________________
नवर्म
द्वादशकुलकम् ।
कुलकम् ।
सरक
॥८३॥
ननु संशुद्धबुद्धिभिर्भवद्भिर्भाव्यमित्युक्तं, सा च संशुद्धा सद्गुणगुरुसंपर्काद् भवति, गुणयांश्च संप्रति दुर्जेय इत्याह--18
अइसयविरहाओ खित्तकालाइदोसा, विगुणबहुलयाए संकिलिटे जणम्मि ।
सपरसमयलोयायारणाभिन्नतुंड-गलखलजइरजे नजए नो गुणीवि ॥ १८ ॥ व्याख्या-सांप्रतमुच्छंखलयतिराज्ये गुणी साधुदुज्ञेय इति योज्यं । कुतः पुनः उच्छंखलयतिराज्यमित्यत्र हेतुचतुटयमाह-'अतिगा' उत्कर्षा अवधिमनाएगायकेवल जानलक्षणा:-तद्वन्तोऽतिशयिनः तेषां, 'विरहात' अभावात् , मसिशयेन हि सम्यग् गुणी साधुञ्जयते इति तज्ज्ञानाभावे भवत्येव उच्छंखलयतिराज्यं ११ तथा क्षेत्र भारत कादाचित्कभायतीर्थकराविसत्पुरुषं, न तु महाविदेह, 'कालश्च' दुःषमारूपो न तु दुःपमसुषमादिः, आदिशब्दाव दशमाश्चर्याविग्रहा, तेषां क्षेत्रकालादीनां 'दोपो' गुणिजनविषयसम्यग्ज्ञानसम्पादनवैमुख्यलक्षणः तस्मात् २ । तथा 'विगता' गुणा ज्ञानचारित्रविनयादयो येषां ते विगुणास्तेषां 'बहुलता' प्राचुर्य ततोऽतितवाहुल्येऽपि प्रायो गुणी न ज्ञायते ३ । तथा स्वभावत
एव 'संक्लिष्टे अतिप्रभूतरागद्वेषादिकलुषितान्तःकरणे 'जने' च प्रचुरलोके, चकारोऽत्र लुप्तो द्रष्टव्यः, एवमपि न सम्यम् । 4 गुणिज्ञानवाञ्छापि भवतीति ४ । एवं घ हेतुचतुष्टयसद्भावे सति, किमित्याह-स्वः स्वकीयो जैनः, परोऽन्यः शा
क्यभौतादिसंबन्धी, ततश्च स्वपरयोः समयः सिद्धान्तः, तथा 'लोकः' शिष्टजन 'आचरणा' गीतार्थबहुश्रुतजमाचरित, दीर्घत्वं प्राकृतत्वात् , ततश्च स्वपरसमयश्च लोकश्चाचरणा च स्वपरसमयलोकाचरणाः ताभ्यो 'भिन्ना' भेदवन्तः पृथगभूताः
166
*RASA%CE