________________
'सुसंयतमिव' इत्युपमानं, कदाचिदसंयतोऽप्यसौ स्यात्, तथापि सुविहितत्वेन कल्पयित्वाऽङ्गीकार्यः, उपासकस्य हि उपा-| |स्ये नावज्ञा विधातुमुचिता इति भावः । अथोपास्यमानस्य तस्य क्रियादर्शनाद् वचनश्रवणाच तत् स्वरूपावगती सम्यक् संजातायां किं कर्तव्यमित्याह-पुनर्भूयोऽपि अङ्गीकारानन्तरं 'बकुशकुशीलोत्तीर्ण' तीर्थप्रवर्तकसाधुविशेषचेष्टाभ्रष्टम् , ऋतुबद्धे तु पीठफलकासेवनप्रत्युपेक्षाप्रमार्जनाऽभावोभयकालावश्यकाविधानस्वाध्यायाकरणविकथाप्रवृत्तिमत्त्वात् , तथा 8. 'उत्सूत्रभाषिणं सूत्रोत्तीर्णपदार्थप्ररूपकं । चकुशादिस्वरूपं चैवमागमे श्रूयते-"उबगरणदेहचुक्खा इट्टीरसगारवा सिया निचं ।
बहुसवलच्छेयजुत्ता निग्गंथा वाउसा भणिया॥१॥" तत्थ उवगरणचुक्खा-"जो उवगरणे बउसो सो धुवइ अपाउसेवि वत्थाई। हाइछइ य लन्हयाई किंचि विभूसाइ भुंजइ य ॥ २॥ तह पत्तदंडयाई घठं महं सिणेह कयतेयं । धारेइ विभूसाए बहुं व पत्थेइ | उबरणं ॥ ३ ॥" देहचुक्खो पुण एवं-"देहे वउसो अकजे करचरणनहाइयं विभूसेइ । दुविहो वि इमो इहि इच्छइ परिवा|रपभिईयं ॥४॥" इत्यादि । कुशीलोऽपि द्विधा-आसेवनाकुशीलः कषायकुशीलश्च, तत्र आधः पञ्चप्रकारः ज्ञानदर्शनचा|रित्रतपोयथासूक्ष्मभेदात् , तत्स्वरूपं चेदं-"इह नाणाइकुसीलो उवजीवी होइ नाणपमीईए । अहसुहुमो पुण उस्सं एस तव-] |स्सित्ति संसाए ॥१॥" कषायकुशीलोऽपि पूर्ववत् पञ्चप्रकारः, केवलं तपःकुशीलस्थाने लिङ्गकुशीलो बोद्धव्यः, तत्स्वरूपं ।
घेद-"नाणंदसणलिंग जो जुज्जइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ नायवो ॥१॥ चारित्तम्मि कुसीलो F कसायओ जो पयत्थ(च्छ)ईसावं । मणसा कोहाईए निसेवयं हो अहासुहुमो।।२।। इति संक्षेपो विस्तरेणैतत्स्वरूपार्थिना तु भगवती
सूत्रवृत्ती अवलोकनीये, इह हि प्रवचने पञ्च निर्ग्रन्थाः-पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातकाः, परं "सबजिणाणं जम्हा
m
163