________________
द्वादशकुलकम्।
नत्रम
कुलकम् ।
॥८२॥
वकुसकुसीलेहि वट्टए तित्यम्” इति वचनाद् एतावेव तिर्थप्रवर्तकौन शेषास्त्रयः, तद्यदि बकुशकुशीलोचितक्रियाविकलोऽसौ अवगतः, तदा तम् 'उज्झत परिहरत, 'झटिति' शीघ्रं, भोः श्राद्धाः! 'विषविषधरसंसर्गिमिवेति' उपमान, यथा कालकूटस-3 योः संसगों महानर्थहेतुत्वात् परिहियते, एवं साधुवेपधरस्यापि दूरेणोज्झनमेव विधेयं, नतु साधुवेषोऽयमिति पश्चादप्यसौ सेव्यः, यदा चैवं तत्संसर्गोऽप्यपाकृतः, तदा वन्दनं दुरापास्तमेवेति वृत्तार्थः ॥१५॥ यद्यपि संप्रति सुसाधुषु अपूज्यत्वं साधुबेरमात्रधारिषु प्रभूतजनपूज्यत्वं दृश्यते तथापि न तत्रादरो बिधेय इत्याह
जइ वि दुसमदोसा भासरासिप्पसा, जिपमयमुनिसंघो नो तहिपिंह महाघो।
तहवि दसमदुट्ठच्छेरउम्भूयनाम-स्समणगणपहे नो मुज्झियत्वं बुहेहिं ॥ १६ ॥ __ च्याख्या यद्यपीति अभ्युपगमे 'दुःपमाया' अवसर्पिणीपञ्चमारकरूपकालविशेषस्य 'दोषात्' अनर्थकारिसाधुविषयबहुमान
भावलक्षणापराधात् , तथा भस्मराशेस्त्रिंशस्य ग्रहस्य 'प्रवेशात्' वर्षसहस्रद्वयलक्षणस्थित्या एतत्कालस्य व्यापनात्, एतस्माद् ४. दुष्टद्वयमाहात्म्यात् 'जिनमते तीर्थकृद्दर्शने जिनानां वामतः सम्यगाज्ञाकारित्वेन संमतो मुनिसंघः' सुविहितवातो, 'नो'नैव 'इण्हिमिति' इदानी तथा यथा पूर्वतीर्थकृत्काले आसीद् महा? महान अर्घः पूजाविशेषो यस्य स तथा, 'तथापि' एवमपि सति पूज्यसाध्वपमानदर्शनेऽपि सति, नो नैव मोहितव्यं मोहः कर्तव्य इति योगः क्व विषय इत्याह-दशमं च तद्दुष्टाश्चर्य चासंयतपूजालक्षणं तेनोद्भूताः समुत्पन्ना ये 'नामश्रमणा' श्रमणगुणज्ञानादिवैकल्येन नाममात्रेण संज्ञामात्रेणैव श्रमणा।
164