सहजा भयादय एवेति ॥2॥एव्ण् संसारस्वरूप विज्ञाय तत्क्षये प्रमादोन विधेय इति पर्याय 137 ........... Page #151 -------------------------------------------------------------------------- ________________ द्वादश अष्टम कुलकम् । ॥ 69 ॥ नाह-'ता धुव मिति', यस्मादुक्तयुक्त्याऽसार एवं संसारतत् तस्मात् कारणात् 'ध्रुवमधुवं च' ज्ञात्वा संसारमिति विरोधाभासः, |अब व निश्चित नात्र संदेह इति यावत् , यत् किमधुवसस्थिरं सर्वस्य जीवितादेः अस्थिरत्वात् , तथा 'असारं तुच्छ वैषयिकसुखादेः तथाविधत्वात् , अत एव 'दुःखाधारं' मानसशारीरवाधाश्रयं च ज्ञात्वा परिभाब्य संसारं, तस्य संसारस्य क्षयो ध्वंसस्तत्कृते तन्निमित्तं, 'मतिमता विवेकिना, 'न' नैव, कदापि सांसारिकप्रयोजनभरेऽपि, प्रमादितव्यं प्रमादो विधेयोऽपि तु तत्क्षयोद्यम एव, इतिः परिसमाप्ती, अयमभिप्रायो-'ज्ञानस्य फलं विरतिः' इति, तत्स्वरूपे विरूपे ज्ञाते यदि तत्क्षये समुद्यम्यते, तदेव तज्ज्ञानफलमिति गाथापञ्चकार्थः । / 24 / " एवं सहजभयादिस्वरूपं संसारमभिधाय, अथ तस्य हरणे हेतुमनुष्ठानमाहभवभयहरं च भणियं नियनियगुणठाणगोचियं निच्चं । सदण्टाणं ठाणं कल्लाणाणं समग्गाणं ॥ 25 ॥ __ व्याख्या-भो भव्याः? पूर्वोक्तभवभयहरं तन्नाशकं च भणितं प्रतिपादितं च गणधरादिभिरिति गम्यते, किं तदित्याह-सदनुष्ठान' शोभना चैत्यपूजनवन्दनकसामायिकादिकक्रिया, कीदृशं तदित्याह-निजनिजगुणस्थानकोचितं', 'नित्य' सर्वदा, श्राद्धस्य हि द्वे गुणस्थानके अविरतसम्यग्दृष्टित्वं देशविरतत्वं च, तत्राविरतस्य देवपूजादिकमुचितं, देशविरतस्य तु सामायिकपौषधोपवासप्रतिक्रमणादिकमुचितं, कीदृशं तदित्याह-स्थानमुपार्जनभूमिः कल्याणानां सममाणामिति प्रसिद्धमेव, तस्मात् तदनुष्ठानमौचित्ते(त्ये)न क्रियमाणं भवभयहरणहेतुरिति कर्त्तव्यमेवेति भाव इति गाथार्थः ॥ 25 ॥ का॥69h 138 ----- -- Page #152 -------------------------------------------------------------------------- ________________ तत् किमविशेषेण यथा तथा क्रियमाणं भवभयहरमेतन्नैवमित्याह[तं पुण सुजुत्तिजुत्तं सुसुत्तवुत्तं सुगुरुनिउत्तं च । कुणै सुनिउणमईणं कम्मक्खयमक्खयपयं च ॥ 26 ॥ | व्याख्या-यदनुष्ठानं पूजासामायिकादिकं भवभयहरणमुक्त, तदपि न यथाकथंचिदिति विशेषयति-तत् पुनरिति, एवं.] विधमेव सद् भवभयहरं भवति, यत् तावत् (सु) सूत्रे' गणधरयुगप्रधानादिरचिते शास्त्रे ऽउक्त प्रतिपादितं,न तु स्मृतिपुराणादौ, तदपि च 'सुयुक्तिभिः' प्रधानोपपत्तिभिर्वद् 'युक्तं' घटमानकं, न पुनरञ्चलद्वादशावर्चवन्दनकवद-घटमानक, तदपि सुगुरुभिगीतार्धाचार्यादिमिनियुक्तं च सर्वत्र व्यापारितं, "नवकारेण जहन्ना दंडगथुइजुयलमज्झिमा नेया। संपुमा रक्कोसा विहिणा खलु वंदणा तिविहा ॥ 1 ॥ " इत्यादि त्रिविधचैत्यवन्दनवत् सूत्राद्यक्तत्वेऽपि सुगुरूपदिष्टत्वे तात्पर्य सर्वत्र भावनी-| यम् । एवंविघं घनुष्ठानं 'सुनिपुणमतीनां' विचारचतुरश्राद्धादीनां, 'करोति' विधत्ते, कर्मक्षय-मात्यन्तिकक्केशविगम, ततश्च 'अक्षयपदं' शाश्वतसुखावाप्तिरूपं शिवमिति गाथार्थ्ः॥26॥ शुभानुष्ठानं च दुर्लभमिति दृष्टान्तेनाहतंपि सुहाणुट्ठाणं रागहोसविसपसमर्मतसमं । दुलहं पि काकतालीयनायओ कहवि जै पतं ॥ 27 ॥ व्याख्या-यत् कर्मक्षयहेतुत्वेनोक्तं तदपि सदनुष्ठान' कीदृशमित्याह-'रागद्वेषौ' एवं विशिष्टचैतन्यापहारिवाद घिअ परलं तस्य प्रशमो माहात्म्याभावापादनं तत्र 'मन्त्रसमें विद्याविशेषतुल्यम् इदं, यथा मश्रेण विषमुपनसते तथा स्माविकी। OM 139 Page #153 -------------------------------------------------------------------------- ________________ धनुष्ठानेन रागद्वेषाविति, स्वरूपविशेषणं चैतत् , तथा 'दुल्लम' दुःपापमपि चतत् कथमपि महवा कृच्छेण यदि मक मिः प्राहं लन्छ, केन [दुल्लभं] 'काकतालीयन्यायेन' (ज्ञान) इति, तालवृदो हि संवत्सरशतेन फलतीति लोकप्रसिद्धि तस्य च फलं परिपक्वं सत् कदाचित् पतति तस्य च पततोऽयस्तात् कथंचिद् दैवात् काक आगच्छति, सच तपासवशात् विपद्यते, ततश्च काकश्च तालं चेति काकतालं यथा कथंचिबजतः काकस्य निपतता तालेन अतर्कितोपनववित्रीयमाणः संयोगो लक्षणगा काकतालालेटोच्याते, तनयं काकतालीयं, तच उन्नातं प दृष्टान्तः काकवाठीयवाट, ततः काकतालीयज्ञाततो वेति गाथार्थः ॥ 27 ॥ एवं सुदुम्मापेऽपि शुभानुष्ठाने प्रावे केषांचिद् वितथाचरणाभिमानो भवति, स चायुक्त इति तान् शिवयितुमाइपता तत्व सुगुरुकहिए गीयत्थसमथिए जैक्कहिए । वितहाभिनिवेसौ खलु न खमो कल्याणकामाण 28 | व्यास्था-पतो दुःपापमिदं पाप्तं ततस्तत्र शुभानुष्ठाने, 'सूगुरुभिः' शोभनाचार्य-भद्रबाहुप्रमृतिभिः 'कथिते प्रथमतदिष्टे, तय गीताः पाश्चात्यैरपि वैरस्वाम्यायंरक्षितहरिभद्रसरिप्रभृतिमिः 'समर्थितें' युजतयोपदर्शिते, एतबाथ वावद संपूण्यपावन्दनमुखवत्रिकाद्वादशावर्तयन्दनकादिप्रवृत्तिदर्शनादेवानुमीयते, kiiddshe। यतः 'अगदेकहि' समाचार न्वानुकलेक्यावखितानुष्ठानप्रवृत्तिहिं न कदाचित प्रतिकूला भवतीति भावः । यः पुनरेवंविधेऽपि मनुहाने के चिद् guma"vivadhAbhinivezoM' वैपरीबेन करणाग्रहो वा शकतवमात्रेण श्राद्धानां चैत्यवन्दनम्, मानव बन्द Page #154 -------------------------------------------------------------------------- ________________ नकमित्यादिः, स खलु निश्चयेन न क्षमो न युक्तः 'कल्याणकामानां शुभार्थिनां शिवार्थिनां वा, अपि तु संसाराभिनन्दिनामिति गाथार्थः ॥ 28 ॥ यद्येवमाभिनिवेशिकी प्रवृत्तिरनर्थाय तर्हि कथं प्रवर्त्तयितव्यमित्यत आह किं तु भववासणासणहेऊ जिणसासणं पिहू लहेउं । तत्थ न्नत्थ य सम्मं जइयवं भावसुद्धीए ॥ 29 ॥ व्याख्या- ' किन्तु' इति पूर्वस्माद् व्यतिरेकार्थः तेन नाभिनिवेशेन प्रवर्त्तयितव्यं शुभानुष्ठानेऽपि किं तु प्रत्युत 'जिनशासनं' तीर्थकरप्रवचनम् । अपिः भिन्नक्रमः, तेन लब्ध्वा प्राप्यापि भावशुद्ध्या यतितव्यमिति सम्बन्धः कीदृशः (शं) 1 'भववासनाशनहेतुं' संसारावस्थितिध्वंसकारणं, न हि ततोऽपि अन्यत्कुप्रवचनादिकं संसारच्छेदहेतुरिति भावः । 'तत्रेति' शुभानुष्ठाने वन्दनकाद 'अन्यत्र च' विशुद्धवेशवचनादौ, 'यतितव्यं' यसेन प्रवृत्तिः कार्या, कयेत्याह- 'भावस्य' परिणामस्य शुद्धिर्निर्म लता तया न पुनरभिनिवेशादिदूषितया, भावशुद्धिमन्तरेण सर्वस्यापि अनर्थकत्वादिति भाव इति गाथार्थः ॥ 29 ॥ ननु ये शक्रस्तवपाठमात्रेण चैत्यवन्दनादिकमिच्छन्ति तेऽपि तीर्थकरभक्त्यतिशयेन भावशुद्धिमन्त एव तत् किं सापि भावशुद्धिस्तात्त्विकी नेत्याह सा पुण नेया मग्गानुसारिणो पयैसुद्धचित्तस्स । गीयत्थाणारुइणो पन्नवणिज्जस्स सद्धस्स ॥ 30 ॥ व्याख्या-भावश्शुद्ध्या शुभानुष्ठाने यवितव्यमित्युक्तं, सा पुनर्भावशुद्धिश्चित्तनिर्मलता 'ज्ञेया' ज्ञातव्या, कीदृशस्य पुरुष 141 Page #155 -------------------------------------------------------------------------- ________________ द्वादश स्येत्यत आह- 'मार्गानुसारिणः सम्यग्ज्ञानादिसत्पथचारिणो, न तु अभिनिवेशभाजः, तथा 'प्रकृत्यैव' स्वभावेनैव उपदेशमकुलकम् । न्तरेणापि 'शुद्धचित्तस्य' मिथ्यात्वकषायाद्यदूषितमनसः, तथा 'गीतार्थाः' शुद्धसिद्धान्तचारिणः तेषामाज्ञा प्रवर्त्तकं वाक्यं * तत्र रुचिरभिलाषो यस्य स तथा तस्य तुधा 'प्रज्ञापनीयस्य' अनाभोगादिना कथंचिदन्यथा प्रवृत्तावपि सुखसंबोध्यस्य, तथा चोक्तं- "भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापना प्रियात्यर्थं न पुनः स्वाग्रहात्मिका ॥ 1 ॥ " तथा 'श्राद्धस्य' सद्गु रूपदिष्टभावश्रद्धानवतः, एवं गुणवत एव तत्त्वतो भावशुद्धिः तीर्थकरात्यन्तभक्तिश्च शेषस्य तु आज्ञाविराधकत्वेन व्यवहारिकभक्तिमतोऽपि तत्त्वत्तो मिथ्यादृष्टित्वात् तथा चोच्यते- 'जो जहघावं न कुम मिच्छद्दिकी तओ हु को अन्नो । वडेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ 1 ॥ " इति गाथार्थः ॥ 30 ॥ ॥ 71 // तद्विपरीतस्य तु तत्त्वतो भावशुद्ध्यभावमाह - | इयरस्स उ समैकया कुग्गहरूवा य सा अणिट्ठफला । मिच्छत्तओ चिय फुडं जियाण जं कुग्गहो होइ 31 व्याख्या- 'इतरस्य तु' सम्यग्ज्ञानादिविकलस्य. 'स्वमतिकृता' आत्मीयविकल्पमात्र निर्मिता, न पुनरागमानुसारिणी सा शक्रस्तवादिपाठमात्ररूपचैत्यवन्दनादिक्रिया निमित्ता भावशुद्धिः कीदृशी सा ? इत्याह- 'कुमहरूपा च चशब्दस्यावधारणार्थत्वात् केवलाभिनिवेशस्वरूपैव यतो जीवाभिगमादौ विजयदेवादीनां महाप्रमादवतां शक्रस्तवेन चैत्यवन्दनाश्रुतेः, श्रावकाणामपि तथाविधानकल्पनं स्वमत्या क्रियते तैर्न पुनः सिद्धान्ते क्वापि तन्मात्रमेव श्राद्धानां युक्तमित्युक्तमस्ति, ततश्च 'अनिष्टफला' | दुर्गतिप्रापणविपाकैव, किमित्येवमित्याह - 'मिथ्यात्वादेव' मोहनीयात्यन्तदुष्टप्रकृतेरेव, 'स्फुटं' निश्चितं, 'जीवानां' प्राणिनां 142 अष्टम कुलकम् । ॥ 71 ॥ Page #156 -------------------------------------------------------------------------- ________________ 'यद्' यस्मात् कारणात् 'कुग्रहोऽऽभिनिवेशो भवति, ततोऽयमपि कुग्रह इत्यवश्यमनिष्टफलैव इति भाव इति गाथार्थः ॥ 31 ॥ अथोपसंहरन्नुपदेश सर्वस्वमाह ता रागचागकुग्गहनिगहपुत्रं तहा पयइयवं । जह लोएऽणुवहासं गुणवल्ली लहै उहासं ॥ 32 ॥ व्याख्या - यतो भावशुद्धयैव क्रियमाणं शुभानुष्ठानं फलवद् भवति, 'तत्' तस्मात् कारणात् तथा प्रयतितव्यं, यथा गुणवल्ली लभते उल्लासमिति योगः, कथं यतितव्यमित्याह - रागोऽस्मत्पूर्वजैः इदमित्थमुपदर्शितमिति वितथानुष्ठानेऽपि गाढः प्रतिबन्धः तस्य 'त्यागः' परिहारः, तथा कुग्रहः पूर्वोक्तः शक्रस्तवमात्र चैत्यवन्दनाभिनिवेशादिः तस्य 'निग्रहः सर्वधा प्रतिषेधः, ततश्च रागत्यागश्च कुग्रहनिग्रहक्षेत्र दस्तौति याविशेषणं चैतत् कुग्रहवद् रागस्यापि भावशुद्धि दूपकत्वमिति उपसंहारे रागत्यागोऽपि उपदर्शितः, तथेति तेन भवाभिनन्दिजनोत्सूत्रप्रवृत्तिर्वैमुख्य प्रकारेण प्रक वेणातिशयेन 'यतितव्यं' शुभानुष्ठाने प्रवर्त्तितव्यं, यथा येन सुयल प्रवर्त्तनप्रकारेण 'लोके' शिष्टजनेऽनुपहासम् उत्प्रासाभाववद् यथा भवति एवं, 'गुणवलीति' सम्यक्त्वादिगुणा एव प्रतिदिन प्रवर्द्धनसाम्यात् वल्ली लता, सा लभते समासादयति, 'उल्लासं' विस्तारम् अयमभिप्रायः श्रुतोपदर्शितनीत्या चैत्यवन्दनवन्दनकादौ प्रवर्त्तमानानां लोके लोकोत्तरे च प्रशंसनीयता धर्मश्च भवति, तद्वैपरीत्येन च जातमृतकसूत का परिहाररजस्वलादेवगृहगमनादिप्रवृत्ति-लोकोपहासायाधर्माय च भवति, न च लोकोत्तरमार्गस्थितानामस्मदादीनां किं लौकिकशुद्ध्यपेक्षयेति वाच्यं यत उक्तमागमे - " लउत्तरम्मि य ठिया न लोयनिवाहिरत्तमिच्छति । लोयजढे परिहरया तित्थविवही य विनेया ॥ 1 ॥ " तथा साध्वपेक्षयाप्युक्तम्- ''ayaso 143 Page #157 -------------------------------------------------------------------------- ________________ kulkm| द्वादश- पवयणहाणी विप्परिणामो तहेव य दुगुंछा । लोइयठवणा कुलेसु गहणे आहारमाईणमिति ॥2॥"त्तो विवेकिभिः कुलकम् । / सूत्रोके युक्तियुक्त गीतार्थप्रवर्तित एव च मार्गे पननितव्यं, नावनिकनिदिकिपवर्जितमार्गानुसारिभिः कदाचिदपि भवितव्यमिति गाथार्थः ॥ 32 ॥ ॥ 72 // संप्रत्येतदुपदेशश्रवणस्योपकारमाहगणिजिणवल्लहवयणं पौणं सउणं व जे सुणंति इमं । मग्गाणुसारिणो लहु सुहेण ते सिवपुरमुर्वेति ॥ 33 ॥ व्याख्या-'गणिजिनबल्लभस्य' पूर्वोदितशब्दार्थस्य वचनमुपदेशस्वरूपमिदं, कीदृशं? प्रगुणं समस्तधर्मविधिविधापनसज्ज, ये केचित् लघुकर्माणो मार्गानुसारिणः तीर्घकृदुपदिष्टशुद्धधर्मप्रवृत्तिभाजः, 'शृण्वन्ति' सद्गुरुमुखा-दाकर्णयन्ति, ते किमित्याह-'लघु' शीघ्रं सुखेनेति दुःखद्धारदुर्गतिगमननिषेधेन सुमानुषत्वसुदेवादिलाभप्रमोदेन अवान्तरप्राप्तेन क्रमेण 'शिवपुर' मोक्षनगरम् 'उपयान्ति' गच्छन्ति, एतच्छ्रवणस्य तदर्थानुष्ठानावान्तरव्यापारस्याक्षेपेण मोक्षसाधकत्यादिति भावः, इह चमार्गा नुसारिण इति पदमनुसरणेन व्यापारेण पथिकान् लक्षयति, ततश्च यथा पथिकाः शकुनमिव इत्युपमानं शुभाशुभार्थलाभसूजाचकः कौशिकतित्तिरिखरादिशब्दः शकुनः तद्वद्ये केचित् पुण्यभाजः प्रगुणमर्थलाभादिकार्यदक्ष शकुन शुभं शृण्वन्ति, ते लघु सुखेन च मार्गे भयाभावजलच्छायादिप्राप्त्यानन्देन पुरं प्रामुवन्ति, तथा एतदाकर्णका अपीति भाव इति गाथार्थः ॥ 33 ॥ इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ अष्टमकुलकविवरणं समाप्तम् ॥ मोक्षन इति पदमनुसरणेन दः शकुनः तद्वद्यमान पुरं प्राप्नुवन्ति, तबालकवृत्तौ अष्टमकुल चकः कौशिकतित्तिरिसरात व्यापारेण पथिकान लक्षयात. वान्तरल्यापारस्याक्षेपेण मोक्षसाधकान्तरप्राप्तेन क्रमेण 'shivpur। ॥ 72 // 144 Page #158 -------------------------------------------------------------------------- ________________ DA0ku013 atha नवमं कुलकम् । अष्टकुलकेविषाकपायादीनां स्वरूपं फलं चपये तत्परित्यागेनाप्रमादविधिरुक्तो, नवमे तु मनुष्यत्वादिदुलेअत्यपूर्वकं सद्धर्मयुद्धेरनेकापायावर सर्वथा प्रमादाभावेन सूत्रांसप्रवृत्तिरभिधीयत इति प्रथमं तावत् मनुष्यव्याप्त-दुभत्वं वृत्तत्रयेणा इह कुणभुयंगे जम्ममनृतरंगे हजलपडहत्थे नोकसाउ (U) रुमच्छे । परिसा उगाहगाहे अगाहे महै भवसमुद्दे मोह आवरु ॥ 1 ॥ चिचियनियकम्मुद्दामसजीविवागुवभडफुडरय वेलामजिरुम (म्म) जिराणं । पुढविलसमीरग्गीसु लोप असंखे तरुसु पुणरणते पंतसो संठियाणं ॥ 2 ॥ अरिस्कुलकोड जोणिलकम्बेसु भूयो भमिय गुणियकम्मीभूयदुक्खहियाणं । अहह गहिरपारावारविक्खित्तमुत्तारयणमित्र जियाणं दुलहं माणुसतं ॥ 3 ॥ व्याख्या- इह भवसमुद्र दुर्लभं मानुषत्वमिति सम्बन्धः, 'इहेति' मत्यश्चोपलक्ष्यमाणस्थावरजंगमादिभावरूपे, 'भवसमुद्रे' 145 Page #159 -------------------------------------------------------------------------- ________________ कुलकम् । ॥ 73 ॥ RAM संसारसागरे, कीदृशे? 'कुनया' एकान्तवादाः ते एव महामोहहतुत्वात् 'भुजङ्गाः' सर्पा यत्र स तथा तत्र, एतत्प्रसनेनैव नवमं । किंचिन्नयस्वरूपमुच्यते-अनेकधर्मात्मकार्यवाहिका बुद्धिः तावत् प्रमाण, नित्य आत्मा इत्यादी प्रधानोपसर्जनभावेन अनन्ता- कुलकम् । नामपि धर्माणां ग्रहणात् , तद्द्वारायातः पुनरेकधर्मनिष्ठार्थसमर्थनप्रवणः परामशः, शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः. म चार्थधर्माणामानन्त्यात् अनन्तभेदोऽपि सर्वसंग्राहिकाभिप्रायपरिकल्पनमुखेन मप्तविधो भवति, तद्यथा- नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरू-चभूतनामकोदनादाद, अयपेव स्वाभिग्रतधमावधारणात्मकतया शेषधर्मतिरस्कारेण प्रवर्तमानः कुनयः, नगमादिषु तु आद्याश्चत्वारोऽर्थनयाः शब्दादयस्त्रयोऽपि शब्दनयाः, तन्त्र नैगमस्तावत् परस्परभिन्नाभिन्नद्रव्यपव्यरूपसामान्यरिशेषात्मक वस्तुनि मामाभ्यविशेषयो-रत्यन्तं भेदमेवाभ्युपगच्छतीति मिथ्याहदष्टिनैयायिकवैशेषिकवत् , तथा संगृह्णाति सर्व वस्तु विशेषरूपपयायप्रतिक्षेपेण सामान्यरूपतया स्वीकरोतीति संग्रहोऽय-10 है मपि यथावस्थितवस्त्वग्राहकत्वात् मिथ्यादृष्टिः सांख्यवत् , तथा व्यवयिते लौकिकरनेनाभिप्रायेणेति व्यवहारोऽयं तु सामान्यप्रतिक्षेपेणार्थक्रियासमर्थविशेषरूपस्यैव वस्तुत्वेनाभ्युपगमात् मिथ्या दृष्टि-चावाकवत् , तथा ऋजु प्रगुणमतीता-1 हानागतवक्रपरित्यागेन वर्तमानलक्षणवत्तिवस्तु मूत्रयति निष्टङ्कितं गृहातीति ऋजुसूत्रोऽयमपि एकान्तेन श्रणिकत्वाभ्युप-10 गमात् मिथ्यादृष्टिः सौद्धोदनियत् , शब्दादीनां तु त्रयाणामपि क्षणिकार्यवादिना-मयमभिप्रायो-यदुत शब्द एव परमार्थो ॥ 73 ॥ न पुनरर्थः तस्य तत्प्रतीती प्रतीयमानत्वात् , तत्रापि शब्दनय एवं मन्यते-यावन्तो धनयः कस्मिंश्चिदर्ये प्रवत्तन्ते यथे-* न्द्रशक्रपुरन्दरादयः तेषामपि एकोऽओं वाच्य इति, अथवा तटस्तटी तटमित्यादिषु लिङ्गभेदात् दाराः कलत्रं भार्येत्यादिषु 146 Page #160 -------------------------------------------------------------------------- ________________ तु वचनभेदार भिन्नस्वभावतां वस्तुन इति, अयमपि अर्थश्च शब्दरूपव्यञ्जनं चेत्युभयं तद्रूपस्य वस्तुनो व्यञ्जनपथ्याकायस्यैव समाश्रयणात् मिथ्यावृष्टिः, समभिरूढस्तु न पायाणामेकार्थतां मन्यते. किन्तु घटनाद् घटः कुटनात् कुटः को भातीति कुम्भः, ततश्च न घटनमेव कुटनमिति शब्दप्रवृत्तिनिमित्तभेदात् घटशब्दवाच्यात् कुटशब्दवाच्योऽन्य एवेति मन्यते,अयमपि पूर्वोक्तशब्दाभिहितधर्मवत् वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवहस्तिज्ञानवत् मिध्यादृष्टिः, एवंभूतनयस्तु : यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन् घटादिके वस्तुनि तदेवासौ युवतिमस्त कारूढ उदकाद्याहरणप्रवृत्तो घटो भवति, न निआपारः, एवं वनं धारयन्नेव वज्रधरो. न शेषकाले. शब्दमवृत्तिनिमित्ताभावात् , अयमपि अनन्तधर्माध्यासितस्य । वस्तुनोऽनाश्रयणाद् मिथ्यादृष्टिः, तदेवं सर्वेऽप्येते साबधारणा मिथ्यात्वं, परस्परत्तव्यपेक्षा-स्तु स्याच्छन्दलाञ्छिताः सम्यक्त्वमिति. तथाचोक्तम् "अभयदेवेन-विशुद्धं द्रव्यमाश्रित्य स्ण्ग्र्ह्-stdshuddhitH। नंगमव्यवहारौ स्तां शेषाः पायमाश्रिताः ॥ 1 ॥ " तदुक्तम्-अन्यदेव हि सामान्य-मभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ 2 ॥ सद्प-12 ताऽनतिकान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ॥ 3 ॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वात् व्यवहारयति देहिन्ः॥ 4 ॥ पर्यायनयभेदास्तु ऋजुत्रादयः, तत्र ऋजु(तत्रर्जु) सूत्रनीतिः स्याच्छुद्धपर्यायसंश्रिता । नश्वरस्थव भावस्य भावात् स्थितिवियोगिन्ः॥5॥ अतीतानागताफारकालसंस्पर्शवर्जितम् । वर्तमा-1 नतया सर्वमृजुसूत्रेण सून्यते ॥ 6 ॥ विरोधिलिङ्गसंख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिछते ॥ 7 ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरुवस्तु संज्ञाभेदेन भिन्नताम् ॥ 8 ॥ एक्स्याबिनेबाच्य्। 14) Page #161 -------------------------------------------------------------------------- ________________ नवम कुलकम् । सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ 9 ॥ शब्दादयस्तु ऋजुसूत्रस्यैव zuddhazuqhtarabhedA इति । / कुलकम् । तथा 'जम्ममृत्यव' एव बहवः पुनः पुनरुपजायमानत्वात् 'तरङ्गाः' कल्लोला यत्र, तथा 'दुःखानि' नानाविधशारीरमानसवा- दधास्तानि एवातिप्रचुरत्वात् 'जलं' तोयं तेन 'पडहत्थे' परिपूर्णे, नोकपायाः कपायसहचारिणो हास्यरत्यरतिभयादयःत एवंद ॥ 74 ॥ दशसागरोपमकोटीकोट्याधुत्कृष्टमहास्थितित्वेन महाप्रमाणत्वादुरयो महान्तो योजनशतादिप्रमाणा मत्स्या मीना यत्र, तथा परिभ्रम्यमाणा इतस्ततः सर्वत्र संचरन्तः कषायाः क्रोधादयः त एवोद्गाढा हस्त्यादीनां महतामपि बन्धनसमर्थत्वात् प्रवलवला पाहाः (ज) तन्तुरूपा जलचरविशेषा यत्र, तथाऽगाधेऽत्यन्तनिम्ने दुःप्रापाधोभागतुल्यपर्यन्ते इत्य्र्थ्ः। तथा 'महति अनन्तकालावस्थायित्वेन अतिबृहति, पुनः कीदृशे ? मोहश्चतुर्थ कर्म स एव पुनः पुनर्जन्तूनां परिभ्रमणहेतुत्वादावों जलपरिश्रमस्तेन रौद्रेऽत्यन्तभयोत्पादके ॥ 1 ॥ तत्र कीदृशानां मनुजत्वं दुःप्रापमित्याह-चिर' बहुकालं चितं संचितमुपार्जितमिति यावत् , निज-मात्मीयं कर्म ज्ञानावरणादिक-मष्टप्रकारं, तस्य उद्दाम-स्तीत्रः सद्योविपाक-स्तात्कालिकः फलानुभवः स एवोद्भटस्फुटरयाऽत्युत्कटव्यक्तवेगप्रधाना वेला जलवृद्धिस्सया 'मजिसम(म्म)जिराणमिति' मंत्रुन्मक्तूणां 'शीलाद्यर्थस्वर' इति प्राकृतलक्षणेन शीलार्थस्य तुन्प्रत्ययस्य स्थाने इरादेशस्ततश्च मज्जनोन्मजनशीलानां चिरोपार्जितकर्मोदयवशमाप्यमाणशुभाशुभगतीनामिति भाव्ः। तथा 'पृथिवीजलसमीराग्निपु' प्रसिद्धेषु असंख्येयान संख्यातिक्रान्तान् लोकानागमप्रसिद्धान, संस्थितानां कृतावस्थानानामिति योगः, 'तरुषु' वनस्पतिकायिकेषु पुनरनन्तान् लोकानेव, तत् किमेकवारमेव ? नेत्याह-अनान्तशोऽनन्तवारा: मानुषत्वं दुःमापमिति योगः, लोकस्वरूपं चैवं बोद्धव्यम्-अस्संखोसप्पिणिसप्पिणीउ पगिंदियाण उचौ 148 Page #162 -------------------------------------------------------------------------- ________________ ताण्डं । ता चेव ऊ अणंता वणरसईए उ बोधवा ॥ 1 ॥ एतच्च कायस्थितिमानं कालतः, क्षेत्रतश्चासंख्येया लोकाः, इदमुक्तं भव--0 ति-असंख्येयेषु लोकाकाठशेष प्रतिसमयमेकैकप्रदेशापहारेपा सर्वप्रदेशापहारे यावत्योऽसंख्येया उत्सपिण्यवसप्पिण्यो भवन्ति 4 तापत्य एव पृथिव्यादिषु चतुर्वपि ता एव चोत्सर्पिण्यवसपिण्योऽनन्ता वनस्पतिकायिकस्योत्कृष्टा कायस्थितिः, इयमपि 6 कालतः, क्षेत्रतस्तु पूर्वोत्तप्रकारेणानन्ता लोका असंख्येयाः पुद्गलपरावर्तास्ते चावलिकाया असंख्येयतमे भागे यावन्तः समयाः तत्तुल्याः, इयं च कायस्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिरवसेंया, ततो न मरुदेव्यादिभिर्व्यभिचारः, तथा च क्षमाश्रमणः-"तह कायट्टिई कालादओ विसेसे पडुच किर जीवे । नाणाइवणस्सइणो है जेसिं ववहारबाहिरया ॥ 1 ॥ " इति, ॥ 2 ॥ पुनः कीदृशानां दुर्लभमित्याह-'चतसृषु चतुःसंख्यासु 'गति' नरकादिरूपासु कुल- कोट्यश्च योनयश्च तासां लक्षाः शतसहस्राणि तेषु, तत्र योनिलक्षाः प्रागेवाष्टमकुलकविवरणे उक्ताः, "कुलानि' चैकत्रापि योनिविशेषे भिन्नभिन्नजातिविशेषोपलक्षितभावोत्पत्तिरूपाणि, यथा कचिदेकत्रापि गोमयादौ कृमिकीटकवृश्चिकादिभावानामिति, तेषां च कुलानां कोटिलक्षाः समस्तसांसारिकमाणिगताः ते चैवं-"बारस सत्त य तिन्नि य सत्त य कुलकोडिसयसह स्साई । नेया पुढविदगागणिवाऊण चेव परिसंखा ॥ 1 ॥ कुलकोडिसयसहस्सा सत्तदु य नव य अठवीसं च । बेइंदिय 4 तेइंदिय चरिंदिय हरियकायाण ॥ 2 ॥ अद्धत्तेरस वारस दस दस नव घेव सयसहस्साई । जलयर पक्खि चउप्पय उरभुय सप्पाण कुलसंखा ॥ ॥ छब्बीसा पुण वीसा सुरमेरइयाण सयसहस्साई । बारस य सयसहरसा कुलकोडीणं मणुस्साणं ॥4॥एगा कोडाकोडी सत्ताणउई भवे सयसहस्साई । पनासं च सहस्सा कुलकोडीणं मुणेयवा ॥ 5 ॥ एषु कुलको Page #163 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । / / 75 / / दिल योनि च 'भः सः पुनः, 'भविय त्ति' भूत्वा 'भमिय त्ति' पाठान्तरे तु भ्रान्त्वा पर्य्यय्य, सामान्येन सर्व। जीवानाश्रित्य एवमभिधानं, नत्रापि ये विशेषतस्तीर्थ करबहुश्रुताद्य शातनापरायणाः ते गुणितकर्मीभूयेति, गुणित कर्मस्वकई च पश्चमकुलक विवरणेऽभिहितं ततश्चागुणितकर्मणां गुणितकर्मणां भवनं पूर्वं गुणितकर्मीभूय ततो भूयोऽपि 'दुःखादितानां भवकोटिक्षेषु नानाशारीर मानसव्यथा पीडितानां सतां प्राणिनाम्, 'अहहेति' खेदे, गभीरोऽतिनिम्नः स चासौ पारावारश्च समुद्र तत्र विक्षिप्तं यन्मुक्तारखं मुक्ताफलमणिः तद्वदित्युपमानं, गभीरसागरे हि पतितः पाषाणखण्डोऽपि दुम्मापी भवति, किं पुनरतिसुक्ष्मं मुक्तारक्तं, तदत्यन्तदुर्लभमेवेति मनुजभवदुर्लभत्वे उपमानत्वेनोपात्तं, केषां तथा ? तत्राह। जीवाना - मकुतसुकृत प्राणिनां दुर्लभं मानुषत्वमिति प्रसिद्धमेवेति वृत्तत्र्यार्थः ॥ 3 ॥ कथंचिद् उब्धेऽपि मनुजत्वे शुद्धधर्मबुद्धिदुर्लभा इत्याह कवि तुडवणं तं पि लडं सुखित्तुत्तमकुलसुहजाईरूत्रमारुग्गमाउं । असुलभमवि राहावेहणारण लद्धं jar3a तह वि हु बुद्धी दुल्हा सुद्धधम्मो (मे) ॥ 4 ॥ व्याख्या-'कथमपि' कृच्छ्रेण 'तुडिवसेण त्ति' दैववशात् तदपि सुदुर्लभं मानुषत्वमपि, 'लध्या' प्राप्य, सुक्षेत्रादिकमपि दुर्लभमिति शेषः, तदाह- सुक्षेत्रं च (उत्तमकुलं च) शुभजातिश्च रूपं चेति समाहारद्वन्द्वः, सुक्षेत्रादयश्च प्रसिद्धा एव, तथा आरो ग्या (ग्यमा ) युत्यपि प्रसिद्धमेव, एतदपि सर्वमसुलभमपि दुर्लभमपि पुण्योत्कर्षवशात् 'राधावेधज्ञातेन' चक्राष्टको परिस्थितपा 190 नवमं कुलकम् । 9 / / 75 / / Page #164 -------------------------------------------------------------------------- ________________ ञ्चालिका वेधोदाहरणेन यथासौ दुःप्रापस्तथा सुक्षेत्रादिकमपि, यथा च राधावेधः कथमपि संपद्यते, तथा सुक्षेत्रादिलाभोऽपि, तदाह-' लब्धं' प्राप्तं यदि कथंचिदतिदुर्लभमपि तथापि एवमपि सति 'हुः 'पूरणे, बुद्धिविधानमति-दुर्लभा, 'शुद्धधर्मे' प्रति श्रोतोरूपविधिधर्मविषये, सुक्षेत्रादिलाभेऽपि प्रायो भोगवाञ्छैत्र जीवानां न धर्मबुद्धिरिति भाव इति गाथार्थः ॥ 4 ॥ सत्यामपि शुद्धधर्मबुद्धी तच्छ्रवणे प्रभूतान्तरायसद्भावमाह - अह कमवि जाया काकतालीयनाया जिणमयसुइबुद्धी तो वि से पच्चवाया । भयकुमय कसायालस्सव (वि) क्ववन्नारमण केवणयाही सोग मोहप्पमाया ॥ 5 ॥ व्याख्या- 'अर्थ' इति आनन्तर्ये सुक्षेत्रादिलाभानन्तरं, 'कथमपि कृच्छ्रेण पुण्योदयवशात् 'जाता' संपन्ना, kAsAvityAha'jinamatasya' अर्हत्प्रवचनस्य सिद्धान्तरूपस्य 'श्रुतिः' श्रवणं तत्र बुद्धिर्यदि तीर्थकृदुपदिष्टो धर्मः श्रूयते इत्येवंरूपा मतिः, कस्मा दसौं जाता ? इत्यत आह- काकतालीयज्ञातात् पूर्वोक्तात्, यथा काकस्य तालेन योगः कादाचित्को महाकृच्छ्रभावी, तथा जिनमत श्रुतिबुद्धिरपि इत्यर्थः यद्यप्येवं महाकृच्छ्रेण श्रवणबुद्धिर्जाता 'तो वि त्ति' ततोऽपि 'से' तस्याः श्रवणबुद्धेः 'प्रत्यपाया' विना भवन्ति अनेके, तानेवाह भयं च कुमतं च कषायाश्च आलस्यं च विक्षेपाश्चावज्ञा च रमणं च कृपणता चाध(यश्च शोकश्च मोहश्च प्रमादश्चेति द्वन्द्वः समासः, तत्र भयं तावदेते साधवः पापकारिणां नार्कादिदुःखमादर्शयिष्यन्तीति त्रासात् न शृणोति, एवं कुमतात् कुतीर्थिक दर्शनग्रहात्, कुमतेर्वा कुत्सितभोगाद्यतिशयितबुद्धेः वा, कषायाद् वा साधुद 151 .12. Page #165 -------------------------------------------------------------------------- ________________ द्वादश । / 76 / / दर्शनमात्रेणापि क्रोधोत्पादात्, आलस्याद् वा शृङ्गारादिभिर्मनसः क्रियाविद्वेप आलस्यमिति वचनादन्यक्रियाद्वेषवच्छ्रवणकिकुलकम् । चाया अपि अकरणमिति भावः, विक्षेपोऽन्यान्यसांसारिक कार्यव्यासङ्गः तस्मात् वा श्रवणाभावः, अवज्ञाया वा किमेते जानन्तीति तेष्वनादरात्, रमणाद् वा निरन्तर कुक्कुटपारापतादिक्रीडासक्तिलक्षणात्, पाशक पट्टिकावेधादि खेलनरूपावा, कृपणताया वा एते हि दानधर्ममुपदेक्ष्यन्ति द्रव्यव्ययमन्तरेण च न दानधर्मो द्रव्यं च बाह्याः प्राणाः प्राणिनामिति, कदर्यभावाद् वा, तथाऽधयो मानस्यः पीडास्ततोऽपि निरन्तरमने कदुश्चिन्तापरायणत्वाद्वेति, शोकाद्वा प्रायः सां (सं) सारे इष्टवियोगादिजनितदुःखविशेषस्य सुलभत्वेन तदाक्रान्तत्वादवा, मोहाद्वा अज्ञानात् पुत्रकलत्रादि विषयस्नेहविशेषप्रतिबन्धादुवा, प्रमादाद्वा निद्रानिर्भरत्वगीतनृत्यादिदर्शन कौतुकातृप्तेर्वा, एवमनेकप्रत्यपायभावे कथं स्यात् श्रवणबुद्धिरिति वृत्तार्थः ॥ 5 ॥ कथंचित् श्रवणसंभवे सम्यक् तदवगमे च तच्छ्रद्धानं दुर्लभमिति वृत्तद्वयेनाह-- अह कवि किलेसा तस्सभावत्तकालपरिणैवसपत्ता पुव पुण्णोदणं । युगस मिलपवेसन्नायओ मुक्खमूलं सुणिय जिणत्ररुत्तं भाविऊणं च चित्ते ॥ 6 ॥ वि हु बहुलाए चंडपासंडियाणं जिणसमयविरोहा भासरासिग्गहस्स । बहुकुप हप रूढातुच्छमिच्छत्तपित्तज्जरविहुरियबोहा हा न तं सद्दर्हति ॥ 7 ॥ तह 152 नवमं कुलकम् ॥ 9 Page #166 -------------------------------------------------------------------------- ________________ व्याख्या-अथ कथमपि क्लेशादिति सुगमम् , अपूर्वपुण्योदयेण श्रुत्वा जिनवरोक्त-मिति योजनीयं, कथमित्याह-तस्यात्मनः स्वभावो भव्यत्वलक्षणः तत्स्वभावः तस्य भावः परिणविशेष: तलवनाकार, या कम समयविशेषस्य परिणतिः । ट्रपरिणामविशेषः तथाविधबुद्धिप्रात्यनुकूलत्यलक्षणः. ततश्च तत्स्वभावत्वं च कालपरिणतिश्च तत्स्वभावत्वकालपरिणती । तयोर्वश आयत्तता. ततः 'प्राप्त' लब्धम् अपूर्व कदाचिदपि पूर्व न प्राप्तं यत्पुग्यं सुकृतं तस्योदयेना-विर्भावेन, अयमभि-| प्रायः-तत्स्वभावत्वकालपरिणत्यपूर्वपुण्योदयरूपात् कारणत्रितयाद् युगससिलाप्रवेशज्ञातात् पूर्वोक्तात् कादाचित्कभावरूपात् दाभोक्षमूलं निर्वाणप्राप्त्यादिकारणं, 'श्रुत्वा समाकर्ण्य, 'जिनवरोक्तं' तीर्घकृदुपदिष्टं देवगुरुस्वरूपप्रतिबद्धं वचनं, न केवल । श्रुत्वा 'भाविऊणं चेति', परिभाष्य च यथावस्थितत्वेन विचार्य च, 'चित्त मनसि स्वकीये, यदुत ईदशमस्य वचनस्य तत्त्व-| |मिति ॥ 6 ॥ यद्यप्येवं परिभावितं तथापि एवमपि न श्रद्धधतीति योगः, कुत इत्यत आह-'बहुलतया' प्राचुर्येण 'चण्डा विस्वशास्त्रानुसारिसकोधवचनेन निस्त्रिंशक्रियया च रौद्रास्ते च ते पापण्डिनश्च शाक्यभौतादयोऽन्यदर्शनिनः तेषामित्येकं कारणं. तथा 'जिनः' तीर्थकरः श्रीमन्महावीरलक्षणस्तस्य 'समयः सिद्धान्तः समाचारो वा तदभेदोपचारात् तदाधारः संईणीघोऽपि समयः, तेन सह विरोशत् परमार्धतो वैरात्पीडाकारित्वेन, कस्येत्याह-भस्मराशे-भस्मकनाम्रो 'महस्य' अष्टाशीतिम महेषु विशल्य, अयमभिप्रायो-भगवम्मोक्षसमये ह्यसौ भगवजन्मराको संक्रान्तः, ततश्च तत्संघपीडाद्वारेण तत्पीडाकारी संवृत्त इति, यो हि यत्र तमर्थे स्वाम्यादी पीडां कर्तुं न शक्नोति, स तत्सम्बधिपीडयापि तं पीडयतीति, उक्तं च-"यत्य किंचिदपकसुंमक्षमः काय्निग्र्ह्गृहीत्विग्र्ह्ः। कान्तवसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥ 2 ॥ " इति, पर्व च सति बाधिद 153 X4+4KXXXARSA Page #167 -------------------------------------------------------------------------- ________________ 22% नवम कुलकम् । द्वादश- न्योऽपि सम्यक्त्वज्ञानादिग्रवृतिं करोति, स भगवदनुकूलवृत्तित्वात् भगवत्पक्षपाती तेन तस्य विरोध एवेति द्वितीयं कारण, कुल्क्म्। ततश्चतद्वयमाहात्म्यात् 'बहवः प्रभूता ये कुपथा: कुत्सितमार्गाः समुत्कटरागद्वेयदेवगुरुममाश्रवणयागादिविधानधर्मप्ररू शपणादिरूपाः तेभ्यः 'हट' प्रकर्पण वृद्धिंगतं यदतुच्छ-मतिबहुलं 'मिथ्यात्वं' विषय्यस्तबोधरूपं तदेव म्हास्ण्ताफेतुत्वात्। ॥ 77 ॥ पित्तज्वरो' धातुविदोपक्षांभापादितरोगविशेषः तेन विधुरितो वैधुर्यमपकर्ष नीतो बोधः सम्यग्वस्तुपरिच्छेदो येषां प्राणिनां ते तथा, 'हेति' खेदे, 'na'nava तच्छृतमधारितं च श्रद्दधति एवमेतदिति प्रतीतिविश्यतां न नयन्ति, तदेवं श्रद्धानस्य दुर्लभतोक्ता, ततश्च ज्ञाने सत्याप चतुपादभावविषय श्रद्धानं न कुर्वन्ति, तदा तदफलमेवेति वृत्तद्वयार्थः ॥ 7 / / अथ श्रद्धानादिभावे धर्मकृत्यं सूत्रोक्तं कत्तव्यमित्युपदिशनाह---- ई बहुमुहलंभं पाविडं धम्मसद्धं, उवलहिय दुलंभे धम्मसामग्गियं च । खरपवणपणुलतालतूलं शलोलं, सुणिय भवसरुवं सुत्तबुत्तं करेह ॥ 8 ॥ व्याख्या-इत्युक्तप्रकारेण 'बहशुभलभ्यां प्रभूतोत्कटपुण्यप्राप्यां प्राप्य लब्ध्वा श्रद्धां तथेतिरूपां, न हि स्तोकसुकृतः पूर्वोक्तमत्य पायापाकरणमिति वह पुरलभ्यत्वमुक्तं, तथापलभ्य प्रतीत्य दुलभा धर्मसामग्री चेति सुगम, तथा 'मुणियेति ज्ञात्वा भवस्वरूपं सांसारिकवन वितादिलक्षणं, 'लोलं' चपलं विमित्याह-खरपवनप्रेरितातिचपलतूलमिवेत्युपमान, यथांइस्कादिरूनं पवनोनं चपनं भवति, तथा सांसारिकं धनादिकमपि, एतस्माच्च तत्वार्यश्रद्धान(न)सामग्रीप्राप्तिभवस्वरू-10 154 Page #168 -------------------------------------------------------------------------- ________________ पावगतिरूपाद् हेतुत्रयात् 'सूत्रोक्तं' श्रुतोपदिष्टं धर्मकृत्यमिति गम्यते, 'कुरुत' विधत्त भोः श्राद्धाः ! इति वृत्तार्थः ॥ 8 ॥ तत्रापि प्रथमं तावत् समस्तकृत्यनिदानत्वात् साधुसेवायाः तामेवाहपडिहणियकसाए सिद्धिबद्धाणुराए विहिअहिगयसुत्ते तस्स आणाइ जुत्ते । फुडपयडियतते साहुणो निम्ममत्ते सुहगुरुपरतंते पजुवासेह दंते ॥ 9 ॥ व्याख्या-साधून पर्युपासतेति योगः, कीदृशानित्याह-प्रतिहतकपायान्' निरुद्धक्रोधादिप्रसरान् , अनेन च क्षान्त्यादिगुणचतुष्टयं साक्षादुक्तं, शेष गुणषट्कं तूपलक्षणत्वेन बोद्धव्यमिति दशविधसाधुधर्मयुक्तत्वमुक्तं तावत् तेषां ज्ञेयं, है तथा सिद्धिबद्धानुरागात्' मुक्तिविषयगाढप्रतिबन्धात् , अनेन संविग्नत्वमुक्तं, तथा 'विधिना' वन्दनकदानादिसद्गुरुप्रतिप त्याधिगतसूत्रानधीतश्रुतविशेषान् , अनेन सर्वत्र तेषां विधियरता सूच्यते, तथा तस्य श्रुतस्याज्ञा सदुपदेशस्तया 'युक्तान' समन्वितान् , अनेन गीतार्थत्वमुक्तं, तथा 'स्फुटप्रकटिततत्त्वान' व्यक्तप्रकाशितजीवादिपदार्थान् , अनेन परोपकारत्वमु4 पदर्शितं, कानेवंविधानित्याह-'साधून' सुविहितवृत्तिन इति विशेष्यपदं, तथा निर्ममत्वान्' शरीरोपध्यादावपि प्रतिवन्धशारहितान् , तथा 'शुभगुरुपरतन्त्रान् अनन्यसाधारण ज्ञानादित्रयपवित्रप्रकृष्टजातिकुलादिषत्रिंशद्गुणोपेत आचार्यः शुभ॥गुरुः, तत्परतन्त्रान् तदाज्ञावर्तिनः, एतेन गुरुकुलवासित्वमेषां व्यंजितं, तेन च सर्वथा स्वातन्यनिषेधः, ततश्च शेपपि-18 भण्डविशुद्धयादिगुणयुक्तानामपि गुरुपारतन्यविकलानां परमार्थतोऽयतित्वात् पर्युपासनयोग्यतावैकल्यमापादित, तान् पयु 155 Page #169 -------------------------------------------------------------------------- ________________ इदक चमसमभावस्थान दिल तयं बल्तत् वितेन्द्रियते द्रि विक्रम की इले केन्द्रमन्वर्वमवान् दृत्तते वृतार्थः । अयं सवृन्दुरमनन्तरङ्गदन्छ-- उपनयन्यताप्रामच्छर अल्स्क - "विनय आनन्द त की नावे : 10 - इं सन चै दिवस नं. र फि कुन्त? इवादकः 156 नर्स कृन् । 2 Page #170 -------------------------------------------------------------------------- ________________ brA0ku0 14 सन्तस्तमिति विमर्श, सदा सर्वदा संस्थापयत व्यवस्थापयत, भोः श्राद्धाः ? क्वेत्याह- 'निजः' स्वकीयो यो विषयश्चैत्यवन्दनादिरूपः तस्य 'विभागो' विशेषः तत्र अयमभिधानःसंकोयीही भोगसुर्वणनिवणे । मुत्तुखारं जूयं वज्जइ जिणमंदिरस्संतो ॥ 1 ॥ " इत्यादिकं श्रुतं विधिचैत्यादिविषयमपि आजीवकादिभयात् केचिदन्यथा व्याचक्षते, अन्ये तु - पाण्डित्यमदात् अपरे तु मायया चेतस्यन्यथा परिणामेऽपि विधिपरायणश्राद्धरञ्जनार्थमिति, केचित्तु कस्यचिद् विधिप्ररूपकस्य मत्सरेणान्यथा प्रदर्शयन्ति, ततश्च भवद्भिरेतच्चतुष्टयपरिहारेण मध्यस्थभावेनैव विचार्य व्यवस्थापनीयं । तथाहि--"अडमी चौदसीसुं सबे वि चेइयाई वंदेयवाई । सबे य सुसाहुणो ति ॥ 1 ॥ एतच्छ्रवणादष्टमीचतुर्दश्योरेव साधूनां चैत्ये चैत्यबन्दनं युक्तमित्याहुः, तच्चायुक्तं यतः- "पडिकमणे चेइहरे भोयणसमयम्मि तह य संवरणे । पडिकमण सुयणपडिवोह । | कालियं सत्तहा जइणो ॥ 1 ॥ " इति वचनात् साधोः प्रतिदिनमेव चैत्ये चैत्यवन्दनविधानमभिहितमिति यच्च चतुर्दश्यष्टम्योभ्यैत्यवन्दनमभ्यधायि, तत्सर्व चैत्यसर्वसाधूनां वन्दनमिति विशेषे व्यवस्थापनीयम् । एवं- "धुव लोडयजिणाणं थेराणं चाउम्मासिओ त्ति" अत्रापि चातुर्मासिकपर्वसु त्रिषु शिरसि लोचव्यवस्थापनं तदपि असमीचीनं, यतः पर्युषणापर्वणि अवश्यं गोलोममात्रस्यापि केशस्यापसारणमभ्यधायि ततश्च तदनन्तरं पौधे चतुर्भिर्मासैः ततोऽपि वैशाखे चतुर्भिः ततोऽपि भाद्रपदे चतुर्भिर्मासैरेवं चातुर्मासिको लोचो, न तु चातुर्मासिकपर्वस्थिति, अत्रापि किं नियामकमिति चेत् ? ननु सार्वत्रिकी गीतार्थप्रवृत्तिरेवात्र प्रमाणम्, एतस्याश्च प्रामाण्यं पूर्वतर बहुश्रुतगीतार्थाचरितत्खेन, तथा चोच्यते, - " जे जत्थ जया जया बहुस्सुया चरणकरणमुजुत्ता । जं ते समाचरंती आलंवणतिबसद्धाणमिति ॥ 1 ॥ " शेषाय । स्तु 197 Page #171 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 79 ॥ चातुर्मासिकपर्वटोचादिप्रवृत्तेर्मुक्तिवैकल्येन गीतार्था परितत्वासंभवात् एवं "तिशि या कहई जाय थुइओ सिसि छोइयाताव तत्थ अणुन्नायं कारणेण परेण वेति" कल्पवचनात् पञ्चदण्डक चैत्यवन्दनापि श्राद्धस्योचितैव न च वाच्यं साध्वा श्रयमेवेदं वचनं यतश्चैत्यवन्दनस्य सम्यक्त्वशुद्धिरेव प्रयोजनं तच्च श्राद्धस्यापि अविशिष्टमेव, संपूर्णचैत्यवन्दननिषेधवचनं च न किंचित् श्रूयते, उपदेशमालायां तु सिद्धान्तोद्धाररूपायाम् "बंदर उभओ कालं पि चेइयाई धयथुई परमो", इति श्राद्धस्यापि संपूर्णचेत्यत्रन्दनश्रवणात्, तदेवं सर्वमपि सद्गुरुमुखादाकणितमपि विषये योजनीयमिति वृत्तार्यः ॥ 10 ॥ सामान्येनैव लोकं कुरुतेत्युक्तम् अथ तदेव दानादिरूपतया स्पष्टमाह--- अमयमिव मुणंता ताण वृत्तं कुणंता, दलह सबहुमाणं तेसिं भत्तीए दाणं । धरह अकहीलं सोचियं चारु सीलं, भयह तत्रविहाणं भावणं भावणाणं ॥ 11 ॥ व्याख्या - परमानन्द हेतुत्वेनामृतमित्र पीयूपमिवाह्लादकं 'जानाना' मन्यमाना न तु दुष्टराजादेशयत् कटुकं, तेषां सुसाधूनां सम्बन्धि यदुकं वचनं 'तत्कुर्वाणा' विदधानाः सन्तो 'दलयत' वितरत 'सबहुमानं' परमादरे [णान्तरे ]ण तेभ्यः सुसाधुभ्यो 'भक्तया' बाह्यप्रतिपत्तिरूपयाऽपि 'दानं' भक्तपान वस्त्रादिवितरणं, तथा 'धारयत' स्वात्मनि व्यवस्थापयत 'शील' सदाचारं, स्वोचितमात्मानुरूपं सम्यक्त्वाशुत्रतादिरूपं, 'चारु' मनोहरम् इहलोकपरलोकयोः सर्वसम्पत्तिहेतुत्वात् पुनः कीदृशम् ? 'अकृतद्दीलम्' अनापादितात्रज्ञ, शीलवतो हि सर्वत्र माननीयत्वादिति भावः तथा 'भजत' आश्रयत 'तपोविधानम्' अनशनाद्यनु 158 नवमं कुलकम् । ॥ 75 ॥ Page #172 -------------------------------------------------------------------------- ________________ टान, तथा 'भावनं परिभावनं मनस्यनुध्यानमिति यावत् , भावनाना-मनित्यत्वादिद्वादशानुप्रेक्षाणां, 'भजत' इत्यनेकार्यत्वाद् धातूनां कुरुतेत्यर्थः, सर्वमनुष्ठानं गुर्वादेशेन विधीयमानं सफलं भवतीति, अतस्तदुक्तं कुर्वाणा इत्युक्तमिति वृत्तार्थ्ः॥12॥ तथा गुणगुणविहत्तिं पावठाणे विरत्ति, सुयपढणपसत्तिं साहुकज्जेसु तत्तिं । पवयण अणुरत्तिं सासणस्थेसु सत्ति, जिणमुणिजणभत्ति धेह धम्माविवत्तिं ॥ 12 ॥ व्याख्या-गुणागुणयोः' दागारानाचारयोः सानादिगनयो-निभक्ति विभाग विशेषमिति यावत् , घेह इति क्रियासम्बन्धः सर्वत्र "दुधाञ् DubhRJ"dhAraNapoSaNayoriti धातुपाठात् , धारयत पोषयत वा कुरुतेति भावः, तामन्तरेण वेषमात्रभक्तेरचतन्यापादकत्वात् , विसन्धिः प्राकृतत्वात् , तथा पापस्थानेभ्योऽष्टादशभ्योऽपि 'विरक्तिं विरागभावं, पञ्चम्यर्थेऽत्र सप्तमी, तथा 'श्रुतपौने' सिद्धान्ताध्ययने ऽप्रसक्तिं प्रकृष्टव्यासङ्गं, तथा 'साधुकार्येषु सुविहितजनप्रयोजनेषु सर्वदा विशेषतश्च ग्लानाद्यवस्थायां 'तप्तिमिति' भैषज्यादिविषयां चिन्ता, तथा "प्रवचने' पारमेश्वरे सुसंघेऽनुरक्तिमनुरागम् एतस्या एव सर्वगुणमूलत्वात् , तथा 'शासनार्थेषु' सिद्धान्तोकार्थेषु जीवाजीवादिषु 'सक्ति' श्रवणानुचिन्तनादिगाढप्रतिबन्ध, तथा जिनश्च मुनिजनश्च तयोभक्ति पुष्पादिपूजा-भक्तादिदानमतिपत्तिम्, एवं च समस्तं कृत्यं कुर्वाणा 'धर्मस्य सदनुष्ठानरूपस्याधिपत्रिं सम्पत्ति समृद्धिं विधत्त इति वृत्तार्थः ॥ 12 ॥ 159 : :. .. Page #173 -------------------------------------------------------------------------- ________________ नवम कुलकम् । द्वादश अथाविवेकिजनप्रवृत्तिवैमुख्येन जिनोक्त एवानुष्ठाने यत्नोपदेशमाह-- कुलकम् । / फुडमिह भवकजे सबसत्तीइ लोया, सययमैपसत्ता नो मणागं पि ध्म्मे। इय बहुजनसन्नं मुत्तु सहायरेणं, जयह जिणवरुत्ते चत्तभीसंकलज्जा ॥ 13 ॥ व्याख्या-'स्फुट' प्रकटमेव एतद् यदुत 'इह' जगति लोकाः प्रभूता अविवेकिजनाः, किमित्याह-'भवकार्ये' संसारनिमित्तप्रयोजने कृषिवाणिज्यराजसेवाविवाहादौ, 'सर्वशक्त्या' समस्तस्वकीयवलतुलनेन महदपि शरीरादिकष्टमङ्गीकृत्य, सततं सर्वदोपदेशनिरपेक्षमेवातिप्रसक्ताः अत्यन्तप्रवृत्तिभाजः, 'नो' नैव गुरूपदेशेऽपि 'मनागपि' स्तोकमात्रमपि 'धर्मे' तीर्थकरोपदिष्टे सद-15 नुष्ठानरूपे, 'इति' एवं सांसारिककार्यप्रवृत्तिधर्माप्रवृत्तिरूपा 'बहुजनसंज्ञा' प्रभूतभवाभिनन्दिलोकमनोवृत्तिं, 'मुक्त्वा' परित्यज्य, किमित्याह-'सर्वादरेण' समस्तप्रयत्लेन, 'यतत' उद्यच्छत, केत्याह-'जिनवरोक्ते' तीर्थकृदुपदिष्टे सद्धर्मकर्मणीति गम्यते, तस्यैव समस्तकल्याणहेतुत्वात् , कीदृशाः सन्तः ? 'त्यक्तभीशङ्कलजाः' भीभयं शङ्का संदेहो लज्जा ब्रीडा, संभवति हि सिद्धर्म प्रवर्त्तमानानां भिन्नधर्मपितामात्रादिभ्यो भयं, तथा किमेतत्कृत्य-मेवं क्रियमाणं शिवायाऽन्यथा वेति संदेहोऽपि, तथा सामायिकवन्दनकादौ प्रावरणादित्यागे श्राद्धादिपर्वत्याने या पूर्वपरिचितब्राह्मणादिगुरुभ्यो लज्जाऽपि, तदेतत् सर्व भयादिक परित्यज्य धर्मोद्यमः कार्य इति वृत्तार्थ्ः॥13॥ DammaNEMEnimal 80n 1.60 15 Page #174 -------------------------------------------------------------------------- ________________ जिनवरोझमेव लोकस्वभावरूपामभावनैकदेवा जीनम्वरूपभावनमादैह सुहुमनिगोया चेव अब्बावहारी, सुहुमियरैगिंदा बावहारी तसा य । / सहजसपरिणामा भवभवा य कम्म-गनिगडनिवद्धा ज्झायहिच्चाइ तच्चं ॥ 14 ॥ व्याख्या-इह जगति द्विधा जीवाः मुझमवाइरभावेन, तत्रापि केचिदम्यवहारिणोऽपरे तु व्यवहारिणः, तत्रान्यवहारियस्तावत् ये निमोदवनस्पतिजाति विहायान्यन पृयिव्यादिजात्यन्तरेण कदाचिन्न व्यवाहियन्ते तेऽव्यवहारिणः, के ते? इत्याह-सूक्ष्मनिगोदा एव, अनन्तानां जीवानां साधारणमेकं शरीरं निगोदसंन्नं. निगोदशरीरवन्तो जीवा अपि तदभेदोपचारात् निगोदाः तेऽपि केचित् सूक्ष्मनामकर्मोदयवशात् सूक्ष्मा गोलकरूपा एव, अन्ये तु बादराः कन्दादिरूपाः, तत्र ये मुक्ष्मनिगोदास्ते एवाव्यवहारिणोऽनन्तमपि कालं पुनः पुनः तेषु एवोत्पद्यन्ते, न कदाचिद् पृथिव्यादिभावं त्रसत्वं वा भजन्ते. य एवमागमे श्रूयन्ते-"अधि अर्णता जीवा जेहि न पत्तो तसत्तपरिणामो । उप्पजति चयंति य पुणो वि तत्येव तत्येव त्ति ॥ 1 ॥ " यथा निगोदाः सूक्ष्मा वादराश्च, तथा पृधिज्यादयश्चत्वारोऽपि. तत्र सूक्ष्मास्तावत् नि गोदवत् सूक्ष्मनामकर्मोदयाद्, बादरास्नु बादरनामकर्मोदयात् , ते च द्विरूपा अपि व्यवहारिणः, तदुक्तम्-'तुहुमियरैगिदित्ति सूक्ष्माश्चेतरे च प्रस्तावादिह बादरा ये एकेन्द्रियाः स्पर्शनमात्रै केन्द्रियभाजा, तेऽव्यवहारिणः, तथा प्रसाश्च त्रसनामकर्मोदयवन्तः तेच दीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, एते सर्वेऽपि व्यवहारिणः, तथा सहजस्वपरिणामा भन्याभच्याश्चेति, सहजः स्वाभा 161 Page #175 -------------------------------------------------------------------------- ________________ बादशकुलकम् । ॥ 81 ॥ विको जीवानां स्वपरिणाम आत्मीयभावरूपः- ततश्च सहजः स्वपरिणामो येषां ते तथा, क एत्र विधाः ? अत आह-भव्या अभव्याश्च, अयमभिप्रायो-जीवानां षड् भावाः स्वभावविशेषा भवन्ति, तथा चोच्यते - 'भावा छच्चोवसमियखैयखओवसमौदयपरिणामत्ति', एषु च पञ्चमो भावः पारिणामिकरूपः, स च जीवत्वभभ्यामव्यवलक्षणः तदुक्तम्- "पंचमगम्मिय भावे जीवा भवत्तभधयाईणि" / औपशमिकादयो हि भावाः कर्मोपशमक्षयादिसाध्या आहार्य्या एव, भव्यत्वा भव्यत्वभावौ जीवत्ववत् स्वाभाविकौ, न तु कर्मक्षयोपशमजन्यौ, तेनोक्तं 'सहजस्वपरिणामा' इति, सर्वे चैते सूक्ष्मनिगोदादयः कर्माएकमेव गाढबन्धनहेतुत्वात् 'निगडी' लोहमयपादकटको बन्धविशेषः तेन 'निबद्धा' नितरां नियन्त्रिताः संसारकारागृहा-निर्गमनयोग्यत्वाभावमापादिता वर्त्तन्ते इत्यादि 'ध्यायत' निरन्तरं चिन्तयत, आदिशब्दात् तेषामेव शुभाशुभभाववेदनादिकमपि कीदृशं 'तश्चमिति तथ्यं सत्यमित्यर्थः । एतद् भावनमपि वैराग्योपयोगीति एतदुपदेश इति वृत्तार्थः ॥ 14 ॥ श्रमणोपासका हि श्राद्धा भवन्ति, कदाचित्त्रपूत्रं साधुवेषं दृष्ट्वा तैः किं कर्तव्यमिति अत्राहाणियगुणदो पासिउं साहुवेसं, पढममसदभावा लेह सुरसंजयं व 1 पुण चकुसकुसीलुत्तिन्नमुस्सुतभासिं, विसविसहरसंसगिंग व उज्झेह झति ॥ 15 ॥ व्याख्या- 'गुणा' ज्ञानादयो 'दोषाः' क्रियाशैथिल्यादयः, ततश्चाज्ञातगुणदोषं 'साधुवेषं' रजोहरणादिसाधुनेपथ्यधारिणं पुरुषं 'दृष्ट्वा' विलोक्य, प्रथममादौ दर्शनानन्तरम्, 'असदभावा' अकपटमानसा, भावसारमित्यर्थः ॥ लात गुरुत्वेन गृह्णीत, 162 नवमं कुलकम् । 9 ॥ 81 ॥ Page #176 -------------------------------------------------------------------------- ________________ 'सुसंयतमिव' इत्युपमानं, कदाचिदसंयतोऽप्यसौ स्यात्, तथापि सुविहितत्वेन कल्पयित्वाऽङ्गीकार्यः, उपासकस्य हि उपा-| |स्ये नावज्ञा विधातुमुचिता इति भावः । अथोपास्यमानस्य तस्य क्रियादर्शनाद् वचनश्रवणाच तत् स्वरूपावगती सम्यक् संजातायां किं कर्तव्यमित्याह-पुनर्भूयोऽपि अङ्गीकारानन्तरं 'बकुशकुशीलोत्तीर्ण' तीर्थप्रवर्तकसाधुविशेषचेष्टाभ्रष्टम् , ऋतुबद्धे तु पीठफलकासेवनप्रत्युपेक्षाप्रमार्जनाऽभावोभयकालावश्यकाविधानस्वाध्यायाकरणविकथाप्रवृत्तिमत्त्वात् , तथा 8. 'उत्सूत्रभाषिणं सूत्रोत्तीर्णपदार्थप्ररूपकं । चकुशादिस्वरूपं चैवमागमे श्रूयते-"उबगरणदेहचुक्खा इट्टीरसगारवा सिया निचं । बहुसवलच्छेयजुत्ता निग्गंथा वाउसा भ्न्निया॥1॥" तत्थ उवगरणचुक्खा-"जो उवगरणे बउसो सो धुवै अपाउसेवि व्त्थाई। हाइछइ य लन्हयाई किंचि विभूसाइ भुंजइ य ॥ 2 ॥ तह पत्तदंडयाई घठं महं सिणेह कयतेयं । धारेइ विभूसाए बहुं व पत्थेइ । उबरणं ॥ 3 ॥ " देहचुक्खो पुण एवं-"देहे वउसो अकजे करचरणनहाइयं विभूसेइ । दुविहो वि इमो इहि इच्छइ परिवा|रपभिईयं ॥ 4 ॥ " इत्यादि । कुशीलोऽपि द्विधा-आसेवनाकुशीलः कषायकुशीलश्च, तत्र आधः पञ्चप्रकारः ज्ञानदर्शनचा|रित्रतपोयथासूक्ष्मभेदात् , तत्स्वरूपं चेदं-"इह नाणाइकुसीलो उवजीवी होइ नाणपमीईए । अहसुहुमो पुण उस्सं एस तव-] |स्सित्ति संसाए ॥ 1 ॥ " कषायकुशीलोऽपि पूर्ववत् पञ्चप्रकारः, केवलं तपःकुशीलस्थाने लिङ्गकुशीलो बोद्धव्यः, तत्स्वरूपं । घेद-"नाणंदसणलिंग जो जुज्जइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ नायवो ॥ 1 ॥ चारित्तम्मि कुसीलो F कसायओ जो पयत्थ(च्छ)ईसावं । मणसा कोहाईए निसेवयं हो अहासुहुमो॥2॥ इति संक्षेपो विस्तरेणैतत्स्वरूपार्थिना तु भगवती सूत्रवृत्ती अवलोकनीये, इह हि प्रवचने पञ्च निर्ग्रन्थाः-पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातकाः, परं "सबजिणाणं जम्हा m 163 Page #177 -------------------------------------------------------------------------- ________________ dvaadshkulkm| natrama kulakam / // 82 // वकुसकुसीलेहि वट्टए तित्यम्" इति वचनाद् एतावेव तिर्थप्रवर्तकौन शेषास्त्रयः, तद्यदि बकुशकुशीलोचितक्रियाविकलोऽसौ अवगतः, तदा तम् 'उज्झत परिहरत, 'झटिति' शीघ्रं, भोः श्राद्धाः! 'विषविषधरसंसर्गिमिवेति' उपमान, यथा कालकूटस-3 योः संसगों महानर्थहेतुत्वात् परिहियते, एवं साधुवेपधरस्यापि दूरेणोज्झनमेव विधेयं, नतु साधुवेषोऽयमिति पश्चादप्यसौ सेव्यः, यदा चैवं तत्संसर्गोऽप्यपाकृतः, तदा वन्दनं दुरापास्तमेवेति वृत्तार्थः ॥ 15 ॥ यद्यपि संप्रति सुसाधुषु अपूज्यत्वं साधुबेरमात्रधारिषु प्रभूतजनपूज्यत्वं दृश्यते तथापि न तत्रादरो बिधेय इत्याह जै वि दुसमदोसा भासरासिप्पसा, जिपमयमुनिसंघो नो तहिपिंह म्हाघो। तहवि दसमदुट्ठच्छेरउम्भूयनाम-स्समणगणपहे नो मुज्झियत्वं बुहेहिं ॥ 16 ॥ __ च्याख्या यद्यपीति अभ्युपगमे 'दुःपमाया' अवसर्पिणीपञ्चमारकरूपकालविशेषस्य 'दोषात्' अनर्थकारिसाधुविषयबहुमान भावलक्षणापराधात् , तथा भस्मराशेस्त्रिंशस्य ग्रहस्य 'प्रवेशात्' वर्षसहस्रद्वयलक्षणस्थित्या एतत्कालस्य व्यापनात्, एतस्माद् 4. दुष्टद्वयमाहात्म्यात् 'जिनमते तीर्थकृद्दर्शने जिनानां वामतः सम्यगाज्ञाकारित्वेन संमतो मुनिसंघः' सुविहितवातो, 'नोऽनैव 'इण्हिमिति' इदानी तथा यथा पूर्वतीर्थकृत्काले आसीद् महा? महान अर्घः पूजाविशेषो यस्य स तथा, 'तथापि' एवमपि सति पूज्यसाध्वपमानदर्शनेऽपि सति, नो नैव मोहितव्यं मोहः कर्तव्य इति योगः क्व विषय इत्याह-दशमं च तद्दुष्टाश्चर्य चासंयतपूजालक्षणं तेनोद्भूताः समुत्पन्ना ये 'नामश्रमणा' श्रमणगुणज्ञानादिवैकल्येन नाममात्रेण संज्ञामात्रेणैव shrmnnaa। 164 Page #178 -------------------------------------------------------------------------- ________________ सान तु भावतः, तेषां 'गणः' समूहः तस्य 'पन्थाः' कुत्सितप्रवृत्तिघटितो मार्गः तत्र 'नो' नैव मोहितव्यम्, एपोऽपि मोक्स्स्मार्ग्। इति चित्ते वैक्लब्यं न विधेयं, बुद्धविचक्षणैर्भवादृशरिति वृत्तार्थः ॥ 16 ॥ कुगुरूत्सूत्रदेशनारक्तत्वं मुग्धजनस्योपलभ्य श्राद्धान् शिक्षयितुमाहतह बिलसिरहुंडोसप्पिणीकालदोसु-ल्लसियकुगुरुवुत्तुस्सुत्तरत्ते वि लोगे। अवगणिस नादुत्तं होह बुद्देमणासी-विसपसमसुमंतायंत संसुद्धबुद्धी ॥ 17 ॥ च्याख्या-'तथा' इति समुच्चये 'विलसिरो' विलसनशीलो यः स्वेच्छाचारी 'हुंडावसर्पिणीकाला', हुंडावसर्पिणी पूर्वोक्तशव्दिआर्थलक्षणः 'काला' समयः तस्य 'दोषो' विगुणवहुमानाभिमुख्यलक्षणोऽपराधः 'तेनोल्लसिता' उज्जृम्भिता ये ऽकुगुरवों ज्ञान। क्रियाविकलाः सूरयः तैरुक्तं प्रतिपादितं यदुत्सूत्रं श्रुतपथातिक्रान्तं निशि वलिनन्द्यादिकं तत्र 'रकेऽपि' अनुरागवत्यपि 'लोके' मुग्धजने अवगणय्यावमत्य, 'तदुक्तम्' उत्सूत्रभाष्याचायप्रतिपादित, यूयं भवत इति क्रियायोगः, कीदृशाः? दुष्टा चासौ देश नाच उत्सूत्रप्ररूपणारूपा सैव उत्कटकालकूटवद् विशिष्टचैतन्यापहारित्वात् 'आशीविषो' विषधरः तस्य 'प्रथमः स्वकार्यकरराणाक्षमत्वं तत्र सुमन्त्रायमाणा सुष्टु शोभनः समाहात्म्यः पठितसिद्धः पुरुषाधिष्ठितो वा ओंकाराधक्षरसमूहो मन्त्रः तद्वदा चरति सुमन्त्रायमाणा, 'सुंशुद्धा' सुगुरूपदेशवशेन सर्वथा मिथ्याभिनिवेशपङ्करहिता वुद्धिर्मतिर्येषां ते तथा, विभ्क्तिलोपाहै। दिकं प्राकृतत्वाद्, अयमभिप्रायो-यद्यपि बहुलोक उत्सूत्रदेशनारतः तथापि भवद्भिः तदुपशमविशुद्भवुद्धिभिर्भाव्यं, सुगुरूपदेशस्येत्थमेव साफल्यादिति वृत्तार्थ्ः॥ 17 ॥ 165 Page #179 -------------------------------------------------------------------------- ________________ नवर्म द्वादशकुलकम् । कुलकम् । सरक ॥ 83 ॥ ननु संशुद्धबुद्धिभिर्भवद्भिर्भाव्यमित्युक्तं, सा च संशुद्धा सद्गुणगुरुसंपर्काद् भवति, गुणयांश्च संप्रति दुर्जेय इत्याह--18 ऐसयविरहाओ खित्तकालाइदोसा, विगुणबहुलयाए संकिलिटे जणम्मि । सपरसमयलोयायारणाभिन्नतुंड-गलखलजैरजे नजए नो गुणीवि ॥ 18 ॥ व्याख्या-सांप्रतमुच्छंखलयतिराज्ये गुणी साधुदुज्ञेय इति योज्यं । कुतः पुनः उच्छंखलयतिराज्यमित्यत्र हेतुचतुटयमाह-'अतिगा' उत्कर्षा अवधिमनाएगायकेवल जानलक्षणा:-तद्वन्तोऽतिशयिनः तेषां, 'विरहात' अभावात् , मसिशयेन हि सम्यग् गुणी साधुञ्जयते इति तज्ज्ञानाभावे भवत्येव उच्छंखलयतिराज्यं 11 तथा क्षेत्र भारत कादाचित्कभायतीर्थकराविसत्पुरुषं, न तु महाविदेह, 'कालश्च' दुःषमारूपो न तु दुःपमसुषमादिः, आदिशब्दाव दशमाश्चर्याविग्रहा, तेषां क्षेत्रकालादीनां 'दोपो' गुणिजनविषयसम्यग्ज्ञानसम्पादनवैमुख्यलक्षणः तस्मात् 2 / तथा 'विगता' गुणा ज्ञानचारित्रविनयादयो येषां ते विगुणास्तेषां 'बहुलता' प्राचुर्य ततोऽतितवाहुल्येऽपि प्रायो गुणी न ज्ञायते 3 / तथा स्वभावत एव 'संक्लिष्टे अतिप्रभूतरागद्वेषादिकलुषितान्तःकरणे 'जने' च प्रचुरलोके, चकारोऽत्र लुप्तो द्रष्टव्यः, एवमपि न सम्यम् । 4 गुणिज्ञानवाञ्छापि भवतीति 4 / एवं घ हेतुचतुष्टयसद्भावे सति, किमित्याह-स्वः स्वकीयो जैनः, परोऽन्यः शा क्यभौतादिसंबन्धी, ततश्च स्वपरयोः समयः सिद्धान्तः, तथा 'लोकः' शिष्टजन 'आचरणा' गीतार्थबहुश्रुतजमाचरित, दीर्घत्वं प्राकृतत्वात् , ततश्च स्वपरसमयश्च लोकश्चाचरणा च स्वपरसमयलोकाचरणाः ताभ्यो 'भिन्ना' भेदवन्तः पृथगभूताः 166 *RASA%CE Page #180 -------------------------------------------------------------------------- ________________ हाताभ्यः परिभ्रष्टाः सर्वथा तदननुसारिण इत्यर्थः । दृश्यन्ते केचित् स्वसमयादिविरुद्धमपि देवद्रव्योपभोगमाठपत्यगाह तराशातनादिकं कुर्वाणाः, तथा चोक्तम्-"यत्किंचिद् वितथं यदप्यनुचितं बलोकलोकोत्तरोत्तीणं यद् भवहेतुरेव भविना यच्छ्रास्त्रबाधाकरं । तत्तद् धर्म इति अवम्ति कुधियो मूहासदह मात्रामया सान्ति च हा दुरन्तदशमाश्चर्यस्य विस्फुर्जितम् ॥ ॥ " इति ततः ते स्वसमयादिभ्रष्टा अभिधीयन्ते, तथा 'तुण्डेन' बदनेनागला असत्यासभ्यप्रभूतासंबद्धभाषकत्वेन समधिकाः, स्वसमयादिभिन्नाश्च ते तुण्डार्गलाश्चेति कर्मधारयस्ते च ते ऽखलाश्च पैशून्यकारिणश्च ते च ते 'यतयश्च' लिङ्गमात्रधारणेन, न तु भावतस्तेषां राज्यं सर्वत्रास्खलितप्रचारितत्वं तत्र, यथा क्वचित् म्लेच्छनगरादौ तद्राज्ये तत्प्राचुर्ये च सति अम्लेच्छास्तत्र द्विवाः सन्तोऽपि नोपलक्ष्यन्ते, एवमेवंविधोच्खलानां प्राचुर्ये स्वेच्छाचारित्वे च सति अनुच्छंखलाः सुविहिता द्वित्राःगुणिनः सन्तोऽपि नोपलक्ष्यन्ते अनभियुक्तः तेनोक्तम्-न ज्ञायते गुण्यपि ज्ञानादिगुणपात्रमपि स्तोकत्वात् , a-1 पिविस्मये, कचित् मुणीवीतिपाठः तत्र मुनिरपि सुसंयतोऽपीत्यर्थः, यद्यपि एवं तथापि श्राद्धैरत्यन्ताभियुक्तरन्विष्य गुणिनं + हस्तोकमपि सम्यगवगम्य तस्यैव वचने आदरो विधेय इति भाव, इति वृत्तार्थः ॥ 18 ॥ एवं तद्राज्ये समुज्जृम्भमाणे भव्यानां महाननर्थः संपद्यते इति सविषादमाहसययमिह जियाणं सोगदोगच्चत्राही-जरमरणभयाई वेरिणो दुन्निवारा । जै खयकरमेसि कोइ कंखिज्व तत्तं, तहवि हु कुपहदंसी ही दुरंता कुलिंगी ॥ 19 ॥ 162 Page #181 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 84 ॥ व्याख्या-'सततं' सर्वदा 'इह' जगति, जीवानां किमित्याह- 'शोकः' पुत्रादिवियोगजनितो दुःखविशेषो, 'दार्गत्यं दारिद्र्यं 'व्याधयो' ज्वरादिरोगाः, 'जरा' वयोहानिः, दीर्घत्वहस्वत्वे प्राकृतत्वात्, 'मरणं' पञ्चत्वप्राप्तिः, 'भयम्' अनेकविधस्त्रासः, | आदिशब्दात् क्रोधादिग्रहः, एते किमित्याह- 'वेरिणो' अन्तरङ्गसम्यक्त्वादिप्राणापहारित्वात् प्रौढशत्रवो, 'दुर्निवारा' उपक्रमशतैरपि निषेदुमशक्याः अवश्यमपायहेतव इति भावः तथा चतैरुपहतेषु सर्वजीवेषु यदि कथंचित् 'क्षयकरं ध्वंसविधानदक्ष-मेषां शोकादीनामन्तरङ्गशत्रूणां कश्चिद् द्रव्यत्वपरिपाकवानपि अत्यन्तमेतद् भीरु-रन्तरङ्गसम्यक्त्वादिप्राणान् रिरक्षिषुः, 'कांक्षेद्' अभिलषेत् तथाविधमहावलिष्ठराजानमिव 'तत्त्वं' सद्गुरूपदिष्टं विधिधर्ममार्गलक्षणं रहस्यम् अवश्यमेतस्मात् ममान्तरङ्गप्राणरक्षा भविष्यतीति अभिप्रायवान्, 'तथापि एवमपि कस्मिंश्चिद् भच्यविशेषे तत्त्वाकांक्षिण्यपि किमित्याह -'कुपथदर्शिनो' दिवा रात्रौ वा शुचिभूतेनान्यथा वा देवस्नान पूजादिकं विधेयं, पात्रापात्राविभागेन शुद्धाशुद्धभैक्षाविशेषेण यतिभ्यो दानं विधेयं, सदाचारे इतरस्मिन् वा लिङ्गमात्रधारिणि वन्दनादिकं मोक्षवीजं, सुविहितान्तिके सम्यक्त्वाधारोंपणं न कार्य, गद्दिकायासनेऽपि चैत्ये न दोष इत्यादि कुत्सितमार्गप्रकाशकाः तस्य संघटिताः, के इत्याह, 'कुलिङ्गिन:, ' सदाचारविकल कुत्सित लिङ्गमात्रधारिणः तैश्च एवंविधो मार्गों दर्शितः, तत्तः कथं तस्यान्तरङ्गवैरिक्षयो भवतु इति । एवमसमंजसदर्शने प्रकरणकारः सखेदमाह-'हीति' खेदेऽव्ययं, महदिदं खेदस्थानं यद् भव्यस्य कस्यापि अन्तरङ्गवैरिक्षयार्थिनस्तत्पुष्टिकार मार्गदर्शनं विषविकारनिवृत्त्यर्थिनः पीयूषपानमभिलषतः कालकूटपानमिवेद - मिति वृत्तार्थः ॥ 19 ॥ 168 नवमं कुलकम् । Page #182 -------------------------------------------------------------------------- ________________ 13 एवं तावत् शिथिलाचारचरित-मुत्कीर्तितम् , अथ सुविहितात्ममानिनां मध्यस्थात्मज्ञानिनां च निश्चयनयेनासुविहितानामाचरितं दर्शयितुमाह नियगुरुकमरागेण नदक्खिन्नओ वा, समइअभिनिवेसणंधमंधीइ केई । सुविहियबहुमाणी हौ मज्झत्थनाणी, इय कुसुयकुबुद्ध बिति आणाविरुद्धं ॥ 20 ॥ व्याख्या-केचिद् मध्यस्थात्मज्ञानिनः सुविहितबहुमानिनश्चाज्ञाविरुद्धं ब्रुवत इति योगः, कुतः पुन-मध्यस्थात्मज्ञानिन । इत्यत्र हेतुचतुष्टयमाह-निजगुरुकमरागेण' स्वकीयपूर्वजसमाचारपक्षपातेन, ते हि मध्यस्थमानिन आसन्निति ॥ 1 ॥ अन्येषामपरेषां श्राद्धादीनां 'दाक्षिण्यम्' उपरोधः ततो घेति, वाशब्दो विकल्पार्थः, तेषां हि मध्यस्थभाव एवं रोचते ॥ 2 ॥ स्वमतेः आत्मबुद्धेरमिनिवेश आग्रहो यदुतमाध्यस्थ्यमेव श्रेय इति चेतोऽव्स्स्त्त्म्भ्ः॥3॥'अन्ध्म्ण्घीइत्ति प्राकृतत्वाद् अन्धान्धीन्यायो 14 माघो यथैकस्यान्धस्यापरोऽधो लग्नस्तस्यापि अन्य इत्येवमाद्यस्यैव सर्वथा मार्गादर्शित्वादन्येषामपि मार्गास्पर्शित्वमेव, एव माद्यस्यैव गुरोर्माध्यस्थ्यावलम्बनस्यासमीचीनत्वाद् शेषाणामपि तत् तथैव, ॥ 4 ॥ एवं हेतुचतुष्टयात् केचिन्मुग्धबुद्धयो मध्यस्थज्ञानिनः संवृत्ताः, भवन्तु केचित् साधवः सदाचारा अपरे तु अतादृशास्तथापि अस्माकं सर्वेषु समताभावो माध्यस्यं, तथा च मध्यस्वं मध्यस्थताविषयं ज्ञानं विद्यते येषां ते मध्यस्थज्ञानिना, आत्मानं मध्यस्थ मन्यमाना इत्यर्थः कीदृशाः स्न्त्ः। इत्याह-'सुविहितं' सुसंयतमात्मानं बहु मन्यन्त इति मुविहितबहुमानिनः, मध्यस्थज्ञानिनामयमभिप्रायो-यदुत गुणागुणवि zaku015.5 169 Page #183 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 85 ॥ भागे हि क्रियमाणे निर्गुणस्य परिहारे तस्य महान् संताप आपादितो भवति, स च संसारवृद्धये, सर्वभक्तिविधाने तु नामपि भक्तिविधानादवश्यं संसारोच्छेद इति । अयं चायुक्तः तेषामभिप्रायो, यतः पूर्वाचार्यैः पार्श्वस्थादीनां दर्शनस्यापि निषेधेनाष्टादशशीलाङ्गसहस्रधारिष्णामेव वन्दनादिप्रतिपत्तिरभ्यधायि, नाविशेषेण, एवंविधमध्यस्थतायाः तु उपहास्यस्त्वति । तदुक्तम्- "श्रीमद्भिः प्रविचार्यकार्यमखिलं वस्त्वैहिकामुष्मिकम्, ज्ञात्वा दोषगुणांश्च दोषविमुखैः कार्यो गुणेष्वादरः । एवं द्दीष्टयुतिर्भवत्यपरथा संमूच्छिमप्रायता, पीयूषं च विषं च तुल्यमदतां का नाम मध्यस्थता ॥ 1 ॥ तस्मादनादरणीया एवंविगण, ते एवं अध्यक्षज्ञानिको मूल्य संपद्य, अनुस्वारलोपः प्राकृतत्वात् किं कुर्वन्तीत्याह इति वक्ष्यमाणप्र कारेण 'आज्ञा' आप्तोपदेशस्तया 'विरुद्ध' विरोधभाक, 'ब्रुवते' भापन्ते, अत एव तत् कुत्सितम् असम्यक्, श्रुतमाणित कुश्रुतं, सुश्रुतमपि वा कुत्सितम सम्यग् बुद्धमवगतं कुबुद्धं, तथा च कुश्रुतं च कुबुद्धं चेति द्वन्द्वः, न हि सुश्रुतस्य सुबुद्धस्य वाताज्ञाविरुद्धत्वं कदाचिदपीति भाव इति वृत्तार्थः ॥ 20 ॥ कीदृशाः सन्तः किं च भाषन्त इत्याह- नियमैकयसामायारिचारितसन्ना, मुसियजलजणोहा सुत्तौत्तिष्णवोहा । यहि चरणड्डा त नन्निति विंता, परपरिभवमत्तुकासमुल्लासयति ॥ 21 ॥ व्याख्या- 'निजमत्या' आत्मीयबुद्ध्या स्वविकल्पेन 'कृता' विहिता 'सामाचारी' साधुकृत्यविशेषरूपा सांप्रतमपि मासकल्प 170 नवमं कुलकम् । 9 Page #184 -------------------------------------------------------------------------- ________________ / विहारोष्णोदकपानसार्धहस्तत्रितयमानकल्पधारणपटलकधारणपात्रमात्रकातिरिक्तोपधिवर्जनादिलक्षणा, तस्याः 'चारित्रसंज्ञा' विशुद्धसंयमनाम यैः ते तथा, पुनः कीदृशाः सूत्रोत्तीर्णबोधाः श्रुतोपदेशातिक्रान्तपदार्थज्ञानाः, न हि सूत्रे क्वचिदपि स्वयं है। प्रकल्पितसामाचार्योः चारित्रत्वमुक्त, तथा 'मुषितजलजनौघाः' डलयोरेकत्वमिति लक्षणात् जला जडा मूखो इत्यर्थः, ततश्च नुपिता वजन मानसोजगद्यादान लस्करैरिव लुण्टिता 'जडजनौधा' मूर्खलोकसमूहा यैस्ते तथा, ईदृशाश्च सन्तः ते किं वदंतीत्याह-वयमिह धरणाच्या' वयमित्यात्मनिर्देशे तदपि सावधारणं द्रष्टव्यं, यदाह-नान्य इति नापरेऽपि केचित् इह है प्रवचने चरणाव्याः संशुद्धसंयमसंयुक्ताः, 'हतेऽति विषादे, एवं च अवाणास्ते 'परेषां शेषसाधूनां परिभवतिरस्कारम् ,आत्मनस्तु । उत्कर्ष' सर्वोत्कृष्टत्वमुल्लासयन्ति जने विस्फारयन्ति, इत्थमात्मोत्कर्षेण परेषां लाघवमापादयन्ति, मासकल्पादिसामाचार्यास्तु सांप्रतं संस्तारकन्यत्ययादिनैव श्रुतधरैः समर्थनात् , तदुक्तम्-"कालाइ दोसओ पुण न दवओ एस कीरई नियमाभावेण उ कायबो संथारगच्चयाईहिं ॥ 1 ॥ " द्रव्यतस्तु मासकल्पः पञ्चकल्पभाष्यादिभिः तदुचितक्षेत्राधभावं बदभिर्निषिद्ध एव, तथा च तद्भाष्यम्-"ज देवलोयसरिसं खितं निप्पञ्चवाइयं जंचा एसौ खेत्तकप्पो देसा खलु अद्धछवीस शिआ" तथा। "आसज्जखित्तकालं बहुपाजग्गा न संति खित्ताओ। निचं च विभत्ताणं सच्छंदाई बहू दोसा ॥ 2 ॥ " इत्यादि tathANistu'saMparya मासकप्पपाउग्गाणि नस्थिति', उष्णोदकपानं तु-'उसिणोदगं tidaMDukkaliya'mitiSacanAt तादृशस्य तु प्रायः सांप्रत । नित्यं दुःप्रापत्वात् प्राप्ठस्यापि प 'उसिणोदगतत्तभोइणों' इत्यादि सूत्रकृताङ्गद्वितीयाध्ययन द्वितीयोद्देशकनियुकिवनख उष्णत्वाभिधानेऽपि यत् पुनस्तप्तग्रहणं तत् तस्य तस्यैव पानयोग्यत्वोपदर्शन मिति वृत्ती व्याख्यानात सर्वदोष्णजलपान CHURNA 171 AM ked Page #185 -------------------------------------------------------------------------- ________________ navarma kulakam / kulakam / स्यापि मसंभवात् , कपायद्रव्याहतस्य च जलस्य उत्कृष्टश्रावक श्राविकाभिश्च स्वकुटुम्वाद्यर्थमपि विधानादेषणीयस्य तस्य साधू- पानामुचितत्वेन गीतायः संग्रति अभ्यनुज्ञानात् , कदाचित् चतुर्थसिकतिलतन्दुलधावनादेराप अनिषेधात्, तथा सार्द्धहस्तत- तीयमानकल्यस्य साडहस्तद्वितीयमानस्य पटलकस्यकत्र मीलनान् पट्करप्रमाणकल्पमाचीर्णवन्तो गीतार्थाः, शैवकागीतार्यादीनां धृतिसंहननाल्यत्वेन अमादबाहुल्याच्च, भिक्षाटनादी पात्रप्रावरणादिपटलककार्यस्य तेनैव षट्करप्रमाणेन प्रसाधनात्, पात्रमात्रकातिरिक्तोपकरणग्रहणमपि ओण्पग्रहिकस्यातिरिक्तस्यापि ग्रहणात् , तथा च जघन्योत्कृष्टमध्यमौपग्रहिकानन्तरमुक्तम् -"वं चन्नमेवमाई नव संजमनाहगं जैजणस्म । पोहाइरेग गहियं उघगहियं तं पियाणाहि ॥ 1 ॥ " इत्यादिवचनात्, गीताश्रयणदर्शनाच्च न तद्वर्जनमिति, तथा च न निजमतिकल्पितसामाचार्याचारित्रत्वमिति न तदुपदर्शितमार्गेऽपि भवद्भिरवधातव्यमिति वृत्तार्थः ॥ 21 ॥ | एवं तावत् क्रियाविकटानां लिङ्गिनां स्वप्रकल्पितक्रियाचारिणां मध्यस्यज्ञानिनां च स्वरूपमभिधाय अथ तादृशामेव लाम्पूजाख्यातीलोके उपलभ्य सविपादमाह कुगुरुसु दढभत्ता तप्पहे चेव रत्ता, अमुणियसुयतत्ता साहुध्म्म्(म्मे)प्म्त्ता। गुरुकुलकमचत्ता संकिलेसप्पसत्ता, अहह कहमपत्ता चेव ही खाइपत्ता ॥ 22 ॥ व्यास्या-ऐह कथमपात्ररूपा एव ख्याति प्राप्ता इति सम्बन्धः, 'कुगुरुपु' तास्विकज्ञानक्रियाविकलेषु आचार्यादिषु सह 172 Page #186 -------------------------------------------------------------------------- ________________ मतिशयेन भत्काएते एव सम्यग् गुरव इति भावतो चाह्यभक्तिभाजः, तथा 'तत्पधे' कुगुरूपदिष्टमार्गे एव पूर्वोक्ते रक्ताः अन्तरङ्गानुरागवन्तः, तथोभयेऽपि 'अज्ञात श्रुततत्त्वाः' अविदितसिद्धान्तपरमार्थाः, यदि हि ते विदितश्रुततत्त्वा अभविष्यन् , तदा न तथा क्रियावैकल्यं स्वकल्पितक्रियाबहुमानो का तेषामभविष्यत् , अत एव च 'साधुधर्मे आगमाचरणाविशेषप्रतिष्ठितानुष्ठानरूपे उभयेऽपि 'प्रमत्ताः', एके तावन्निद्राविकथाकषायविषयासक्तत्वेन, अपरे तु मिथ्याभिनिवेशवशात् स्वकल्पितक्रियानुरागेण, तथा 'गुरुकुल सद्गुरुजनाधिष्ठितसुसाधुसमूहस्तस्य 'क्रमो' दशविधचक्रवालसामाचारीप्रभृतिकः समाचारः तेन त्यक्ता' वर्जिता, उभयेऽपि प्रमत्तत्वोक्तहेतुद्यादेव,तथा संक्लेशे' क्रूरतया वि(चित्तविप्लवे 'प्रसक्ताः' अत्यन्तप्रतिवद्धाः, एके तावत् सुविहितविद्वेपेणक्रियापरिहारानुचिन्तनेन च, अपरेतु स्वकल्पितक्रियाभिनिवेशेनेति, अहहेति' खेदे, कथं केन प्रकारेण प्रचण्डदशमाश्चर्यमाहात्म्यादिना, किमित्याह-पात्राणि सद्गुणमहामाणिक्यकरण्डकाःतविपरीतानि तु न पात्राणि अपात्राणि सर्वथा विशुद्धसंयभरलानाधारा एवासाधवः, पुंलिंगता प्राकृतत्वात् , 'चः समुच्चये, एवोऽवधारणे, स च योजित एव, 'ही' इत्यपि खेद एव, ख्याति' सुमाधुतया प्रसिद्धिं, 'प्राप्ता लब्धवन्तः, अहहेति (अहहहीति) खेदवाचिपदद्वयोपादानमत्यन्तखेदप्रतिपादनार्थ, महत्कष्टस्थानमेतद् यदेवंविधास्तिरस्कारयोग्या अपि शुद्धसाधुमार्गप्रतिकूलचारित्वेन सुसाधुकीर्तिमामुवन्तीति वृत्तार्थः ॥ 22 ॥ अथ पूर्वोत्तस्वरूपे कुगुराबपि सुगुरुपतिपत्तिं कुर्वतां श्रावकाणां स्वरूपमाहकुगुरुवयणदूढा संसयावत्तछूढा, ऐभुभ्व्रूद्धातुच्छ्मिच्छ्त्त्मूद्धा। 173 AMAR Page #187 -------------------------------------------------------------------------- ________________ मावश कुलकम् । / / 87 / / अपरिणयसुयत्थं जीवियासंसघत्थं, सुहगुरुरयमेवं विंति मुत्तं व देवं ॥ 23 ॥ व्याख्या- 'कुगुरुणां' पूर्वोक्तस्वरूपाणां वचनं वयमिह चरणाढ्या इत्यादिकं परकीयचेतो वञ्चनचतुरं तेन 'दूढा' इति प्राकृतत्वाद् द्रोहिता द्रोहं प्रापिताः, यथा केचिन्मरण भीरवः केनापि विश्वासवचनैर्ब्रह्यन्ते, एवमेते अपि कुगुरुभिः, तथा 'संशयः' | सद्गुरुविषयः संदेहः स एव 'आवर्ती' जलपरिभ्रमः तत्र क्षियाः ताः पूर्वं हि तैरन्यथा सद्गुरुस्वरूपमवधारितं संप्रति तु अन्यथा श्रवणे दर्शने च संदेहः संपन्न इति, 'तथाति बहुभिः' अत्यन्तप्रभूतै- भवैर्जन्मभी 'रूढं' संजातम् 'अतुच्छं' प्रचुरं प्रचलं यद् 'मिथ्यात्वं' विपर्य्ययज्ञानलक्षणं तेन 'मूढा' विचित्ततां प्रापिताः, न हि अविपर्यस्वज्ञानिनां देवबुद्ध्या कुगुरुदर्शनं भवतीति भावः, तथाविधाः सन्तः किं कुर्वन्तीत्याह- परिणतश्चेतसि अङ्गाङ्गिभावेन व्यवस्थितः श्रुतार्थः सिद्धान्ताभिधेयो यस्य स तथोको, न तथेति अपरिणतश्रुतार्थः तं तथा 'जीविका' भोजनादिजीवनोपायलाभः तस्या 'आशंसा' प्रार्थना तिया 'प्रस्तो' व्याप्तस्तम्, एवमगुणमपि गुरुं 'शुभगुरुरयं' सकलकल्याणकारी ज्ञानादिपात्रं युगप्रधान मित्येवं ब्रुवते, लोकानां पुरतोऽपि प्रतिपादयन्ति मूर्त्तमिवेत्युपमानं, साक्षाद्रूपं 'देव' वीतरागमनुमिति, यथा वीतरागः सर्वथा पर्युपास्य एवमयमपीति, तथा चोच्यते "मिध्यादृशामुत्तमदेवरूपको न कौतुकं यत्प्रतिभात्यसद्गुरुः । पित्तावृताक्षा ह्ययसोऽपि गोलकं सौवर्णमेवाकयन्त्यनाकुलाः ॥ 1 ॥ एवंविधस्यापि कुगुरोरेवं मुग्धपर्युपासनामालोक्यापि न तत्रास्था विधेया इति भाव इति वृत्तार्थः ॥ 23 ॥ 174 नवसं कुलकम् । 9. ॥ 87 ॥ Page #188 -------------------------------------------------------------------------- ________________ आ अथ दुष्टाप्रेसरदशमाश्चर्यादिप्रभावादत्यन्तनिर्गुणसाधुवेषधारिकृतं गाढपरिभयं सद्गुणसाधुजनस्यावलोक्य तान् उपालन्धुमाह ऐ दुसमदुरंतच्छेरय ! ब्भासरासी !, दुसमसमय ! हंभो तुब्भमेसप्पभावो । जमिह कवडकूडा साहुलिंगी गुणड्डे, परिभविय पहुत्तं जति नंदन्ति दूरं ॥ 24 ॥ व्याख्या-'अई' इति कोमलामन्त्रणे दशस्त्राश्चर्येषु दशमं सुसाधूनां तिरस्कारेण तदुःखदायित्वेन दुरन्तमाश्चर्य कादाचिकभावरूपं, तस्य संवोधनम् अपि कुषमदुरस्ताच ! बयाको भरमाशे ! दुष्टत्रिंशग्रहविशेष ! तथा 'हंभो' इति प्राकृतसम्बोधनं, तच्च दुःपमासमये त(त्यस्यादौ योजनीयं, ततो भो ! दुःषमासमय ! अवसर्पिणीपञ्चमारक विशेषेऽपि त्रीनपि दशमाश्चर्यादीन् प्रत्येक संबोध्य उपालम्भमाह-'युष्माक' भवतामेष वक्ष्यमाणः 'प्रभावो' माहात्म्यं, यदित्यादिना उपालभ्यं । दि वस्तु आह-यत् किलेह प्रवचने, साधूनां लिङ्ग रजोहरणादिकं विद्यते येषां ते तथा, विशेष्यपदं चैतत् , फिविशिष्टाः18 सन्तः? इत्याह विश्वासनीयवेषोपदर्शनेन सदननुसारिवचनक्रियाविशेषाः कपटा वितथवादिनः कूटाः ततश्च कपटाश्च ते कूटाश्च इत्यादिकर्मधारयः, तेच किं कृतवन्तः? इत्याह-गुणान्यान' ज्ञानादिक्षान्त्यादिसमस्तयतिधर्मैश्वर्यवतः, 'परिभूय' असलिहूषणशतारोपणेन महाजनसमक्षं तिरस्कृत्य, 'प्रभुत्व' समस्तजनपूज्यत्वेन स्वामित्वं 'यान्ति प्राप्नुवन्ति, न केवलं प्रभुत्व यान्ति, 'नन्दन्ति च' परिवारपूजाख्यात्यादिभिर्वर्धन्ते च, न हि एवंविधात्यन्तनिर्गुणानां दुरन्तदशमाश्चर्यादिमहामात्यसाहाय्यमन्तरेण 175 AAAAA%A9%8A% Page #189 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 88 ॥ एवं प्रभुत्वं वृद्धिर्वेति, न खलु प्राम्सदोवनिमन्तरेण गोनमविषघर विपत्रिकारवृद्धिः, पठ्यते च "मेकेन कणता सरोष परुपं यत्कृष्णसर्पानने, दातुं कचपेटमुद्धतधिया हस्तः समुद्रासितः । यच्चाधोमुखमीक्षणे विदधता तेनापि तन्मर्षितं, तन्मन्ये विषमन्त्रिणो बलवतः कस्यापि लीलायितम् ॥ 1 ॥ " इति । तदेवं यदि ईदृशानामपि एवं प्रभुत्वं वृद्धिश्च ससूनं युष्मत्प्रभावविलसितमिति उपालम्भ इति वृत्तार्थः ॥ 24 ॥ तदेवं केषांचित् तावद् गुरुणामपि क्रियाशैथिल्येऽपरेषां च स्वप्रकल्पितसामाचारीपरत्वे, केपांचित्तु मध्यस्थभावावलम्बनेन गुरूणां प्राचुर्ये, श्राद्धजनस्यापि प्रभूतस्य तद्द्भक्तत्वे शुद्धधर्मश्रद्धालूनां केषांचित् श्राद्धानां यत् संप्रति संपन्नं तदाहकिर बहुपपासे धम्मसुस्सूसणाए, कुमयविउडणेणासंकिया हुति भावा । नवसुवियसेवासत तत्तत्थियाणं, कहमिव विवरीयं जायमत्रो इयाणिं ॥ 25 ॥ व्याख्या- 'किलेति' आठवादे 'वहवः' प्रभूताश्च ते प्रभव आचार्याश्च तेषां 'पार्श्वे' समीपे 'धम्मसुस्सूसणाएं' इति प्राकृतत्वात् धर्मश्रुश्रूषया इत्यर्यः । ततश्च धर्मस्य सुसाधुसुश्रावकसमाचारलक्षणस्य शुश्रूषा-श्रवणवाञ्छा तया श्रवणमुपलक्ष्यते, ततः किल बहुभिः श्रोवच्यं बहुभ्यः श्रोतव्यमिति सिद्धान्तप्रसिद्धेः बहुभ्यः श्रवणे ऽकुमतविकुट्टनेन शाक्य भौतादिदर्शनस्य सर्वथा निषेघनेन 'आशंकिता' निस्संदेहा 'भवन्ति' संपद्यन्ते 'भावा' देवगुरुधर्मरूपाः पदार्थाः, एकस्माद् हि धर्मस्वरूपमात्र । ज्ञातमन्यस्माच्च तदेव विशिष्टमपरस्माद् विशिष्टतरमित्येनं सर्वथा पदार्थेषु संदेहो निवर्त्तत इति स्थितिः, एततु इदानींत्रं 176 नवमं कुलकम् । Page #190 -------------------------------------------------------------------------- ________________ | विपरीतमस्माकं संवृत्तमित्याह-'नवा' अपूर्वा अपूर्वा ये 'सुविहिताः' सुविहितमन्या न पुनः परमार्थतः सुविहिता एव, तेषां 'सेवा' समासन्नावस्था विनयादिरूपपर्युपासना, तस्याम् 'आसक्ता' अत्यन्तमादरवन्तः तेषाम् , अत्र षष्ठीबहुवचनलोपो द्रष्टव्यः, तथा 'तत्त्वार्थिनां' सद्गुरुसद्धर्मज्ञानाभिलाषुकाणां, कथं केन प्रकारेण दुष्टकर्मोदयरूपेण इति तत्त्वप्राप्तिप्रकारेण, क्वचित् कथ-4 मिवेति पाठः, स च सुगम एव, विपरीतं संशयोच्छेदाय प्रवृत्ताना-मधिकतरसंशयहेतुत्वेन विपर्यास्त 'जात' सम्पन्न, 'अबोल इति प्राकृते अहो इत्यर्थे सम्बोधनं, ततश्चात्यन्तविषण्णा इव तत्त्वार्थिनश्चिन्तयन्ति कथयन्ति च-अहो लोकाः! पश्यत अस्मदीयां कर्मपरिणति येनेद-मित्थं सम्पन्नम् 'इदानीं सांप्रतम् , अयममिप्रायः-नवनवप्रभुपर्युपासने हि तेषु कश्चित् प्रतिमायाः पुष्पधूपनैवेद्यदुग्धदधिघृतेक्षुरसादिस्नात्रं श्राद्धस्य विधेयमाह, अपरस्तु तस्य सर्वथा निषेध, कश्चिच्च प्रतिमादेराचार्येण प्रतिष्ठाम्-अपरस्तु श्राद्धेन, कश्चित् शक्रस्तवादिदण्डकपञ्चकेन स्तुतिस्तोत्रश्चैत्यवन्दनम् , अन्यस्तु शकस्तवमात्रेण, द्वादशावर्त्तवन्दनकमपि श्राद्धस्य कश्चिन्मुखबस्त्रिकया, कोऽपि चेलाञ्चलेन, श्राद्धादेरुभयकाल-मावश्यकविधानम् इतरश्च तन्निषेधमित्यादेः प्रभूताचार्यमतस्य श्रुतौ न कृत्यत्वाभिगमः सम्यगभूत् , प्रत्युत किमिदं कृत्यमुतान्यत् , किं वा ततोऽप्यन्यदिति संदेहशताकुलत्वमेवाजायत, तेनोकं विपरीतं जातमिति वृत्तार्थः । / 25 ॥ तदेवं प्रभूतमार्गाभासानुपदर्य संप्रति उपसंहरन सन्मार्गनिष्ठत्वभवनोपदेशमाह इयकुपहपयारं सुद्धधम्मंधयारं, परिलसिरमसारं छड्डि निम्वियारं । सइ अणभिनिविट्ठा सुत्तजुत्तीविसिट्टा, गयभयमयतिट्ठा होह सम्मग्गनिट्ठा ॥ 26 ॥ 177 Page #191 -------------------------------------------------------------------------- ________________ नवमं द्वादशकुलकम् । व्याख्या-इति कुपथप्रचारं त्यक्त्वा यूयं सन्मार्गनिष्ठा भवतेति योगः, इति' पूर्वोक्तप्रकारा ये 'कुपथा' सूत्रोत्तीर्णवेन कुमार्गा लिङ्गिकल्पितस्वकल्पितसामाचारीचारित्रादिलक्षणाः, तेषु प्रचारः' प्रवर्तनं 'छडिउंति' त्यक्त्वा, एतत् त्यागे हिं सम्यक सन्मार्गनिष्ठत्वमिति भावः, किंविशिष्टं ? 'शुद्धधर्मस्य आगमगीतार्थाचरणरूपस्य विधिविधीयमानानुष्ठानस्य अन्धकारमिवान्ध-5 कारं तदाच्छादकत्वात् , कुलिङ्गिप्रभृतिप्रवर्तितमार्गे हि प्रसरति सति व शुद्धधर्मप्रचारः? इति भावः, पुनः कीदृशं ? 'परिलसिरम्' अत्यन्तोल्लसनशीलं, केनापि अस्खलितत्वात् , तथा 'निर्विचारम्' आगमानुसारिविचारविकलम् , अत एवासारं तुच्छम् , अप्रधानं वा, कुपचमचारं त्यक्त्वा कोहशा कि फुरुतत्याह--नवत संपधध्वं, कीदृशाः? सन्मार्गनिष्ठाः सन्मार्गे प्रतिश्रोतोरूपविशुद्धविधिपथे निष्ठा निश्चलमनस्कतयाऽवस्थानं येषां ते तथा, कीदृशाः सन्त ? इत्याह-'सकृत्' सर्वदा 'अनभिनिविष्टा आग्रहरहिताः तथा 'सूत्रयुक्त्या' श्रुतोपपस्या "विशिष्टा' अनुरजिताः सर्वमपि अनुष्ठानं श्रुतोक्त्यनुसारि अभिनिवेशरहित च क्रियमाणं सफलं भवतीति उभयविशेषणविशिष्टत्वोपादानं, तथा तिहाशब्दो देशीभाषया कार्पण्ये, ततश्च 'गतभयमद-5 कार्पण्यविशेषा' निवृत्ताहकारत्रासकार्पण्याः, संभवति हि विधिधर्ममार्गप्रवृत्ती भिन्नधर्मजनकादिभयं कदाथिदितरेभ्योऽहमुत्कृष्ट इति मदश्च, दानादिप्रवर्त्तने च कार्पण्यमिति, ते च विधिधर्ममार्गप्रवृत्तौ वर्जनीया एव, तद्वर्जन एवं सम्यग निःशंकविधिधर्मनिहादिति भाव इति वृत्तार्थः ॥ 26 ॥ सर्वत्र चात्र कुलके मालिनीवृत्तमेवेति शुभम् । / - इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ नवमकुलकविवरणं समासम् ॥ ॥ 8 178 Page #192 -------------------------------------------------------------------------- ________________ अथ दशमं कुलकम् । KHARA नवमे हि कुलके स्वदर्शन एवाभिनिवेशादिवशा-दुपजातावान्तरमतान्तरनिवृत्त्या भावरूप सन्मार्गनिष्ठत्वमुपदिष्ट, दशमे तु कामादिभावनिषेधेन धर्ममार्गनिश्चलतोपदिश्यत, इत्येवंसम्बद्धस्यास्य नरभवाद्यसुलभलाभे स्वहितधर्मकर्मोंपदेशं वृत्तत्रयेणाह इत्थुग्गकुग्गहकुसासणभिल्लभीमे, चिंताविसुक्कडकसायमहाभुयंगे । अन्नाणदारुणदवे नवनोकसाय-लल्लक्कसावयगणे भवसंकडिल्ले ॥ 1 ॥ जीवा चउग्गइगया कुलकोडिजोणी-लक्खेसु दुक्खतविया बहुसो भमंति । दीहद्धमेव भवकायठिईहिं धम्म-कम्मक्खमं नरभवाइ न पाउणंति ॥ 2 ॥ गंभीरनीरनिहिनट्ठमणि व धम्म-सामग्गिमित्थ समिलाजुगजोगतुल्लं । एमेव पाविय हिं पि कहिं चि काग-तालीयनायवसओ सहियं करेह ॥ 3 ॥ व्याख्या-अत्र स्थावरजङ्गमादिपदार्थोपलम्भरूपतया प्रत्यक्षे भवसंकडिल्ये संसारगहने जीवा बहु भ्रमन्तीति संबन्धः, की 129 Page #193 -------------------------------------------------------------------------- ________________ 3 द्वादशकुलकम् । ॥ 90 ॥ दृशे ! 'उग्रः' प्रचण्डः 'कुग्रहः' कदभिनिवेशो येषां ते तथा युक्तिवाधितत्वेन कुत्सितं शासनं शाखं येषां ते तथा ततश्वोमकु ग्रहाश्च ते कुशासनाश्चेति कर्मधारयः, अथवा उग्रः कुग्रहो यस्मात् तथाविधं शासनं येषामिति, त एवातिक्रूरचिचतया दुष्टव। चनत्वेन च 'भिल्ला:' पर्वतवासिचौराः तैः 'भीमे' भीषणे, तथा 'चिन्ता' नानाविधानर्थानुध्यानं सा एव महामोहहेतुत्वाद् 'विष' गरलं तेन 'उत्कटा अतिप्रबला ये 'कषायाः' क्रोधादयस्तं एवं मरणप्रबन्धनिदानत्वात् 'महाभुजङ्गा' गुरुसर्पा यत्र तत्तथा तत्र, तथा 'अज्ञानं' मिथ्याज्ञानं तदेव समस्तसम्यक्त्वादिगुणदारुदाहकत्वाद् 'देव' आरण्यको ज्वलनो यत्र तत्तथा (तत्र), तथा 'नवेति' नवसंख्या 'नोकषायाः' कपायसहचारिणो हास्यादयः त एव सुमुनिजनमनः कुरङ्गत्रासोत्पादकत्वाद् 'लल्लका' रौद्राः श्वापदगणाः सिंहव्याघतरक्षादिपशुसमूहा यत्र तसथा तत्र, एवंविधे भवगहने ॥ 1 ॥ 'जीवाः' प्राणिनः 'चतुर्गतिगता' नरकाद्गितिचतुष्टयावस्थिताः सन्तः, कुलकोटयश्च योनयश्च पूर्वव्याख्याताः तासां 'लक्षेषु' शतसहस्ररूपेषु 'भ्रमन्ति' पर्य्यदन्ति, कीदृशाः सन्तो ? 'दुःखतप्ताः' शारीर मानसव्यथान्यथिताः, बहुशोऽनेकवारं, कियन्तं कालमित्याह - 'दीर्घो' महानुत्सर्पिण्यादिरूपोऽद्धा कालस्तम्, एवकारोऽवधारणे, ततश्च महामिथ्यादृशां दीर्घकालमेवेति शेषाणां तु अनियमः, केन केनेत्याह, भवकायस्थितिभ्यां पृथिव्यादिषु चतुर्षु पुनः पुनः तत्रैवोत्पत्ते-रसंख्यातोत्सर्पिण्यवसर्पिणीनामवस्थानरूपा वनस्पतिषु च ता एवानन्ता अवस्था। नमिति कायस्थितिः । भवस्थितिस्तु एकदा पृथिव्यादिपूत्पत्तौ द्वाविंशतिवर्षसहस्राद्यवस्थानं, भवस्थितिस्तावत् पञ्चमकुलकादाबुक्ता- " बाबी सई सहस्सा सत्तेबसहस्स तिनिहोरत्ता । बाए तिनि सहस्सा दसवाससहस्सिया रुक्खा ॥ 1 ॥ एवं कालं पर्थ्यव्यापि किमित्याह- 'नरभवो' मनुष्यजन्म तदादिक्रम्, आदिशब्दात् प्रधानक्षेत्रादिग्रहः, 'न प्राप्नुवन्ति' नैव लभन्ते, कीदृशं 180 दशमं कुलकम् । 10 ॥ 90 ॥ Page #194 -------------------------------------------------------------------------- ________________ धर्मकर्माणि देवपूजाप्रव्रज्यादिसदनुष्ठानानि तेषु क्षमं समर्थ, न हि नरभवमन्तरेण प्रव्रज्या क्वापि प्राप्यते ॥ 2 ॥ तदियता नरभवादेदुलभत्वं प्रकाश्य दुर्लभस्यापि यद्वद् यथा च प्राप्तिः तदुपदर्शनपूर्वकं स्वहितकरणोपदेशमाह-गम्भीरेत्यादिना, 'गम्भीर' अत्यन्तनिम्नः सचासी नीरनिधिश्च समुद्रः तत्र 'नष्टं' कथंचिद् भ्रष्टं मणिमिव रममिवेत्युपमान, धर्मसामग्री सुकृतसाधनसमग्रतां नरवादिकाम . स्थमिति अत्र भवारण्ये, कीदृशीं? समिलाया युगेन योगः पूर्वोदितस्वरूपः तत्तुल्यां तत्समां, यथा समिलाया युगेन योगो दुघटः तद्वत् नरवसुक्षेत्रादियोग एकत्र मीलकोऽपीति भावः, ईदृशी च इमाम् , एवमेवेति वकारलोपादेवमेवेति पाठे जन्मान्तरीयसुकृतोल्लासादित्यर्थः, 'प्राप्य' लब्ध्वा, कथंचिदिति दैववशात् , तथा क्वचिदपि देशविशेष काकतालीयज्ञातं पूर्वोक्तं, तस्य 'यश' आयत्तता ततः, पूर्व हि नरत्वादेरेव युगसमिलाज्ञातेन दुर्घटत्वमुक्तम् इह तु काकतालीयज्ञातेन तलाभस्येति न पीनरुक्त्यम् , एवं चात्यन्त दुःप्राप(पा) धर्मसामग्री प्राप्य स्वहितमात्मानुकूलं धर्मकृत्यं वक्ष्यमा णरूपं कुरुत विधत्तेति वृत्त्त्र्यार्थ्ः॥ 3 / / अथ धर्मकृत्यं प्रचिकटयिषुः पीठमार चयन्नाहजंतू य दुक्खविमुहासइ सुक्खकंखी, सुक्खं च अक्खयमभिक्खणमाहु मुक्खे। सम्मत्तनाणचरणाणि य तस्सुवाओ तस्साहणाय पुण रे ? इय निचकिच्चं ॥ 4 ॥ .. व्याख्या-'जन्तवश्च' प्राणिनः पुनः 'च' पुनरर्थे, 'दुःखविमुखा' स्वशरीरादिषाधापराङ्मुखाः, तथा' सकत' सवा सुख 18 20016 Page #195 -------------------------------------------------------------------------- ________________ दादश- कुलकम् । M-MARRESS दशर्म कुलकम् 10 ॥ 91 ॥ कांक्षिणः स्वात्मनि आनन्दसंवेदनाभिमुखाः, 'सौख्यं' चाक्षय-मनश्वर-मभीक्षण-निरन्तरानुभवं चाहुः बुक्ते तीर्थकरादयः, त्याह-'मोक्षे' कृत्स्नकर्मक्षयलक्षणे, स्वर्गादौ हि तद् भवदपि नाविनश्वरं नापि निरन्तरमिति, तथाविधसुखलाभोऽपि कथ- मित्याह-सम्यक्त्वज्ञानचारित्राण्येव प्रसिद्धानि, चोऽवधारणे, 'तस्य' मोक्षसुखस्य 'उपायोऽनिदानं. तथा चफिमित्याह-तेषां' सम्यक्त्वज्ञानचारित्राणां 'साधनाय' निप्पादनाय पुनः, 'रे'? इत्यधर्मामन्त्रणवत् अतिलघुसम्बोधनेऽपि वर्तते, इति साध्वपे क्षया लघुतरश्राद्धसंवोधनेऽत्र द्रष्टव्यं, ततो रे? इति भोः श्राद्धाः! इत्येतदक्ष्यमाणं 'नित्यकृत्यं प्रतिदिनविधेयमनुष्ठानं वर्तते इति, तरकुरुध्वमिति, अथवा नित्यं सर्वदा कृत्यं कार्य, भवद्भिरिति गम्यते, अनुस्वारलोपः प्राकृतत्वादिति, कापि चेइयेति पाठः तत्र, चैत्यानां जिनप्रतिमानां नित्यकृत्यं चैत्यबन्दनपूजनादिकं सार्वदिक विधेयं, तत् कुरुतेति शेषः, तस्यापि सम्यक्त्वविशुद्धिहेतत्वादिति भाव, इति वृत्तार्थ्ः॥4॥ तदेव प्रतिपादयिपुः प्रथमं तावत् तदुपदेशकगुरुसेवामाहसंविग्गसग्गुरुकमागयजुत्तजुत्ती-बीसंतसुत्तपरमत्थविऊ jyNt। seveha धम्मगुरुणो बहुमाणभत्ति-रागेण ताण वयणं च मणे घरेह ॥ 5 ॥ ... व्याख्या-'संविना' मोक्षाभिलाषुकाः ते च ते सद्गुरवश्च चतुर्दशपूर्वधरप्रभृतयः तेषां 'क्रमः' परिपाटिः संप्रदाय तेनागन शिष्यप्रशिष्यन्यायेनाधीतं, तथा 'युक्ताः' संगताः प्रमाणाबाधिता 'युक्तय' उपपत्तयः तासु 'विश्रान्त' vyavasthite, tatazca sad 182 L i nuatroies.indan.... .. ........amanne... ........ Page #196 -------------------------------------------------------------------------- ________________ रुक्रमागतं च तद्युक्तयुक्तिविश्रान्तं च तच तत् सूत्रं च श्रुतं च तस्य परमार्थः तत्त्वं तद् विदन्ति जानन्ति । विभक्तिलोपः प्राकृतत्वात्, तथा 'जयंत' इति प्राकृतत्वाद् यतमानान्, साधुक्रियास्थिति गम्वते, 'धर्मगुरून्' सन्मार्गोपदेशकाचार्यान्, 'सेवत' विनयादिविधानेन पर्युपासत । अयमभिप्रायः- " अवलंविऊण क अं किंची आयरंति गीय्त्था। थोवावराहबहुगुणं सवेसि तं प्रमाणं ति ॥ 1 ॥ " इत्यादि श्रुतं तावद् सद्गुरुक्रमागतं, तत्र च पाश्चात्यश्रुतधरैर्देव्यतो मासकल्पप्रायोग्यक्षेत्राद्यभावादियुक्तयुक्तिविश्रान्तो मासकल्पविहार बद् इत्यस्य प्रमाणोपपन्नतया दृष्टान्तीकृतत्वे परमार्थः कः संपतो द्रव्यतो मासकल्पनिषेधः तदेवं गीतार्थाचरितमपि द्रव्यतो मासकल्पाविहारमवमत्य ये द्रव्यतो मासकल्पविहारं व्यवस्थापयन्ति ते परमार्थतः श्रुतापलापकारिणो बोद्धव्याः, तदुक्तम्- "यत्प्रायोग्यवरक्षेत्राद्यभावेऽपि वदन्ति ये । मासकल्पमिदानीमध्याधेयं द्रव्यतोऽपि च ॥ 1 ॥ तेऽनुकुर्वन्ति चिच्छिन्नजिनकल्पप्रचादुकान् । श्रुतसं इननोद्रेकान्निःस्वाभूनं निरा ॥ 2 ॥ तदेवम् 'अक्लंबिऊण कज्जमित्येतद्' दृष्टान्तत्वमात्रेणोक्तम् एवं अन्यस्यापि श्रुतचरस्य युक्तयुक्तिविश्रान्तत्वं वेत सुसाधवः सेव्या इति भावः, न केवलं सेवत, किन्तु 'बहुमानः' अन्तरङ्गप्रीतिः तद्विशिष्टो 'भक्तिरामो' बाह्यप्रतिपचिसो रागः तेन तेषां सेवनीयसद्गुरूणां 'चचनं' धर्मोपदेशप्रतिवद्धं वाक्यं च, 'मनसि' चिचेऽवधारवत अवस्थाम स्वचसो स्थापने हि तद्भक्तिः व्यज्यते, सद्धर्मानुष्ठानप्रवृत्तिश्च सम्यग् भक्तीति भाव इति वृतयं ॥ अथ इन्द्रियवशीकारादि-उपदेशमाह - वेरग्गभावणकसासुगुरूवएस - रज्जूहि इंदियतुरंगगणं दुमेह 183 Page #197 -------------------------------------------------------------------------- ________________ दशम द्वादशकुलकम् । कुलकम् । 10 ॥ 92 ॥ भ मस्तेत्ते नाणंकुसेण गुणपायवलग्गमुद्दा-मुद्दामकामकरिणं सवसं विहेह ॥ 6 ॥ व्याख्या-'वैराग्यभावना' स्यादिविषयाणाम् अशुभसंज्ञाभावनं सा एवेन्द्रियतुरङ्गदमनपटीयस्त्वात् 'कशा' चर्मयष्टिः, तथा 'सुगुरूणां शुद्धचारित्रिणाम् 'उपदेशाः' कामकटुविपाकत्वोपदेशकवाक्यानि, ते एव 'रज्जवो नियन्त्रणवरत्राः ततश्च वैराग्यभा. वनकशा च सुगुरूपदेशरजवश्चेति द्वन्द्वः ताभिः, 'इन्द्रियाणि' स्पर्शनादीनि तान्येत्र चञ्चलत्वात् 'तुरङ्गा' अश्वाः तेषां 'गण' समूहस्तं, 'दमयत' नियन्त्रयत, तथा ज्ञानं योषिदादिशरीरयधावस्थितस्वरूपावबोधः तदेव कामकरिवशीकारहेतुत्वात् 'अंकुशः' शृणिः तेन, किं कुरुत? इत्याह-गुणा' ज्ञानचारित्रादयन्ते एवावान्तरभेदशाखादिमत्त्वात् पादपाः' तरवः तेषु 'लग्नं' भञ्जनाय सम्बद्धं, तथा उद्गतं दाम बन्धनं शृंखलादिकं यस्मादसौ उद्दामा, स चासो उद्दामकामश्च अत्युइटमदनश्च स एव महामदोत्पत्तिनिमित्तत्वात् 'करी' हस्ती तं, 'स्ववशम्' आत्मायत्तं विधत्त कुरुतेति वृत्तार्थः ॥ 6 ॥ ___ अथ लिङ्गिनां कुतीथिकानां च चेष्टितमुत्कीर्त्य शुद्धजिनधर्ममार्गे लगतेति वक्ष्यति, तत्र पूर्व तावत् लिङ्गिनां कुचेष्टितं वृत्तद्वयेनाह कालाइदोसबसओ घणकम्मकिट-चिटतणेण य जणा बहसंकिलेसा । तो लिंगिणो य गिहिणो य दढं विमूढा, किं किं न जं अणुचियं चिरमायरंति ॥ 7 ॥ n 184 Page #198 -------------------------------------------------------------------------- ________________ नट्ठा य ते सयमसंगकहेउजुत्ती, अन्नेसि नासणकए बहुहा वयंति । पायं जणा सयमईइ अभाविभद्दा, तं चेव तत्तमिव लिंति चइंति मग्गं ॥ 8 ॥ व्याख्या-'जना' लोकाः तावत् सामान्येन 'बहुसंक्लेशाः' प्रभूतचित्तविप्लवा वर्तन्ते, कुत इत्याह-'कालादिदोषवशतो दुपईंमादुरन्तदशनाश्चर्यादीनां यो दोषोऽशुभभाववर्धनादिलक्षणोऽपराधस्तस्मात् , तथा 'घनानि' निविसमन्धनहेतु(बद्धोत्वेन चिक्क णानि यानि 'कर्माणि ज्ञानावरणादीनि तैः 'क्लिष्टा स्वपरयोर्वाधाहेतुचेष्टा प्राणातिपातादिरूपा क्रिया येषां ते तथा तेषां भावः दिलनश, चरमुबो, 'तो' इति उतो हेमाद् लोकस्य बहुसंक्शत्वे सति किमित्याइ-लिङ्गिनः' क्रियादिविकलाः साधयो गृहिणश्च' श्रावकार, 'दृढम्' अत्यर्थ 'विमूढा' अत्यन्तमोहभाजः, चशब्दौ द्वयोरपि तुल्ययोगक्षेमताप्रतिपादनाथों, एवंविधाश्च सन्तः ? किं किम् इत्यनिर्दिष्टविशेषम् , 'अनुचित' लोकलोकोत्तरविरुद्धं देवद्रव्योपयोगप्रवचनात्यन्तलाघवकारि परस्परकलहादिकं च धर्मपरायणजनायोग्यं तद् यत् 'न आचरन्ति' न कुर्वन्ति ? अपि तु सर्वमपि समाचरन्ति, नकारो भिन्नक्रमे योजनीयः, 'चिरं' बहुकालं निरन्तरमित्यर्थः ॥7॥ते चानुचिताचरणशीला साध्वादयः, स्वयम्' आत्मना तावत् 'नष्टाः' कुमाहकुविकल्पैः सर्वथा सदाचाराद् भ्रष्टाः तादृशाश्च सन्तोऽन्येषां मुग्धवुद्धीनां 'नाशनकृते' नाशनाय सदाचार_शनार्थ,8 किमित्याह 'असङ्गकुहेतुयुक्तीर्वदन्ति', तत्र सङ्गः स्वसाध्येन सम्बन्धो, न विद्यते सङ्गो येषां हेतूनां चाक्षुषत्वादीनामिव शब्दानित्यत्वे साध्ये तेऽसङ्गाः, कुहेतवोऽसिद्धत्वादिदोषदुष्टानि साधनानि, कुशब्दस्य युक्तिभिरपि सम्बन्धात् कुयुकया, स्वसा 185 SUSASX4 ESSERE Page #199 -------------------------------------------------------------------------- ________________ समा ॥ 13 ॥ वासाधिकाः कुत्सितोपपत्तयः ता 'बहुधा बहुभिः प्रकारैः वदन्ति छबते, त्याहि-जिनशासने स्मधूना कार्यादीनामपि । दम, कचित् बन्दनमभ्यधायि, आधाकर्मादेरपि कचिद् ग्रहण-मभ्यनुज्ञातम्, एकाकिनोऽपि साधोः कपिद विहार - कुलकम् । तस्मात्-"न वि किंचि अणुलायं पडिसिद्धू वा विविवरिदहित) मेहमान विणा रामदास इत्यारियुक्तेः सर्वधाऽपि अयुरूप्रतिषेधेन युक्त एवं प्रवर्तितव्यम् इत्येवंरूपो विविधर्ममार्गः क्कायकानंदभतांबच साम्पतं न सन्त्येव सुसाधुसुश्रावकाः तदुचितानुष्ठानस्य अनिर्वाहाद्, इत्यादिवचनैः अन्यानपि नाशयन्ति, उच्चायुक, यो उत्सापवादाभ्यां जिनमते सर्वमनुष्ठानं स्थितं, ततश्च यदि अपवादेन कदाचिद् pArthasthAdivandanapra''ghAkarmAdika तम्, एतावता किमायातं न वि किंचि अणुन्नायमित्यादि अव्यवस्थायाः इति कुयुधिरेषा, तथाऽयुक्तप्रविषेरा कमतिरूपो vidhidharmamAgoM'pi स्तोकः स्वोकः कचिदवश्यमभ्युपेतन्योऽन्यथा दुःप्रसभान्तचरणोक्तः मिग्यात्वप्रसाद तथा चन सन्त्येव संप्रति सुसाधन इत्याद्यनुमानं "ब्राझमेन सुरा पेया द्रवद्रव्यत्वात् धौरवत्" इत्यनुमानवदागमनावि-8 समिदमनुमानम् , एवं च कुइतुता, तथा तदुषितानुष्ठानस्यानिवाहादिति, स्वसाध्यासम्बदो हेतुः असन, क्ताची सुसायभावः साम्यः तत्र घन वर्तते हेतुः, अनुष्ठानानिकाहो झनुष्ठाने वत्तते, न तु साधुषु इति, वश पवला प्राचार कारख कादिचद् व्यधिकरणो हेतुरयमसङ्गः, अयमपि असिधेत्वाभासभेद एव, पक्षेसंक्रत्वाद, एवं मस हेतुयुक्तीर्वदतीति सिद्धम् , एतदेव नकुलिदिभाषितमेव तत्स्वमिव पधावस्थितवस्तुखरूपमिच समेत linidrshitm। अधुना साध्वाधभावम् इत्यमेव 'ठान्ति' गृहन्ति प्रतिवन्ति, न केवलं गृहन्त्वेव मपि तु 'लाबन्दि परिहरन्ति, तदुच्या 186 NEE ETENE Page #200 -------------------------------------------------------------------------- ________________ भ्रमिताः सन्तो 'मार्ग' शुद्धविधिधर्मपथमिति, अथवा मार्गम् अनेकान्तवादलक्षणं तत्सैव प्रामाणिकत्वात् तद्विपरीतैकान्तवादसाधने हि ये हेतवः ते सर्वेऽपि असिद्धत्वादिदोषदृष्टा एव तथा चोच्यते- "प्रसिद्धः सिद्धसेनस्य विरुद्धो मलवादिनः । उभयं समन्तभद्रस्य हेतुरेकान्तसाधने ॥ 1 ॥ इति, तं मागं ताविकमोक्षयं त्यजन्तीति, के इत्याह-'जना' मुग्ध4 लोकाः 'स्वमत्या' आत्मीयबुद्ध्यैव कीदृशाः सन्त इत्याह- भावि भविष्यत् संपत्स्यमानं भद्रं सुगतिलाभादिलक्षणं कल्याणं येषां ते तथा, न तादृशा अपि तु अभाविभद्राः, तत् किं सर्वेऽप्येत्र ? नेत्याह-पायों बाहुल्येन, मुग्धा हि निर्विचारकाः केचिद् अन्ये तु प्रगल्भ निमानि गृह्णन्वेति वृत्तार्थः ॥ 8 ॥ उक्त लिङ्गिवेष्टितम् अथ कुतीर्थिकचेष्टितमाह w मिच्छन्तछन्न पडिकप्पियजु निहीण-नाणाकुसत्थमयमूढकुतित्थियाणं । दुवासणाविनडिया पडिया बले ही, जीवा कयाइ न भवंति भवंतगामी ॥ 9 ॥ व्याख्या-कुतीर्धकानां वशे पतिता जीवा भवान्तगामिनो न भवन्तीति योगः कीदृशानामित्याह - 'मिथ्यात्वच्छश्वानि' विपर्य्यस्तज्ञानान्तरितानि तन्नर्भाणीति यावत् 'इत्तेति पाठपक्षे तु मिथ्यात्वमेव सज्ज्ञानालोकाच्छादकत्त्वात् छत्रमातपत्रं 'येषु तथा 'प्रतिकल्पितानि' प्रमाणमन्तरेण स्वयमुत्प्रेक्षितानि तदर्थानामुत्प्रेक्षितत्वादिति भावः, तया 'युक्तिहीनानि' उपपत्तिविकलानि, अत्रापि तदर्थानां तथात्वादिति भावः, ततो मिय्यात्वच्छन्नानि च तानि प्रतिकल्पितानि युक्तिहीनानि चेति 187 Page #201 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 94 ॥ कर्मधारयः, तानि च तानि 'नानाकुशास्त्राणि' चानेकसिद्धान्ताः तैः मदोऽहंकारः तेन 'मूढा' विचित्ततां प्रापिताः, अथवा तादृशानि शास्त्राणि येषां तानि मतानि दर्शनानि तैर्मूढा इति पूर्ववत्, ते च ते 'कुतीर्थिकाश्च' शाक्य - सांख्य- नैयायिकवैशेषिक-मीमांसकादयोऽन्य दर्शनिनः तेषां । किमित्याह - 'दुवासनाविनदिता' निरन्तरं तच्छाखश्रवणानुचिन्तनकुसंस्कारेण विगोपिताः तथाहि - शाक्याः तावत् सर्व क्षणिकमेवाहुः, सांख्यास्तु गुणत्रयात्मक प्रकृतिविकारभूतं परस्परेणार्मित्रं सर्वमुदासीन पुरुषकल्पितं च जगदिति, नैयायिकवैशेषिकौ तु गुणगुणिनोः अत्यन्तभेदमेव, मीमांसकास्तु तयोर्भेदाभेदं सर्वज्ञाभावं चेति, सर्वत्र चात्र मिध्यात्वगर्भत्वमेकान्तवादित्वेनैव, क्षणिकत्वस्य प्रकृत्यादीनां च स्वोत्प्रेक्षितत्वमेव, सर्वथा तंत्र प्रमाणाभावाद्, यथा चैतदेवं तथा संमत्यादेः ग्रन्थाद् बोद्धव्यं, गुणगुणिनोः अत्यन्तभेदस्तु प्रत्यक्षविरोधात् निरसनीयः, किं च अत्यन्तभेदे नैयायिकाद्यभिमते सांख्याभिमतेऽत्यन्तभेदे चानुमानाङ्गव्याप्तेरेवाग्रहः, तथा चोक्तम् अनेकान्तजयेपताकायाम् - "नान्योऽन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते । अतिप्रसङ्गाचैक्याच शब्दार्थानुपपतितः ॥ 1 ॥ अन्योऽन्यमिति यद्भेदं व्याप्तिश्चाह विपर्य्ययम् । भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसंभवः ॥ 2 ॥ " इति, सर्वज्ञाभावे तु शिवस्वर्गमार्गादी । सर्वत्रान्धत्वमापद्येत, तस्मादेवं स्वोत्प्रेक्षितत्वं युतिहीनत्वं च तच्छास्त्रार्थानामित्येवंविधेषु अपि तेषु जीवानां दुर्गासना निरं। कुशाः कर्मवशगानां संपद्यन्ते, तेन तद्वासनाविनटिता इत्युक्तं, न केवलं विनटिताः 'पतिता' अवस्थिताश्च, केत्याह-दशे आयत्तताय, सामर्थ्यादेव तेपां कुतीर्थिकानामेव, 'हीति' खेदे, 'जीवाः' प्राणिनः कदाचित् कापि काले, 'न भवन्ति' न संपद्यन्ते कीदृशाः ? 'भवान्तगामिनः' संसारपर्यन्तमापका इति वृत्तार्थः ॥ 9 ॥ 188 mt `m@ kulakam / 10 Page #202 -------------------------------------------------------------------------- ________________ tadevam उभयेषामपि लिङ्गिनां कुतीथिकानां च वर्जनेन धर्मप्रवृत्युपदेशमाहता भूरिकुमाह-कुतिस्थि-कुदेसणाउ, सुच्चा वि निच्चमचला जिन्न्ध्म्म्म्ग्गे। भो ? लग्गहुन्झियकुधीभयसंकलज्जा, एवं च होहिह सुधम्महिगारिणु त्ति ॥ 10 ॥ व्याख्या-यतो लिङ्गिनः कुतीथिकाच संसर्गेणापि महानर्यकारिणः, 'ता' इति ततस्तस्माद् 'bhUrayaH'prabhUtAH 'कुंग्रहा' अभिनिवेशा येषां ते भूरिकुग्रहा लिङ्गिप्रभृतयः, तथा 'कुतीथिका' बौद्धादयः ततो भूरिकुमहाश्च कुतीथिकाश्चेति द्वन्दः, ततस्तेपाम् उभयेपामपि, अथवा भूरिकुग्रहाश्च ते कुतीनिश्चेति तेपा 'कुदेशना' असत्प्रवृत्तिहेतवः संप्रति सर्वथा विधिधर्माभावश्राद्धादिविधानप्रभृतय उपदेशाः, ताः 'श्रुत्वापि' आकापि, अपिशब्दस्तच्छुतेरसत्प्रवृत्तिसामर्थ्यमुपदर्शयति, एवमपि भोः श्राद्धा! यूयं 'लगत' सादरमनुषक्ता भवत, केत्याह-जिनधर्ममार्गः' तीर्घकृत्प्रणीतसुश्रावकसमाचारस्तन, कीदृशा लगत? इत्याह-निश्चला(अचला) धर्माप्रतिपातिमानसान तु कुलिङ्गिकुतीथिकादि दुर्देशनाश्रुतिसन्दिग्धचित्ताः, 'नित्यं सर्वदा, पुनः कीदृशा ? 'उज्झितकुधीभयाकालज्जा' तत्र कुधीलिंझिप्रभृतिदुर्देशनाजनिता कुत्सितबुद्धिः, भयशंकालज्जास्तु पूर्वव्याख्याताः तत्त उज्झिताः त्यक्ताः कुधीभयशंकालज्जा यैस्ते तथा. हस्वत्वं प्राकृतत्वात् । 'एवमिति एवमेवेत्यर्थः, 'भविष्यथ' संपत्स्यध्वे यूयं, क्वचिदेवं 'हीति' पाठस्तत्र हिशब्दोऽवधारणे द्रष्टव्यः, कीदृशाः? 'सुधर्माधिकारिणः', संप्रति तावत् शोभनद्वादशवतादिरूपसुश्रावकधर्मयोग्याः क्रमेण च सुसंयतधर्मयोग्या अपि, इतिशब्दः परिसमाप्तौ, तदेवं कुदेशनया येपां मनो न वास्यते त एव सुश्रावका इति। दशस्वपि एषु वृत्तेषु वसन्ततिलका च्छन्द इति वृसार्थ्ः॥10॥ 189 Page #203 -------------------------------------------------------------------------- ________________ * दादरा कुलकम् । ॥ 95 ॥ तदेवमनेकधा सदुपदेशदानेऽपि ग्रन्थकारः स्वमनोऽभिरुचिततीत्या श्रावकाणां प्रवृत्तिमनुपलभ्यमानोऽस्तुतप्रशंसालंकारेण सबिवादम् आत्मचरितानुवादेन आवकान् सम्बोधयन्नाह- भूयोभिः सुकृतैः कथंचन जनैः कल्पदुरासाद्यते, संप्राप्तोऽभिमतं प्रयच्छति सकः संकल्पमात्रादपि । सोऽप्यस्माभिरलाभ्यभाजि च चिरं दध्ये विधायाञ्जलिं धोरे व्यक्तमयुक्तमित्यपि वृथाऽभूदित्यचिन्त्यो विधिः ॥ 11 ॥ व्याख्या- 'भूयोभिः प्रभूतै' 'सुकृतैः' पुण्यैः 'कथंचन' महाकृच्छ्रेण, 'जनैः' लोकैः 'कल्पदुः' कल्पितार्थप्रदः तरुविशेष का साचते' प्राप्यते, ततः किमित्याह-'संप्राप्तो' लब्धः सन् 'अभिमतम्' अभीष्टं मनोवांछितं वस्तु 'प्रछति ददाति, अर्थात् सेम्य एव- अमेभ्यः, यः प्राप्तः कल्पद्रुः स एव 'सकः' स्वार्थिककप्रत्ययान्तः, कस्मादित्याह - 'संकलामावादपि', संकल्पनं सं श्वेतसा अभिसन्धानं स एव संकल्पमात्रं तस्मात्, अयमर्थः- न तद्ग्रहणाय प्रवृत्त्यादिकं करोति, केवलं संकल्पयत्येव, य पर्वविधो महाप्रभाषः कल्पतरुः, सोऽपि आस्तां तदितर इत्यपेरर्थः अस्माभिः अल्पपुण्यैः इत्यात्मनिर्देशे, 'अलाभि' लब्धः, पुण्यों दयात्, न केवलं लब्धोऽभाजि च, भजभिन् सेषायामिति पाठात् सेवितश्च सततसमासन्नावस्थानपुष्पवलिधूपप्र 190 दश कुलकम् 10 Page #204 -------------------------------------------------------------------------- ________________ समाराधिलच, न केवलमभाजि दध्ये च, "स्मृध्यै चिन्तायामिति" वचनात् ,ध्यातश्च, परमात्मनि एय सम्यगाराधनाय निरहन्तरमनुचिन्तितः, किं कृत्वा ? विधाय विरचय 'अञ्जलिं' कर कुमालयोजनरूपम् , एपोऽप्याराधनप्रकारविशेष एव, ततः कुत्र किं संवृत्तमित्याह-'घोरे' अत्यन्तरौद्रे अर्थात् संसारे, इत्यपि एवमप्याराधनं 'वृथा निरर्थकमभूत् सम्पन्नम् , एतच्च व्यक्त । स्पष्टम् 'अयुक्तम्' असंगतमेव, न हि कल्पितार्थप्रद एवं समाराधितश्च कदाचित् कल्पितार्थदानदरिद्रः संभाव्यते, ननु कथं तर्हि साएतदेवं सम्पन्नमित्याह-इत्युक्तेन न्यायेन 'अचिन्त्योऽचिन्तनीयप्रवृत्तिप्रकारोऽयं विधिः दैवं पुराकृतकर्मलक्षणमिति विषा-16 दवचनं ग्रन्थकर्त्तः, अप्रस्तुतप्रशंसा चेयं कल्पतरुवक्तव्यतारूपा, तेनायमर्थः-अस्माभिस्तावद् जन्मान्तरीयात्युत्कटसुकृतपटलवशासादितसकलगुणसद्गुरुसंपादिना प्राप्तः प्रभूतभव्यसंभाव्यमानानुग्रहदक्षः सद्वचनपाटवकल्पवृक्षः, स चानुध्यातो । निरन्तरं भव्यजनप्रतिबोधकाम्यया सेवितश्च अनेकधा सदुपदेशव्यापारणेन अञ्जलि विधानस्थानीयं चेह कोमलामन्त्र णादिकं द्रष्टव्यम् , एवमतिप्रयत्नेन सेवितोऽपि स्ववचनपाटवकल्पवृक्षः श्राद्धानामुत्तरोत्तरगुणप्रकर्षेण सर्वविरतिप्रतिपत्ति 4 चावद् यदा न फलितः तदा नूनम् अस्माकमेवायं विधिः प्रतिकूल इति, परं युष्माभिर्विशेषतो धर्मकर्मसु समुद्यमो विधेय? एव, यतो विधेरचिन्तनीयत्वेनेदं सूच्यते-यथा क्वचित् तस्य प्रतिकूलप्रवृत्तिः तथा कचिदनुकूलत्वेनापि, इत्युपदेश इति shaarduulvikriidditvRttaarthH|| 11 // इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ दशमकुलकविवरणं स्माप्त्मिति॥10॥ HERS REAMSAXRA 191 Page #205 -------------------------------------------------------------------------- ________________ द्वादश* कुलकम् । ॥ 96 ॥ अथ एकादशं कुलकम् । दशमे हि आन्तरवैरिकामा दिदमनोपदेशोऽभिहित इहापि एकादशे प्रायः क्रोधाद्यन्तरङ्गवैरिपरिहार एवोपदिश्यते, इत्येवं मम्नस्य अस्यादौ सादिलाभक्रमेण मनजत्वादिसामग्रीलाभे सति धर्मोपदेशं वृत्तद्वयेनाह इह हि खलु दुरंते चाउरंते भवम्मि, परिभ्रमणमणंताणंतकालं करिता । कह कहतितं तत्थवी माणुसतं, बहुसुकयवसेणं पाणिणो पाउणंति ॥ 1 ॥ तमवि सुकुलजाई रूपनी रोयदीहा - उपमैगुणवंत सहा पत्तपुत्रं । चिरसुचरियभावा भाविभाणमंते, हवै तदिह ल सबहा उज्जमेह ॥ 2 ॥ व्याख्या-'इह' हि अस्मिन्नेवोपलभ्यमान स्वरूपे भवे संसारे, कीदृशे ?' दुरन्ते' निरन्तरमनन्तदुःखव्यासत्वाद् दुष्टावसाने, पुनः कीदृशे ! ' चत्वारः' चतुःसंख्या 'अन्ताः' पर्यन्ता नरकादिभवलक्षणाः परिभ्रमणेन व्याप्या यत्र स 'चतुरन्तः, अथवा चतुर्भिर्दानशीलतपोभावनारूपैः प्रकारैः अन्तो विनाशो यस्य स चतुरन्तः, चतुरन्त एव चातुरन्तो दीर्घत्वं प्राकृतत्वात्, 'खलु' निश्चयेन 'परिभ्रमणं' पर्यटनं कृत्वा विधाय, कियन्तं कालमित्याह - 'अन्ततानन्तकालं' पूर्वोप दर्शितासांव्यवहारि 192 124 एकादर्श कुलकम् । 11 Page #206 -------------------------------------------------------------------------- ________________ " FE. कजीवावस्थानप्रस्तावप्रतिपादितस्वरूप, ततः किमित्याह-कथं कथमपि' महाकृच्छ्रेण 'त्रसत्वं' द्वीन्द्रियादित्वं प्रामवन्तीति योग्ः। अनुस्वारलोपः प्राकृतत्वात् , तत्रापि बसत्वेऽपि पञ्चेन्द्रियरूपेऽपि 'मानुषत्वं' मनुजजन्म, 'बहुसुकृतवशेन' प्रभूतपुण्योदयेन, 'प्राणिनः सत्त्वाः 'प्राप्नुवन्ति' लभन्ते । 1 ॥ तदपि' मानुषत्व भाविभद्रा भविष्यत्कल्याणानामेव अन्ते' पूर्वोक्तत्रसादिलाभपर्यन्ते भवति' संपद्यते, कीदृशामित्याह-सुकुलजाती च रूपं च भावप्रधानत्वात् निर्देशस्य मीरोगताच दीर्घायुश्च मतिश्च सद्धर्मविधानबुद्धिश्च, ता एवं गुणा असाधारणधर्मरूपाः ते विद्यन्ते यत्र तत् , पुनः कीदृशं ? 'सर्वथा' सर्वैः प्रकारैरप्राप्तपूर्व न कदाचिदेवंविधगुणवम्मनुजत्वं पूर्वमलाभि, अयमभिप्रायो-मनुजत्वमेव तावच्चोलकादिदृष्टा-13 न्तैः-दुरापं, सुकुलादिसहितं तु न कदाचिदपि इत्यतः सर्वथाऽप्राप्तपूर्वमित्युकं, यद्येवम् इदानी कुतःप्राप्तमित्याह-'चि। रसुचरितभावाद्' बहुकालाचीणसदनुष्ठानसभाषात् , नहि स्तोकसुचरितादेवंविधसामग्रीलाभो, यत एतदेवं सत् तस्मात् । इह जगति 'लम्चे' प्राप्ते, मनुजस्वे सुकुलादियुक्ते अत्यन्त दुःप्रापे सर्वथा सर्वैः प्रकारैः, पाठान्तरे तु 'सर्वदा' वा सुपात्रदानतपोभावनादिमि-रुद्यच्छत धर्मे सोधमा मवत भोः श्राद्धाः, नहि पतदुखममन्तरेण अपर एतस्या सामन्याः फलशितोष इति वृत्तद्वयार्थः ॥ 2 ॥ धर्मोघमक्ष परिहरणीयपरिहारेण विशिष्टों भवतीति परिहरणीयविशेषप्रमादादिपरिहारमेवाह--... ...... TET परिहरह पमायं दिनदीहावसायं, मुयह लगइमूलं dhmmsNdehjaalN। 193 4. . B mA017 Page #207 -------------------------------------------------------------------------- ________________ एकादर्श द्वादशकुलकम् । 11 ॥ 97 ॥ चयह कुगुरुसंगं सबकल्लाणभंग, सुणह जिणवत्तं सुद्धसिद्धंततत्तं ॥ 3 ॥ व्याख्या-'परिहरत 'परित्यजत, 'प्रमाद' विषयकपायाद्यासक्तिरूपं, कीदृशं? 'दत्तदीर्घावसायम्', अतिकटुकविपाकतया । जन्मान्तरे वितीर्णप्रभूतस्थितिकचित्तसंतापं, तथा 'मुञ्चत' परिहरत, किमित्याह-'धर्मे' मुकृताजनानुष्ठाने 'संदेहाः' किमयमकलङ्काहिंसादिरूपो धर्म उत यागादिविधानसाध्य इत्यादयः संशयाः, तेषां 'जालं' वृन्द, कीदृशं ? 'कुगतयों' नरकतियकुमनुष्यत्वादयः तासां मूलमादिकारणं, संदेहेभ्यो मिथ्यात्वं ततः कुगतय इति भावः, तथा 'त्यजत' परिहरत 'कुगुरुसई' क्रियाज्ञान विकल कुत्सिताचा-दिसंपर्क, कीदृशं? 'मर्वकल्याणानां' समस्तहिकामुष्मिकलक्ष्मीपुत्रादिस्वर्गादिमङ्गलानां |भर ध्वंसं, निरुपहतभङ्गहेतुत्वात् , हेयममिधाय उपादेयमाह-'शृणुत' आकर्णयत 'जिनवरोक्तं' तीर्थकृदुपदिष्टं, 'शुद्धसिद्धान्ततन्वं त्रिकोटीदोपवर्जितागमरहस्यं, तदाकर्णनस्यैव उत्तरोत्तरशुभनिवन्धनत्वादिति वृत्तार्थ्ः॥3॥ अथ कपाय चतुष्टयपरिहारादिकमाहमुयह निहयसोहं सबहा कोहलोहं, निहणह मयमायं दिन्नसंसारपायं । सरह सरहसं भो ! सबसत्तेसु मित्तिं, कुणह जिणगुरूणं पायप्यापसत्तिं ॥ 4 ॥ व्याख्या-'मुञ्चत' त्यजत 'सर्वथा' करणकारणादिभिः सर्वेः प्रकारः, क्रोधश्च लोभश्चेति समाहारद्वन्द्वसत्, कीदृशं? 'निहतशोभं' विध्वस्तशिष्टताच्छाय, तथा 'निहत' निष्कपत 'मदमायम् अहंकारपरवचने, कीदृशं? 'दत्तसंसारपात' विती 194 AN . Page #208 -------------------------------------------------------------------------- ________________ पर्णभवार्णवमन्जनं । हेयमभिधाय उपादेयमाह-'सरत' अनुगच्छत भोः श्राद्धाः ? 'सरभर्स' सोत्कण्ठं, हंभो इति तु पाठे, सरत सरतेति द्विरुच्चारणमत्यादरख्यापनार्थ, हंभो! इति तु संबोधने, किमित्याह-'सर्वसत्त्वेषु' समस्तप्राणिषु 'मैत्री' सौहार्द, 4आन कापि चैरानुबन्धमित्यर्थः, तथा 'कुरुत' विधत्त किमित्याह-पादपूजाप्रसक्तिं' चरणाराधनानुबन्ध, केषामित्याह 'जिनगुहै रूपां' तीर्थकदाचार्याणां, तत्पूजाया एव सकलकल्याणनिवन्धनत्वादिति वृत्तार्थः ॥ 4 ॥ मैत्रीमभिधाय गुणवत्प्रमोदकरुणे पाह--- पयडह वहुदुक्खत्तेसु सत्तेसु दूरं, परमकरुणभावं दवओ भावओ य । भयह गुणिसु राग सबकल्लाणवल्ली-पसरसरसनीरासारमच्चंतसारं ॥ 5 ॥ व्याख्या-'प्रकटयत' विधानेन प्रकाशयत 'बहुदुःखार्तेषु प्रभूतबाधापीडितेषु प्राणिविति गम्यते, 'दूरम्' अतिशयेन, किमित्याह-'परमकरुणभावं' प्रकृष्टदयासद्भावं, कथमित्याह-'द्रव्यतो' बाह्यवृत्त्या, यथा क्वचित् प्राणिनि प्राणघनाद्यपहारे विधीयमाने सर्वथा तद्भयनिवारणं, 'भावतश्च' अन्तर्वृत्त्या, यथा कथमेते प्राणिनः सर्वथा दुःखाद् मया मोचनीया इत्यध्यवसायः तथा चोच्यते,-"सम्मदिछी जीवो अणुकंपपरो सया वि जीवाणं भाविदुहविप्पओगे ताण गणितो विचिंतेइत्ति" ॥ 1 ॥ तदेवमुभयथाऽपि करुणां कुरुतेति, तथा 'भजत' आश्रयत किमित्याह-'गुणिषु' ज्ञानादिमत्सु आचार्यादिषु राग' 1 मूलगाथार्या 'सत्तेसु-सत्वेषु इति सत्यपि "प्राणिष्विति गम्यते" इति टीकापाटग्रिन्त्यः । 195 Page #209 -------------------------------------------------------------------------- ________________ गुणप्रतिवन्धम् , अनुमोदनमित्यर्थः, कीदृशं सर्वकल्याणान्येव वर्द्धनसाधा वल्ली तस्याः समस्तैहिकादिश्रेयोलतायाः 'मसर' प्रवर्धनं तत्र 'सरसनीरासारम् अत्यन्तमधुरजलवेगवद्वर्ष, पुनः कीदृशम् ? 'अत्यन्तम् अतिशत शेषगुणापेषाया 'सार' प्रधान, नहि यधा एकगुणवदनुरागेणापि समस्तगुणवद्गतगुणानुरागः कृतो भवति, तथान्येन केनापि निमवारमा SH एका कुलकम् । 'सार' प्रधान, नहि यशात वृत्ताः ॥ 5 ॥ अथ निर्गणजनोपेक्षामभिषित्सुः तत्संसर्गजन्यानर्थमार्थस्य गईणीयतामा -- गरिहह कयणेगाणत्यसस्थं समत्था-सुहसयजणचारी रायमगं व दुग्ग्ण्। जणियविसयगिद्धिं पावमेत्तेहि सद्धिं, जै महह महर्ति सवसंपत्तिसिद्धिं ॥ 6 ॥ व्याख्या-भोः श्राद्धाः 1 गहत' गुरुसमक्षमालोचनादानादिना निन्दत, कमित्याह-'अनेके' प्रभूता अनर्थाः' चौर्यपारदारिक स्वदोहावादयोऽसदाचाराः, ततः कृताश्च तेऽनर्थाश्च (तेऽनेकानर्थाश्च) तेषां 'सार्थ समूहस्तं, कीदृशं दुःखेनगम्यते शिष्टैरिति न दुगो, पुनः कोही विषया' इन्द्रियार्या dhanaramaNIprabhRtayasteSu'mRddhiA'-गार्श्व लाम्पट्य, ततो जनितोत्पादिता विषयडियन सस्था बम, पतैर्हि पायो विषयासक्ति-र्जन्यते एव, अत्रोपमानमाह-राजमागमिव' नगरान्तर्वतिमहापथमिष, क-विका इत्याहानि' संपूर्णनि यानि 'अशुभानि' अकल्याणानि, असुखानि च अशातानि तेषां शतानि मानिनीयका 136 Page #210 -------------------------------------------------------------------------- ________________ तान्येव सततात्ममहाराजाश्रितत्वाद् 'जना' लोकाः तेषां 'चारी' संचारः तत्र, लुप्तसप्तम्येकवचनं चेदं पदं द्रष्टव्यं यथा राजपथे सर्वेऽपि जनाः संचरन्ति तथात्रानर्थसार्थे सर्वाणि अशुभानि असुखानि च संचरन्तीत्यर्थः । किं केवलमेशन सार्थ ? नेत्याहसाद्धं समं केः 'पापमित्रैः' पापोपदेशक दुराचारैः, तानपि गर्हतेत्यर्थः, अयमभिप्रायो-नानर्थोपदेशकानामगर्हणीयत्येऽनर्थसार्थस्य गर्हणीयतेति भावः । पापमित्राणां गर्हणीयत्वोपदर्शनेनोपेक्षा पापकारिष्विति समर्थितं भवति, तदेतदचर्थगर्हणादिकं कुरुत, यदि किमित्याह यदि वेद् भोः श्राद्धा ! महताऽऽकांक्षत, "प्राकृते हि कांक्षतेर्महादेशः ", कीदृशी ? 'महती' बृहत्तरां 'सर्वसंपतीनां' समस्तैहिकामुष्मिकसमुद्धीनां 'सिद्धि' नियति यदि तदर्थादिर्तृणां कुरुतेति वृत्तार्थः ॥ 6 ॥ अथ संक्षिप्य कर्त्तव्य सर्वस्वं वृत्तद्वयेनोपदिशन्नाह - किमिह सुबहवायावित्थरेणं भवाउ, जै कहमवि चित्तं तुम्ह दूरे विरसं । जय कुमुकंतिं वित्धरत्तिं च कित्ति, अभिलसह बुहाणच्छेरचं संजणित्तिं ॥ 7 ॥ ता दूरं मुक्कसंका विरैकयमणा चत्तमित्थत्तदोसा, साहूणं पायसेवा जिणमयसवणचिंतणखि (क्खि) तचित्ता । 2 [समखामगावानो घरी मत इति मनसा राजमार्गस्य विशेषणं किं प्रतिभाति, सम्बन्तपाठस्तु विन्याः । 197 Page #211 -------------------------------------------------------------------------- ________________ कुलकम् । ॥ 99 ॥ कालं बोलेह निचं पुणरवि दुलहा धम्मसामग्गि एसा, भुजो पाविज जीवा कहमत्रि न इमं नजए जेण सम्मं ॥ 8 ॥ व्याख्या- 'इह' उपदेश प्रस्तावे सुष्ठु अतिशयेन 'बहुः' प्रभूतो 'बाविस्तारो' वचनाडम्बरः तेन कृतेन किं प्रयोजन नि किचि दित्यर्थः । केवलं 'भवात्' संसारात् यदि चेत् 'कथमपि' कृच्छ्रेण कर्मलाघववशात्, 'चित्तं' मनो 'युष्माकं' भवतो, 'दूरमे अति शयेन तत्त्वतो 'विरक्तं' धिगनन्तदुःखनिधान - मेतं संसारं कथमेतद्विच्छेदो भविष्यतीति तत्परित्यागामिमुख संपद्ममित्यक कारणं वक्ष्यमाणधर्मानुष्ठानपरायण कालव्यतिक्रमणे । तथा 'यदि च' इति चकारः कारणान्तरसमुञ्चयार्थः, कीर्तिमभिलषतेति सम्बन्धः कीदृशी? 'कुमुदकान्तिम्' अतिनिर्मलत्वेन कैरवच्छायां 'विस्तरन्ती' जगति प्रथमानां वाऽअभिलषत वाञ्छत यद्यपि धार्मिकाणां धर्मे प्रवर्त्तमानानां कीर्त्त्यभिलाषो नास्ति, तथापि तेषां तस्या अवश्यंभावित्वा-दभिलाषोपचारः पुनः की 'बुधानां' विचक्षणानाम् 'आश्चर्य' चमत्कारं जनयतीमुत्पादयन्तीं भवति हि अवदातकर्मणः सकाशादद्भुता ख्यातिरिति यद्येतद् द्वितीयमभिलषतः ॥ 7 ॥ 'ता' इति तदा एवं कालं व्यतिक्रमयतेति योगः कीदृशाः सन्तो ? 'दूरम्' अतिशयेनोन्मुक्ती बल्येन त्यक्ता 'शंका' संशयो भिन्नधर्मजनकादिभयं वा यैः ते तथा, नहि सशंकं क्रियमाणमनुष्ठानं विवक्षितफलदायि भवति, 'विरतौ' सर्वसावद्ययोगनिवृत्तौ 'कृतं' न्यस्तं मनश्चिसं यैः ते तथा, एवंविधा एव सुश्रावका भवन्ति, तथा चोच्यतेसो वासरो ति गीयत्यगुरुसमीवम्मिं । सवबिरई पवज्जिय विहरिस्वामी अहं जम्मि ॥ 1 ॥ " तथा "त्यक्तः' रिणानुमतिभिः 198 Page #212 -------------------------------------------------------------------------- ________________ परिहृतो 'मिध्यात्वदोषो' विपर्य्ययः तद्द्बोध (विपस्तबोध) कृतश्राद्धादिक्रियाविधानलक्षणं दूषणं यैस्ते तथा, नहि मिथ्यात्व - | लेशेनापि स्पृष्टमनुष्ठानं सफलं भवतीति विशेषणत्रयोपादानम्, एवंविधाश्च सन्त एवं कालं व्यतिक्रमयतेति सम्बन्धः कीदृशाश्च सन्तः ? इत्याह-'साधूनां' सुविहितानां' पादसेवा' निरन्तरं तच्चरणपर्युपासनम्, एतस्या एव समस्तोत्तरक्रिया कलापनिबन्धनत्वात्, पदान्तरापेक्षत्वेऽपि क्वचित् समासः, इति माधूनामिति भिन्नपदत्वेऽपि न दोषः, तथा 'जिनमतस्य' तीर्थकरागमस्य 'श्रवणम्' आकर्णनं, 'चिन्तन' श्रुतस्य मतोऽधिगतौ पुनः पुनरनुप्रेक्षणं, पादसेवा च जिनमतश्रवणानुचिन्तनं चेति समासः, चकारद्विर्भावः प्राकृतत्वात् तेषु 'आक्षिप्तम्' आसक्तं चित्तं येषां ते तथा, कचित् श्रवणे चिन्तने चेति व्यस्तपद एव पाठः, अत्र पादसेवेति पदं लुप्तसप्तम्येकवचनं द्रष्टव्यम् इह च जिनमतश्रवणानुचिन्तनाभ्यां तत्पूर्विका सम्यक्रियापि उपलक्ष( क्ष्य) ते, ततः सादरं संपूर्ण सुश्राचकानुष्ठानानुष्ठातारः सन्तः, स्वकीयं 'काल' जीवन समयमेवं व्यतिक्रमयत अतिवाहयत, 'नित्यं' सर्वदा नतु कदाचि देव, एवं हि भवतां सामग्रीलाभसाफल्यं स्यादिति भावः किमित्येवमादरनैरन्तर्याभ्यामनुष्ठाने प्रवर्त्यत इत्याह- 'पुनरपि' एतज्जन्मानन्तरं भूयोऽपि 'दुर्लभा' दुःप्रापा 'धर्मसामग्री' विशुद्धपरिपूर्णसदनुष्ठान कारणसामय्यभावः एवेति, मानुष्यादिधर्मश्रवणश्रद्धानपर्यन्ता, अयमभिप्रायो- यदि हि संप्रति एषा लब्धा सदनुष्ठानेन सफलीक्रियते, तदा न भूयोऽपि अस्या लाभः संभाव्यते, तथा चोक्तमुपदेशमालायाम् - "लद्धिल्लियं च वोहिं अकरेंतो अणागयं च पत्येतो । अनिंदाई बोहिं लज्झिसि कयरेण मुल्लेणं ॥ 1 ॥ " अन्यत्रापि उक्तम्- "धर्मसाधनविधेः समग्रता हारिता क्व नु पुनर्मिलिष्यति । किं मिलन्ति पुरुषप्रयत्नतः सूक्ष्मरेणुकणिका रोद्धताः ॥ 2 ॥ " इति ननु यथा एकदा प्राप्ता तथा काकतालीय न्यायेनापि कदाचित् प्राप्स्यत इत्याह- 'भूयः' पुनरपि वंशनान 199 Page #213 -------------------------------------------------------------------------- ________________ या अक हाटक वरं 'अषयःटोग्न , त्रीवाः प्राणिनः कथमपि नापि प्रकार काकतालीयादिनापि, नेदं सामग्रीमानसंखौपयत कमव्यवघ्यन, वन वन मन्यग यथास्थितन, काकाधिगोलकन्वायन कदमपति पद्दमिहापि संबोच्यापार वीन्द्रिबद्रटन्दामावन ने निश्चीयन, यदुन अवञ्च लभ्यन पत्र, उन्माचा मामा सफलता पापणीय स्वमिति, चकलक मनमु वृनषु मालनीच्छन्दा अमच सग्धानि वृत्नार्य्ः। ॥ इटि श्रीयुक्ग्राममश्रामधिननिमियावचिनावादग्रकृलकवृत्ता एग्रलयविवरणं समामि 12 * -r * * अथ द्वादशं कुटकम् । | पवादन हि कुलकटपदेशमख-मध्यबावि.दाढनु पबन्नोपदेशक, नत्र पथ्यंन्नोपदेश इति शब्दाः उच्यते 8-मयां हेम्वापदेवानां पय्यले मानवान पथ्यन्नोपदेशाननम्माहुपदद्या-दन्यो लेखोपदेनो दन इति, अथवा एकादयतु] कलंकन गुरुशुश्रूषादवपूनाद्युपदंशाः प्रतिपादिताःतप मांगनियमूतमाञ्चामानोपदेयवृत्त्यादिदर्शनेन श्राद्वानां मम्वम् ननिवंदन्तीति सम्बस्पपरियानं तदनं च सर्वत्र तात्पय्यमुपदेशानां पश्यन्तां तेन निर्वाहादिति वा पय्यन्तोपदेना नित्यानपादकं लकमपि पय्यन्तोपदेशकटकमिति, अत्रापि प्रथम तावत्मामान्योन्या तेषामेव स्वरूपं गावाद्ववेनाकायस्स बैकिलवर्णण असंसपुरिसविरहेण । पायमजुग्गवणेणं गुरुकम्मरेण य जीराण 1 ॥ ..... Page #214 -------------------------------------------------------------------------- ________________ किर मुणियजिणमया वि हु अंगीकयसरिसधम्ममग्गा वि। पायमैसंकिलिट्टा धम्मरथी वित्य दीसंति 2* व्याख्या-धार्थिनोऽपि एवं प्रायोऽपश्यन्ते इति सम्बन्धः, केन हेतुना? इत्यत्र हेतुचतुष्टयमाह-'kAlasya'duHpamAsamayalakSaNasya 'अतिक्लिष्टत्वेन' अत्यन्तक्लेशोत्पत्तिनिमित्तत्वेन, अन्यथा हि कालस्याजीवत्वेन क्लेशस्य मानसिकदोषविशेषत्वेन तत्रासंभवात् क्लिष्टत्वानुपपत्तेः, ततोत्रीहीन वर्षति पजन्य इतिवत् निमित्तत्वेन क्लिष्टत्वोपचारः, तथा च क्लिएकालसम्बन्धात् सुगन्धिकुममसंपकात् तिलसौगन्ध्यवत् धार्मिकजनानामपि क्लिष्टत्वं, तथा 'अतिशेषा' अतिशया अवधिमनःपर्यायकेवलज्ञानलक्षणाः तद्योगात् पुरुषा अपि अतिशेषाः, ततश्चातिदोषाश्च पुरुषांचावधिज्ञानिप्रभृतयः तप विरहोडभावः तेन, यदि हि कापि अतिशयिनः स्युः तदा धार्मिकान् संबोध्य तेषां क्लिष्टत्वमपसारयेरन्नपि, तथाऽयोग्यत्वात् तथाविधभव्यत्वपरिपाकाभावेन क्लिष्टसाध्यधर्मानुचित्तत्वा-बीवानामिति सम्बन्धः, तत् किं सर्वेषामपि ? नेत्याह-'प्रायो' बाहुल्येन, यतः सांप्रतमपि । केचिदक्लिष्टचित्ता दृश्यन्ते एव, तथा 'गुरूणि' बहुकालवेधस्थितिकानि 'कर्माणि' ज्ञानावरणादीनि येषां ते तया, तेषां भावस्तत्वं तेन, चः समुच्चये, नहि लघुकर्मणामेवमत्यन्तकिष्टत्वसंभवः, जीवानां सामान्येन प्रायः समस्तप्राणिनामिति ॥ 1 ॥ एतस्माच्च हेतुचतुष्टयात् कीदृशाः सन्तः ते विष्टा भवन्ति ? इत्याइ-किरेत्यादि, 'किलेति' अलीके 'ज्ञातजिनमता' अपि वि-15 दितःकृच्छासना अपि, अपिविस्मये, नहि सम्यविदिवसिद्धान्ततत्त्वाना-मेवं क्लेशसंभष इति, किति अलीक इत्युकं, पाहुः पादपूरणे, तथा 'अङ्गीकृतः' अभ्युपगतोऽसदृशःशेषवाक्यादिमार्गेभ्योऽतिशुद्धतया विलक्षणो ऽधर्ममार्यः सुविहितः 2.04 - Page #215 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 101 ॥ यतित्वलक्षणो यैस्ते तथा, अपिरत्रापि विस्मये एव, नहि एवंविधानामत्यन्तसंक्लेशः संभाव्यत इति, क एवंविधाः ? ityAha'dharmArthino'pi गृहवासपरित्यागेन साधुधर्मानुपालनाकांक्षिणोऽपि, आस्तां तदितरे, परमीदृशा अप्यतिशयेन वाढं 'संङ्किष्टाः ' परगुण व्याघाताद्यनुचिन्तका, अत्र जगति प्रवचने वा दृश्यन्तेऽवलोक्यन्ते, प्रायो बाहुल्येन न तु सर्वेऽपि तथा सति दुःप्र सभान्तचरणवचनव्याघातापत्तेः इति गाथाद्वयार्थः ॥ 2 ॥ तमाह ते किंचि कहिंचि कसायविसलवं धरिय नियमणे गूढं । दरिसंति तत्रियारे अप्परिणयसमयामयरसा 3 व्याख्या- 'ते' पूर्वोपदर्शिता अतिसंक्किष्टचित्ताः साधवः, कषायविषलयविकारान् (ल) दर्शयन्तीति सम्बन्धः, किं कृत्वा 1 घृत्वाऽवस्थाप्य, किमित्याह- 'कषायाः ' क्रोधादयः त एव मारणनिवन्धतत्वाद् 'विष' गरलं, तस्य 'लव' लेशं, केत्याह- 'निजमनसि' आत्मीयचित्ते, कथं धृत्वा ? 'गूढ' मुग्धजनालक्ष्यत्वाद् गुप्तं, किंरूपं तदित्याह, 'किंचिदिति' नपुंसकत्वं प्राकृतत्वात् तेन कमपि क्रोधादिष्वन्यतमं, तथा कथमपि केनापि प्रकारेण, कचित् सुविहितानामपि पूजा दर्शनख्यातिश्रवणादिनेत्यर्थः । चित्तघृतकपायविषाः किं कुर्वन्तीत्याह- ' दर्शयन्ति' बाहिरपि प्रकाशयन्ति, किमि (कानि) त्याह- (तस्य) कषायविषलवस्य 'विकाराः' तदुत्थदुष्टवचनपरिभव कलहादयः तान् कीदृशाः सन्तः ? इत्याह- 'समयः ' कषायकटुविपाकदर्शकः सिद्धान्तः, स एवाज रामरत्वहेतुत्वात् अमृतरसः पीयूषनिर्यासस्ततोऽपरिणतोऽङ्गाङ्गिभावेनाजीर्णः समयामृतरसो येषां ते तथा, 202 द्वाद कुलक 12 Page #216 -------------------------------------------------------------------------- ________________ द्विआरा प्राकृतत्वात् , अयभाभायो-यथा केचिद् भनितालक्ष्यविषा असंपन्नतत्प्रतिकारइत्वमृतास्वादनाः ततिकारान् मूच्छांदीन् पहिरुपदर्शयन्ति. तश एतेऽपीति गाथार्यः ॥ 3 ॥ ____षायचतुष्टयस्यापि प्रत्येकं विकारानुपदिदशयिषुः प्रथमं तावन्मानविकारं गायाद्वयेनाहके अपुट्ठा पुठ्ठा पुरओ तविहजणस्स पयडंति । अन्नपसंगणं चिय परपरिभवमत्तौकरिसं ॥ 4 ॥ 6.गुरुमवि गुणमगणंता परस्स दासं लहुं ति पयडंता । अन्नोन्नममत्तं(न)ता जणयंति वहणं मयि(i)मोहं 54 _ व्याख्या-'केचित् तावत् संक्लिष्टचित्ताः परेण श्राद्धादिना. 'पृष्टाः कीदृशाःसाधनो विशेषेणाराध्या भवन्तीति' प्रनिताः अपृष्टा का' एवमप्रनिताः. वाशब्दो विकल्पार्योऽत्र लुप्तो द्रष्टव्यः, परपरिभव-मात्मोत्कर्ष च प्रकटयन्तीति योगः, क क्स्य्। प? इत्याह-पुरतोऽयतस्तद्विधजनस्येति तस्येव भगवद्दशनमात्र प्रमाणमित्येवंरूपा मुग्धोचिता विधा प्रकारो यस्य स 5 4 तद्विषः, म चासो जनश्च श्राद्धादिलोकच तद्विधजनः तस्याने, 'प्रकटयन्ति' प्रकाशयन्ति, कि किमित्याह-परेषां सुविसाहितसापूनां परिभवं तिरस्कारं किमभिरित्येवंरूपं लाघवमित्यर्थः । तथा 'आत्मनः' स्वस्योत्कर्ष वयमेवाराच्या इत्येवल्प गौरवमित्यर्थः । अब विसन्धिः प्राकृतत्वात् . कि मक्षादेव नेत्याह-अन्यस्य कस्यापि अपरस्य अआवादेः प्रसनेनैव स मततवर्णनन्यानव, न तु साक्षात्, अयमभिप्राय:-कचित् कधित् कंचन श्रावकं प्रशंसन्नेवमाह-पन्योऽसौ देवद- चश्रावको यस्थानवरतं साधुप्रशंसापरायणस्य दिनान्यतिकामन्ति, बाहि-"ये साधवः प्रतिदिन प्रचरन्ति चारुचारित्र - 282 Page #217 -------------------------------------------------------------------------- ________________ द्वादर्श कुलकम् । 12 द्वादश केलिसदने क्षितिपा इवोच्चैः। धन्या जयन्ति जगति प्रथितप्रभावा-स्ते drshnenduhtpaapsmprcaaraaH| ये सुव्रतं मुक- कुलकम् । तकन्दपयोदकाल तन्वन्त एव जिनभूरितरानुरागात् । कुर्वन्ति जनमदनस्य समस्तचिन्तां ते सर्वतोऽपि भुषि:पत्यसमाः पवित्राः ॥ 2 ॥ अत्र हि श्रावकप्रशंसान्याजेनात्मनो गौरवं सुविहितानां पार्थतो लाघवं प्रकाशित कैश्चिञ्चैत्यवासिमिरिति, ॥ 102 ॥ ःअन् तया जनयन्ति बहूनां मतिमोहमिति सम्बन्धः, 'गुरुमपि' पञ्चविंशतिभावनोपेतविशुद्धाखण्डचारित्रानुपालनलक्षणं सहा न्तमपि, 'परत्य' सुसाधुवग्गस्य सम्बन्धिनं (गुण) धर्मविशेषमगणयन्तोऽस्तित्वेनाननुमन्यमानाः, एतदपि परगुणाननुमननममाईकारविकारविशेष एक न ह आत्मगुणवहुमान-मन्तरेण परगुणावमननमिति भावः, तथा 'दोष' दूषणं 'लघुम्' अल्पमषि कदाचिन्मुखचरणप्रक्षालनममाक्षेऽपि प्रावृड्काले कदाचिद् बखधावनप्रभृतिक 'प्रकटयन्तो' अने बृहन्छब्देन प्रकाशचन्ता, तथा 'अन्योन्य' परस्परममन्यमाना के पूर्वोक्ता आत्मबहुमानिनो मध्यस्थात्ममानिनश्च ते शिघिलाचारान् म मम्यन्ते,शिथिलाचाराःतु महामत्सरेण तान् न मन्यन्ते इत्येवं परस्परमननुमननेन 'बहूनां श्रद्धालुश्राद्धानां प्रभूतानां 'जनयन्ति' उत्पादयन्ति 'मतिमोह बुद्धिविपास, किमेते आराध्या अन्ये वा न वा केचन इत्येवं सुसाधुवनाश्वासमिति मानर्विकारोपदर्शन-मिति गाथाद्वयार्थः ॥ 5 ॥ अथ मायाविषकृतविकारमाहहै अवरे नियडिपहाणा पयडिय वेसासियं खणं रूवं । मुहल्लुद्ध मुद्धजणवंधणेप कप्पंति नियविसि ॥ 6 ॥ 204 8 ॥ 10 // ANS Page #218 -------------------------------------------------------------------------- ________________ .. .. व्यास्या-अपरें अन्ये केचित् साध्वाभासान, 'निकृतिप्रधानाः परवानारूपमायाफ्रायणाः स्वनिज)दति काप(ल्पक) सन्तीति योगः,केन! मुग्धजनवञ्चनेन मूलप्रायश्रद्धालुलोकप्रतारणेन, किं कृत्वा? 'प्रकटब' बहिः प्राश्य, निरूपं । नेपथ्यलक्षणं, कीशं विश्वासः परविश्रम्भणं स एव प्रयोजनमखेति "क्रीतादित्वात्" इणि वैश्वासिफामिति, " स्त्रोककालमित्यर्थः कीदृशःसन्तः? "सुखलुब्धा' इति लुप्तप्रथमाघहुवचनमिदं पर्द, स्वशरीरसौरव्यापादनमावलम्पटाः, सर्वथापि न धर्मस्पृहवालकः,किं कुर्वन्तीलाह-निजवृति' स्वकीयवर्तवं स्वजीवनोपाय 'कल्पयन्ति विषयन्ति कुर्वतीला अयममियायो-गृहस्थेषु पश्यत्सु मुखे मुखबास्त्रकादानपूर्वक एवालापी बहिभूभ्यामंदगभने पदं पदमीयोपयशोक परमादरेण, येन श्रद्धालूनां तेषु साधुत्वविश्वासः संपद्यते, ततस्तेभ्यो यथेच्छं वृत्तिलाभ इति मायारूपकषायविश्विकारोऽन, यतो, गृहस्थ दृष्टिवश्चने पुनरुच्छंखलतयैव प्रवृत्तेरिति गाधार्थ्ः॥6॥ अथ कोविरधिकारमाहावगणियनिजकज्जा, लज्जामजायवजिया अन्ने । कलहिंति मिहो बहुविह-बाहिरवत्थूण विकएण 7 ॥ व्याख्या-अन्ये काळहायन्त इति योग, कीरशः सम्तो!"अयमपिताम्' समीरितं 'निजासल्मी 'का दशविधधर्मप्रतिपाउन प्रयोजन वैखे तथा, तथा हव्य कलशयाना लोकेम्पलपा, 'मावा माल ku018तिकार्यव्यवस्म, ततो लग्यमालम्का बनिसा परिवार, निर्लज्जा निर्मादा हल गन्ने का सामान 205 Page #219 -------------------------------------------------------------------------- ________________ bAdaza'kulakam / द्वादा कुलक ॥ 103 ॥ SERKARICROSAGAR किं कुर्वन्तीत्याह-कलहायन्ते' निरन्तरं लोकसमक्षं वागयुद्धमारमन्ते, 'मिथ' परस्परं साध्वम्तरैरेव सहेत्यर्थः किमर्थमित्याह-(बहुविधानां अनेकप्रकाराणां) बाह्यवस्तूनां पुस्तकवस्त्रश्रावकादिपदार्थानामपि कृते निमित्तमित्यर्थः, अपिर्विस्मये, किलैतदर्थ को विवेकी ज्ञातसर्यानित्यत्वस्वरूपः कलहायत इति भावः, अयमभिप्रायो-यदि हि तेषां कषिद शान्त्यादिधर्मो मनसि निविशेत लज्जामादे स्यातां, तदा नैतत् कुर्युरिति गाथार्थ्ः॥7॥ अलोभविषविकारं गाथाद्वयेनाहान्ने दक्खिन्नण वि(व), नव्हंदमईए अहव ज्द्द्याए|आजीवियाभ्येन्न् वि, बहुजणायरणओवाविना गारवतिगोवरुद्धा, लुद्धा मुद्धा ग जुगपहाण ति। अप्पाणं पयडिंता विवरीयं विति समयत्थं ॥ 9 ॥ __ व्याख्या-'अपरे' अम्बे विपरीरं समयार्थ बदन्तीति योगा, किं कुर्वाणाः! इत्याह-आत्मानं 'प्रकटयन्तः" प्रकाशयन्तः, कथमित्याह-'युग' वर्तमानः कालः तत्र शेपाचार्याद्यपेक्षया प्रभूतागमत्वेन 'प्रधानाः' श्रेष्ठा युगप्रधानाः, वयं संप्रतियुगप्रधाना इत्येवं 'मुग्धानाम् अविचारक्षेत्रावकाणां पुरत इति शेषः, वस्तुवृत्त्या तु कीदृशाः ते इत्याह-गौरवाणि' आत्मनो गुरुत्वाभिमानकारीणि ऋद्धिरसशातलक्षणानि तेषां त्रिकं त्रिसंख्यत्वं तेनोपरुद्धा व्याप्ताः, तथा 'लुब्धा' वस्त्रपात्रानपानादिषु सातिशयलोभवन्तो, न हि एवंविधाः कदाचिद् युगप्रधाना भवन्ति, तेपामितरासाधारणविशिष्टगुणयोगित्वेन तीर्थकृत्सादृश्येन सिद्धान्तेऽभिधानात्, तथा चोक्तं महानिशीथे-"इत्थं चायरियाणं पणपन्न hu~ti कोडिलक्खाउ । कोडि sahasse 206 ॥ 10 Page #220 -------------------------------------------------------------------------- ________________ kulkm| द्वादश एवं स्वरूपत्वे च युगप्रधानस्य कथमेषामात्मनि युगप्रधानारोपः संगच्छते, तदारोपेऽपि पायमेवं नियंतभाषणं कुलकम् । / परं सर्वत्र वस्त्रादिलाभलोभ एवापराध्यति, इति लोभविपविकारदर्शनमेतदिति गाथाद्व्यार्थ्ः॥8-॥ तदेवं लोभाभिभूतानां कुचेष्टितं कुवचनं च पश्यन् ग्रन्थकारः स्विस्साद्माः॥104॥ 18न परं न कुणंति सयं, अवि य भयमएहि निति सुत्त्त्य्ण्। समैपहेण तयं, अहह महामोहमाह __व्याख्या-'न परं न केवलं 'न कुर्वन्ति' न विदधति, 'स्वयम् आत्मना 'सूत्रार्थम्' आगमोक्तमनुष्यानं शुद्धचारित्रप्रतिपालनरूपमपि च किन्तु 'भयमदायाम आजीविकालयमासमत्वाइंकारयां, किमित्याह-यन्नयन्ति प्रापयन्तिबारानयन्ति 'सूत्रार्थम् आगमाभिधेयं चैत्यसाधुसमाचारीविभ्यविधिलक्षणं, 'स्वमतिपयेनं आगमगीताचरणानपेक्षामिति विष्टस्वबुद्धिमार्गेण, तकत् तदित्यर्थः, 'अहहेति खेदे, 'महामोहमाहात्म्य' प्रबलतराज्ञानप्रमावोऽवम्, अयममियादो यत् वावदागमोकं स्वयं न कियते इत्येतदपि मोहविलसितं, बत् तत्पुनस्तदपि अन्यथा व्याख्यायवे श्रेषजनसंसारमा का तन्महतराज्ञानविजम्भितमिति गाथार्य्ः। ॥ 10 ॥ पर्व तावद् दुपमाघनुभावभाविप्रनजितकुचेष्टितमभिधाय अथ गृहस्थानामपि तदाहएवंविहाण वि दढं, दसमच्छेरयमहापभावेण । सद्धाल मुद्धबुद्धी, भत्तीए कुणंति पूयाई 11 ॥ व्यास्या एवंविधानामपि पूर्योपदर्शितसूत्रोत्तीर्णप्रवृत्तिमचया सर्वथा भकिबहुमानायोग्यानामपि, का सहित 202 THAKAKIRAKAS Page #221 -------------------------------------------------------------------------- ________________ मुग्धबुद्धयः पूजादिकं कुर्वन्तीति योगः, 'डम्' अत्यर्थ, फेनेस्याह-दशमाश्चर्वमहाप्रभावेणेति व्यक्तं, न हिमसंयतपूजासखणाबार्यमाहात्म्यं विना एतत् संभवति, के कीडशाः किं कुर्वन्ति ! इत्यत आह-'मुग्या' सिद्धान्तविचाराचतुरा बुद्धिर्मतिर्येषां ते तथा, कीदृशाः? 'श्रद्धालवों' भगवदर्शनमात्रे सातिशयप्रीतिभाजः, उमयत्रापि विमकिलो वात, 'यस्यो वाहपतिपतिलक्षणया, 'कुर्वन्तीति' विदधति, 'पूजादिकं' पूजा वस्त्रान्नादिदानलक्षणा, प्राविध विनयनिश्रामप्पादिग्रहः, एवं मुग्धकृतपूजादर्शनेऽपि नैतेषु मास्था विधेया इति गाथार्थ्ः॥ 11 ॥ तपाअन्ने उदग्गग्गह-घत्था दुरहिगयसमयलेसेहिं । नटेहिं नासिया आसिया फुडं सुनयाका । व्याख्या-एक तावत् शिथिलाचारभक्तिमन्तः संवृत्ताः, 'अन्य' अरे पुनः केचिद् गृहस्थाः शून्यतावादनावितात योगः, कीरचाः सन्तः 'उदयकुप्रयता सद्भटासदमिनिवेशाभिभूताः, तथा दुरधिगतसमयलेश-पिपलकपराचा दुष्टावगतसिद्धान्तलवैः साध्यामासैः स्वयं नष्टदर्शनानास्थया सदाचारमष्टः तैनाशिवाः सांप्रतं शानदर्शनाम्या-मेव तीर्थ बचते चारित्रं तु व्यवच्छिन्नमेव तदुपयोगिक्रियायाः सर्वयाऽमायादित्यादिवचनै चारित्रिका प्रति वैमुख्यमापादिता, ततश्च ते शून्यतावादं सर्वथा धर्मवैकल्यदर्शनमाश्रिता अम्युफ्मतवम्तः, 'पुर' व्यकं, तथाहि-वारित्रिणाममावेक तदुपासकाः श्राद्धार, तदभावेच यासवधर्माभाव एवेति शुन्यतावादामयचं, यथा चैतन्युफतथा वश्याम इतिगाथा:12 / 2.09 Page #222 -------------------------------------------------------------------------- ________________ दादर्श कुल्क्म्। 12 ॥ 105 ॥ तदेवं भ्रष्टसमाचारसाधुश्रावकसद्भावेऽपि धीराणां धर्मे निश्चलत्वमाह 35 बहुविहगलजस-जणदंसणसवणओ वि धीरान्न्। मणयं पि न चलै मणं, सम्मं जिणमयविह(हि)न्नृणं ॥ 13 ॥ व्याख्या- 'इति' पूर्वोक्तप्रकारेण केवलायुक्तरूपतयाऽव्यवस्थिता प्रवृत्तिरसमंजसा तद्योगादु जना अपि असमंजसा, ततश्च बहुविधाः क्रोधलोभादिविषविकारदर्शनभेदेनासंयतपूजाविधानादिलक्षणेन चानेकप्रकाराः ते च ते असमंजसजनाश्च नाम साधुश्रावकलोकाः तेषां दर्शनं साक्षादुपलम्भः, श्रवणमन्यतः समाकपर्णनं, ततोऽपि, अपिर्विस्मये, एवंविधाऽसमंजसदर्शनादिकं हि प्रायो मा(म)नसो धर्मस्थैर्यध्वंसहेतु-र्भवति, परं 'धीराणां' सात्त्विकसत्वानामिति सामान्यवच-18 नेन मुश्रावकाणामपि संग्रहं करोति, ततः किमित्याह-'मनागपि' अल्पमात्रमपि न चलति' नैवास्थैर्य भवति 'मनः' घिस, यदुत सर्वेऽपि एवमसमंजसकारिण इति, केषामित्याह-'सम्यम्' यथावस्थितत्वेन, जिनमतविधिज्ञानां ये हि जैनदर्शनप्रवृ. त्तिप्रकारं तत्त्वतो विदन्ति, ते दशमाश्चर्यविलसितमिद-मित्यध्यवस्यन्ति स्तोकाश्च सुधर्मचारिणस्तत्रोच्यन्त इति न तेषां मनसि कथंचिद् कदाचित् धर्माभावो निविशते, ततो युष्माभिरपि धर्मे चित्तस्थैर्यमेव विधेयमिति उपदेश इति गाथार्थः ॥ 12 ॥ अथ यत् प्राक् प्रतिपादितं सांप्रतं ज्ञानदर्शनाभ्यामेव तीर्थ प्रवर्तते चारित्रं तु अतिचारवाहुल्याद् व्यवच्छिन्नमिति, तन्निराकरणाय गाथाद्वयमाहता भासरासिगहविहु-रिए वि तह दक्खिणे वि इह खित्ते। .. 210 ॥ 15 Page #223 -------------------------------------------------------------------------- ________________ PRASAKARAARAKARIES अस्थि नियजा निन्थ, निरलतरा केइ निपवरा ॥ 14 ॥ ते य बलकालदेसा-णुसारपालियविहारपरिहारा । ईसि सदोसत्ते वि हु, भत्तीवहुमाणमरिहंति ॥ 15 ॥ व्याख्या-यतोऽतिस्तोकचारित्रिजनदर्शिनां धीराणां प्रभूतासमंजसदर्शनेऽपि मनो न चलति, 'तत्' तस्माद् इह अस्मि-1 नेय जम्बूद्वीपवर्जिनि न तु धातकीखण्डादिसंवन्धिनि तस्याग्रस्तुतत्वात् , 'क्षेत्रे' वर्षे, कीदृशे? 'दक्षिणे' मेरोदक्षिणदिग्वप्रतिनि, 'विरलतरा' मुनिप्रवराः सन्तीति योगः, कीदृशे? 'भस्मराशिग्रहेण विधुरिते' पीडिते, क्षेत्रस्थसुसंघपीडासद्भावे क्षेत्रे पीडोपचारः, अपिर्विस्मये, पीडिते हि मुनिसद्भावो न संभाव्यत इति भाव्ः। किमित्याह-यावद् यावन्तं. कालं दुःप्रसभान्तं तीर्थ भगवत्प्रवचनं प्रवर्तते,तावदिति शेषः, 'सम्त्येव' विद्यन्ते एव, मुनिप्रवराः शुद्धचारित्रिणः तथा घोकं व्यवहारभाष्ये -"न विणा तित्थं नियंठेहि नातित्था य नियंठया । छकायसंयमो जाव ताव अणुसंजना दुहं ॥ 1 ॥ " द्वयोरव्यवच्छेदो बकुशकुशीलयोः सामायिकच्छेदोपस्थापनीययोति, कियन्तः? इत्याह-'केऽपि' केचित् , अत एवाह-विरलतरा अतिस्तोकाः, ततो यदुक्कं चारित्रं सांपतं नास्तीति तन्निराकृतमिति । किं च चारित्राभाववादिनः प्रति व्यवहारभाष्ये साक्षेपः परिहार एवमुक्तोऽस्ति "केसिंचि य आएसो दसणनाणेहि वट्टए तित्थं । वुच्छिन्नं च चरित्तं वयमाणे भाविया चुरो॥1॥" एवं वदति कचित् साध्वादी पाप विशुद्धयर्थ चतुर्गुरुकाः प्रायश्चित्तविशेषा इत्यर्थः । तथा-"जो भणइ नथि धम्मो न य 2-10 ... FORE Page #224 -------------------------------------------------------------------------- ________________ द्वादशकुलकम् । ॥ 106 ॥ सामाइयं न चैव य वयाई । सो समणसंघज्ज्ञो कायदो समणसंघेणं ॥ 1 ॥ " तथा पूर्वसाभ्यपेक्षया हीनतरक्रियापरिणामत्वेऽपि दुःषमासाधूनां साधुत्वमेव यदाह- "सत्यपरिना छकाय अहिगमो पिंड उत्तरज्झाए । रुक्सेबो गाहे जोहे सोही य पुक्खरिणी ॥ 1 ॥ " अयमर्थः -पूर्व शस्त्रपरिज्ञाध्ययममुत्थापनाहेतु-रासीद्, अधुना पट्कायाधिगमः जीव निकायाध्ययनमित्यर्थः । एवं पिण्डग्रहणहेतु-राचारो दशवैकालिकं च तथोत्तराध्ययनानि आचारस्योपरि, इदानीं तु दशबैकालिकस्येति, पूर्व वृक्षाः कल्पवृक्षाः, अधुना तु सहकारादयोऽपि ते, शोधिः षाण्मासिकी माय, मधुना प कल्याय्यकदशकल्याणकादिरिति, न च सा न भवति एवं पूर्व गौतमादयः साधवः, सांप्रतं तु मला पाकि संयमोद्योगवन्तः तादृक् क्रियाविकला अपि साधव एवेति, (14) नचैते किंचिक्रियाहीनस्ये भक्त्वादिकं नाईन्सीत्याहतेच भक्त्यादिक-मईन्तीति योगः, ये पूर्वमुनिप्रवरा अभिहिताः ते च ते पुनः कीदृशाः सन्तः ? 'पर्स' शारीर मानसं च सामर्थ्य, 'कालो' दुःखमादिरूपो ग्रीष्मादिरूपो वा देशोऽनूपो मरुदेशो वा ततो बलं चेत्यादि तेषामनुसारोऽबाधा, तेन पालितविहारपरिहाराः, तत्र विहारः तावत् सम्यक्समस्तयतिक्रियाकरण, परिहार इति सामयिकी भाषा, स च द्विविधः परिभोगधारणारूपतया तत्र यद् वस्त्रादिकं प्रत्युपेक्ष्य तदैव परिभुज्यते पत्र परिभोगपरिहारः यच प्रत्युपेक्ष्य धियते कम्बलादिकं, न तु तदैवोपभुज्यते स धारणापरिहारः, ततः पालितो सम्यगासेविती विहारपरिहारों बैः से तथा, अनेन यथाशक्ति समस्तक्रियापरत्व - मेषामुकम् एते चेपद् मनाकू सदोषत्वेऽपि कदाचिद् मुखपादाविप्रक्षालन वर्षाकालाभाठावपि मखभावनाद्यल्पदूषणवत्त्वेऽपि, आस्तां निर्दोषत्वे, भक्तिश्च बहुमानयेति समा 212 द्वादर्थ कुलकम् । 12 Page #225 -------------------------------------------------------------------------- ________________ या तदयोग्याः तस्माद् भवद्भिरपि तादृशेषु भक्ति- हारद्वन्द्वः, तदर्हन्ति तद्योग्या भवन्ति, न तु पार्श्वस्थादिवत् बहुमानौ विधेयाविति भाव इति गाथाद्वयार्थः ॥ 14 ॥ 15 ॥ | पुनरपि तादृशमेव विशेषतः पूज्यतोपदेशमा नै तेथ असढं जयंता, सुबुद्धिओ मुणियसमयसम्भावा (इसि सकसायभावे, पि हुंति पुजा बुइजणाण 16 व्याख्यात एव मुनिप्रवराः पूज्या भवन्तीति सम्बन्धः, 'ते जेति' चोऽवधारणे तेन त एव सुसाधवः कीदृशाः ? यतमानाः सम्यक् समस्तयतिक्रियासु प्रवर्त्तमानाः, कथमित्याह- 'अठमिति' भावप्रधानत्वानिर्देशस्य न विद्यते शाठ्यं छद्म यत्र तदशठमिति क्रियाविशेषणम्, अनेन तेषां क्रियावत्त्वमुक्तं, तथा 'सुबुद्धितः' शोभनस्वमतिप्रकाशत्वात् 'ज्ञातसमयसद्भावाः' विदितसिद्धान्त परमार्थाः, गुरुषु सम्यक् सिद्धान्त रहस्यमभिदधत्सु अपि न जडमतेः कथंचित् सिद्धान्तार्थपरिज्ञानमिति सुबुद्धिग्रहणं, न तु स्वात्मप्रेक्षितत्वं सुबुद्धित्वं, तस्य सर्वथा द्धान्तार्यानवबोधेनानादेबस्वाद, तथा चोच्यते - न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चद्भागं पश्यत नृत्तं मयूरस्य ॥ 1 ॥ " इति, अनेन ज्ञानवत्वम् एवं च समस्तसाधुगुणसमेतत्व- मुकं, तव ( ईषत् मनातक) सकषायभावेऽपि संज्वलनकोधादिमरणेऽपि, आस्तां तदभाववचे इत्यपेरर्थः, अथमभिप्रायः कदाचित् केनापि गुरुषरिमावे मनाक् क्रोधे परप्रतिवादिनि वा मार्गाविष कारिणि अहंकारे, क्वचित् भूपादौ संघप्रत्यनीकतां भजमाने मायायां कचिद पूर्वशास्त्रग्रहणलो मे सति अपि न साधुत्वस 2-13 Page #226 -------------------------------------------------------------------------- ________________ द्वादश कुलकम् । इति तत्सद्भावेऽपि भवन्ति संपद्यन्ते, 'प्ज्या' सर्वप्रकारेणाराध्याः, 'बुधनानां' सिद्धान्तरहस्यविचक्षणलोकानी, तदत्र prshstiH। यूयमपि सद्गुरूपदेशश्रवणादिना बुधाः तादृशानां च सुमानेषु पूजाविधानं समीचीनमेवेति, एतदुक्तं भवति-समस्तेब्वपि कुलकेषु देवपूजादिकं श्रावकानुष्ठानं समस्तमपि अभ्यधायि, तस्य चेदं तात्पर्य-यदुतासमंजसजनप्रवृत्तिदर्शनादिना 5 कदाचिन्मनसि नास्थैर्य विधेयं, तद्विधाने हि सर्वमपार्यकं स्याद् इत्येतत् पर्य्यन्तोपदेशकुलक-मिति गाधार्थः ॥ 16 ॥ इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचित्तायां द्वादशा लकवृत्तौ द्वादशकुलकविवरणं समाप्तम् । / समाहा येयं द्वादया कुलककृप्तिः, नमोऽस्तु सरस्वत्यै, नमोऽस्तु : मजिनपतिमूरिपादेभ्यः, शुभं भवतु ॥ - - प्रशस्ति । जयन्ति सन्देहलतासिधाराः श्रोत्रप्रमोदामृतवारिधाराः । सूरेगिरः श्रीजिनघल्लभस्य प्रहीणपुण्याङ्गिसुदुर्लभस्य ॥ 1 ॥ आसन् नात्र मुनीश्वराः सुबहव-श्चारित्रलक्ष्म्यास्पदं, स्तोक श्रीजिनवल्लभेन सदृशा निर्भीक्वाग्विस्त्राः। संग्रामे गहनेऽपि भूरिसुभटश्रेण्या वरे भारते, तुल्याः श्री वाजिना विजयिना धीराः कियन्तोऽभवन् ॥ 2 ॥ जिनदत्त इति श्रीमान् , सूरिस्तत्पदभूषणः । जज्ञे सज्ज्ञान णिक्यरोहणो विधिपोषणः ॥ 3 ॥ यस्थ प्रातिभमङ्गरूपकमला चालोक्य वाचस्पति-देवोऽस्त बुद्धिवैभवमदः so'ntardadhe laayaa| / / 107 // 213 Page #227 -------------------------------------------------------------------------- ________________ melandit नूनं सारतराणुसंचयचिताऽत्यन्ताभुतश्रीरतनी, स श्रीमाः नचन्द्रसूरिरभवच्छिप्याग्रणीस्तत्पदे ॥ 4 ॥ नानासद्धादकेलीविदलितविलसन्मानशैलः परेपा, रेखां यः प विद्वत्स्वनितरसुलभा srvvidyaavtNsH। दृष्टान्तत्वं चरित्रिध्वलभत कुमुदध्यान्तविध्वंसहसः, स श्रीरन् सूरिराजो जिनपतिरभवत् तत्पदालङ्करिष्णुः ॥ 5 ॥ चक्रे तच्छिप्यलेशनिरुपगजिनपालाभिषेकैः प्रसादा-दत्युग्रात सद्गुरूणां कुलकविवरणं किंचिदेतत् सुबोधम् । तच्छोध्यं सूरिवर्यमयि विहितकृपैः संभवन्त्येव यस्माद्, दोषाश्छद्मस्थवाक्ये किमुत कुवचने मादृशां मान्धभाजाम् ॥ 6 ॥ श्रीमत्सूरिजिनेश्वरस्य मुमुनिव्रातप्रभोः सांप्रतं, शीघ्र चासम्हाप्रवन्धकवितुर्वाक्यात् समारम्भि यत् । तन्निष्ठामधुना ययौ गुणनवादित्य (1293 ) प्रमाणे वरे, वर्ष भाद्रपदे सितौ शुभतरे द्वादश्यहे पाक्ने ॥ 7 ॥ जम्बूद्वीपे पुरेऽस्मिन् वैति हि जगती प्रोन्नताशाललीला, यावयावच्च बारिस्तवकितपरिवाविधर्म vaariraashiH। श्राद्धः श्रद्धाविशुद्धः सुविहितयतिभिश्चाहतैबुद्धिमभि-नन्द्यान्निविमेतद् विचरणममलं सन्ततं पश्यमानम् ॥ 8 ॥ त्रयस्त्रिंशच्छतान्येव त्रिपष्ट्या संगतानि च । प्रत्यक्षरं प्रमाण भोः कानामिह nizcitam ॥ 9 ॥ zubham / 214 Page #228 -------------------------------------------------------------------------- ________________ ||smaaptN dvAdazakulakam //