________________
नवर्म कुलकम् ।
कुलकम् ।
स्यापि मसंभवात् , कपायद्रव्याहतस्य च जलस्य उत्कृष्टश्रावक श्राविकाभिश्च स्वकुटुम्वाद्यर्थमपि विधानादेषणीयस्य तस्य साधू- पानामुचितत्वेन गीतायः संग्रति अभ्यनुज्ञानात् , कदाचित् चतुर्थसिकतिलतन्दुलधावनादेराप अनिषेधात्, तथा सार्द्धहस्तत-
तीयमानकल्यस्य साडहस्तद्वितीयमानस्य पटलकस्यकत्र मीलनान् पट्करप्रमाणकल्पमाचीर्णवन्तो गीतार्थाः, शैवकागीतार्यादीनां धृतिसंहननाल्यत्वेन अमादबाहुल्याच्च, भिक्षाटनादी पात्रप्रावरणादिपटलककार्यस्य तेनैव षट्करप्रमाणेन प्रसाधनात्, पात्रमात्रकातिरिक्तोपकरणग्रहणमपि ऑपग्रहिकस्यातिरिक्तस्यापि ग्रहणात् , तथा च जघन्योत्कृष्टमध्यमौपग्रहिकानन्तरमुक्तम् -"वं चन्नमेवमाई नव संजमनाहगं जइजणस्म । पोहाइरेग गहियं उघगहियं तं पियाणाहि ॥१॥" इत्यादिवचनात्, गीताश्रयणदर्शनाच्च न तद्वर्जनमिति, तथा च न निजमतिकल्पितसामाचार्याचारित्रत्वमिति न तदुपदर्शितमार्गेऽपि भवद्भिरवधातव्यमिति वृत्तार्थः ॥ २१ ॥ | एवं तावत् क्रियाविकटानां लिङ्गिनां स्वप्रकल्पितक्रियाचारिणां मध्यस्यज्ञानिनां च स्वरूपमभिधाय अथ तादृशामेव लामपूजाख्यातीलॊके उपलभ्य सविपादमाह
कुगुरुसु दढभत्ता तप्पहे चेव रत्ता, अमुणियसुयतत्ता साहुधम्म(म्मे)पमत्ता।
गुरुकुलकमचत्ता संकिलेसप्पसत्ता, अहह कहमपत्ता चेव ही खाइपत्ता ॥ २२ ॥ व्यास्या-अइह कथमपात्ररूपा एव ख्याति प्राप्ता इति सम्बन्धः, 'कुगुरुपु' तास्विकज्ञानक्रियाविकलेषु आचार्यादिषु सह
172