________________
बादशकुलकम् ।
॥ ८१ ॥
विको जीवानां स्वपरिणाम आत्मीयभावरूपः- ततश्च सहजः स्वपरिणामो येषां ते तथा, क एत्र विधाः ? अत आह-भव्या अभव्याश्च, अयमभिप्रायो-जीवानां षड् भावाः स्वभावविशेषा भवन्ति, तथा चोच्यते - 'भावा छच्चोवसमियखइयखओवसमउदयपरिणामत्ति', एषु च पञ्चमो भावः पारिणामिकरूपः, स च जीवत्वभभ्यामव्यवलक्षणः तदुक्तम्- “पंचमगम्मिय भावे जीवा भवत्तभधयाईणि" । औपशमिकादयो हि भावाः कर्मोपशमक्षयादिसाध्या आहार्य्या एव, भव्यत्वा भव्यत्वभावौ जीवत्ववत् स्वाभाविकौ, न तु कर्मक्षयोपशमजन्यौ, तेनोक्तं 'सहजस्वपरिणामा' इति, सर्वे चैते सूक्ष्मनिगोदादयः कर्माएकमेव गाढबन्धनहेतुत्वात् 'निगडी' लोहमयपादकटको बन्धविशेषः तेन 'निबद्धा' नितरां नियन्त्रिताः संसारकारागृहा-निर्गमनयोग्यत्वाभावमापादिता वर्त्तन्ते इत्यादि 'ध्यायत' निरन्तरं चिन्तयत, आदिशब्दात् तेषामेव शुभाशुभभाववेदनादिकमपि कीदृशं 'तश्चमिति तथ्यं सत्यमित्यर्थः । एतद् भावनमपि वैराग्योपयोगीति एतदुपदेश इति वृत्तार्थः ॥ १४ ॥ श्रमणोपासका हि श्राद्धा भवन्ति, कदाचित्त्रपूत्रं साधुवेषं दृष्ट्वा तैः किं कर्तव्यमिति अत्राहअणियगुणदो पासिउं साहुवेसं, पढममसदभावा लेह सुरसंजयं व 1
पुण चकुसकुसीलुत्तिन्नमुस्सुतभासिं, विसविसहरसंसगिंग व उज्झेह झति ॥ १५ ॥ व्याख्या- 'गुणा' ज्ञानादयो 'दोषाः' क्रियाशैथिल्यादयः, ततश्चाज्ञातगुणदोषं 'साधुवेषं' रजोहरणादिसाधुनेपथ्यधारिणं पुरुषं 'दृष्ट्वा' विलोक्य, प्रथममादौ दर्शनानन्तरम्, 'असदभावा' अकपटमानसा, भावसारमित्यर्थः ॥ लात गुरुत्वेन गृह्णीत,
162
नवमं
कुलकम् ।
९
॥ ८१ ॥