________________
सान तु भावतः, तेषां 'गणः' समूहः तस्य 'पन्थाः' कुत्सितप्रवृत्तिघटितो मार्गः तत्र 'नो' नैव मोहितव्यम्, एपोऽपि मोक्षमार्ग। इति चित्ते वैक्लब्यं न विधेयं, बुद्धविचक्षणैर्भवादृशरिति वृत्तार्थः ॥ १६॥
कुगुरूत्सूत्रदेशनारक्तत्वं मुग्धजनस्योपलभ्य श्राद्धान् शिक्षयितुमाहतह बिलसिरहुंडोसप्पिणीकालदोसु-ल्लसियकुगुरुवुत्तुस्सुत्तरत्ते वि लोगे।
अवगणिस नादुत्तं होह बुद्देमणासी-विसपसमसुमंतायंत संसुद्धबुद्धी ॥१७॥ च्याख्या-'तथा' इति समुच्चये 'विलसिरो' विलसनशीलो यः स्वेच्छाचारी 'हुंडावसर्पिणीकाला', हुंडावसर्पिणी पूर्वोक्तशव्दिार्थलक्षणः 'काला' समयः तस्य 'दोषो' विगुणवहुमानाभिमुख्यलक्षणोऽपराधः 'तेनोल्लसिता' उज्जृम्भिता ये 'कुगुरवों ज्ञान| क्रियाविकलाः सूरयः तैरुक्तं प्रतिपादितं यदुत्सूत्रं श्रुतपथातिक्रान्तं निशि वलिनन्द्यादिकं तत्र 'रकेऽपि' अनुरागवत्यपि 'लोके' मुग्धजने अवगणय्यावमत्य, 'तदुक्तम्' उत्सूत्रभाष्याचायप्रतिपादित, यूयं भवत इति क्रियायोगः, कीदृशाः? दुष्टा चासौ देश
नाच उत्सूत्रप्ररूपणारूपा सैव उत्कटकालकूटवद् विशिष्टचैतन्यापहारित्वात् 'आशीविषो' विषधरः तस्य 'प्रथमः स्वकार्यकरराणाक्षमत्वं तत्र सुमन्त्रायमाणा सुष्टु शोभनः समाहात्म्यः पठितसिद्धः पुरुषाधिष्ठितो वा ओंकाराधक्षरसमूहो मन्त्रः तद्वदा
चरति सुमन्त्रायमाणा, 'सुंशुद्धा' सुगुरूपदेशवशेन सर्वथा मिथ्याभिनिवेशपङ्करहिता वुद्धिर्मतिर्येषां ते तथा, विभक्तिलोपाहै। दिकं प्राकृतत्वाद्, अयमभिप्रायो-यद्यपि बहुलोक उत्सूत्रदेशनारतः तथापि भवद्भिः तदुपशमविशुद्भवुद्धिभिर्भाव्यं, सुगुरूपदेशस्येत्थमेव साफल्यादिति वृत्तार्थः॥ १७ ॥
165